BG: 5.19

Shloka इहैव तैर्जितः सर्गो येषां साम्ये स्थितं मनः | निर्दोषं हि समं ब्रह्म तस्माद् ब्रह्मणि ते स्थिताः ||५-१९|| Transliteration ihaiva tairjitaḥ sargo yeṣāṃ sāmye sthitaṃ manaḥ . nirdoṣaṃ hi samaṃ brahma tasmād brahmaṇi te sthitāḥ ||5-19|| Translations Dr.S.Sankaranarayan 5.19. The Brahman-knower, who is disillusioned, who is established in Brahman and has a firm intellect, would neither rejoice on meeting a friend nor get agitated on meeting a foe. Shri Purohit Swami 5....

January 3, 2022 · 5 min · TheAum

BG: 4.19

Shloka यस्य सर्वे समारम्भाः कामसङ्कल्पवर्जिताः | ज्ञानाग्निदग्धकर्माणं तमाहुः पण्डितं बुधाः ||४-१९|| Transliteration yasya sarve samārambhāḥ kāmasaṅkalpavarjitāḥ . jñānāgnidagdhakarmāṇaṃ tamāhuḥ paṇḍitaṃ budhāḥ ||4-19|| Translations Dr.S.Sankaranarayan 4.19. He, whose every exertion is devoid of intention for the desirable objects, and whose actions are burnt up by the fire of wisdom-him the wise call a man of learning. Shri Purohit Swami 4.19 The wise call him a sage, for whatever he undertakes is free from the motive of desire, and his deeds are purified by the fire of Wisdom....

January 3, 2022 · 5 min · TheAum

BG: 3.19

Shloka तस्मादसक्तः सततं कार्यं कर्म समाचर | असक्तो ह्याचरन्कर्म परमाप्नोति पूरुषः ||३-१९|| Transliteration tasmādasaktaḥ satataṃ kāryaṃ karma samācara . asakto hyācarankarma paramāpnoti pūruṣaḥ ||3-19|| Translations Dr.S.Sankaranarayan 3.19. Therefore, unattached always, you should perform action that is to be performed; for, the person, performing action without attachment, attains the Supreme. Shri Purohit Swami 3.19 Therefore do thy duty perfectly, without care for the results, for he who does his duty disinterestedly attains the Supreme....

January 3, 2022 · 2 min · TheAum

BG: 2.19

Shloka य एनं वेत्ति हन्तारं यश्चैनं मन्यते हतम् | उभौ तौ न विजानीतो नायं हन्ति न हन्यते ||२-१९|| Transliteration ya enaṃ vetti hantāraṃ yaścainaṃ manyate hatam ubhau tau na vijānīto nāyaṃ hanti na hanyate ||2-19|| Translations Dr.S.Sankaranarayan 2.19. Whosoever views This to be the slayer and whosoever believes This to be the slain, both these do not understand : This does not slay, nor is This slain. Shri Purohit Swami 2....

January 3, 2022 · 4 min · TheAum

BG: 1.19

Shloka स घोषो धार्तराष्ट्राणां हृदयानि व्यदारयत् | नभश्च पृथिवीं चैव तुमुलोऽभ्यनुनादयन् (or लोव्यनु) ||१-१९|| Transliteration sa ghoṣo dhārtarāṣṭrāṇāṃ hṛdayāni vyadārayat . nabhaśca pṛthivīṃ caiva tumulo.abhyanunādayan (lo vyanu)||1-19|| Translations Dr.S.Sankaranarayan 1.19. Revibrating in both the sky and the earth, the tumultuous sound shattered the hearts of Dhrtarastra’s men. Shri Purohit Swami 1.19 The tumult rent the hearts of the sons of Dhritarashtra, and violently shook heaven and earth with its echo....

January 3, 2022 · 3 min · TheAum

Katha Upanishad - Verse 1.1.19

Text: एष तेऽग्निर्नचिकेतः स्वर्ग्यो यमवृणीथा द्वितीयेन वरेण । एतमग्निं तवैव प्रवक्श्यन्ति जनासस्तृतीयं वरं नचिकेतो वृणीष्व ॥ १९ ॥ eṣa te’gnirnaciketaḥ svargyo yamavṛṇīthā dvitīyena vareṇa । etamagniṃ tavaiva pravakśyanti janāsastṛtīyaṃ varaṃ naciketo vṛṇīṣva ॥ 19 ॥ 19. This is thy fire, Oh Nachiketas, which leads to heaven and which you craved for, by the second boon; people will call this fire thine alone; Oh Nachiketas, demand the third boon. Shankara’s Commentary: Oh Nachiketas, this is the fire leading to heaven that you craved for, by the second boon; and the expression ‘the boon has been granted’ should be supplied by way of concluding what has been said again, people will call this fire by thy name; this is the fourth boon which I granted being delighted with thee; Oh Nachiketas, demand the third boon....

1 min · TheAum

Katha Upanishad - Verse 1.2.19

Text: हन्ता चेन्मन्यते हन्तुँ हतश्चेन्मन्यते हतं । उभौ तौ न विजानीतो नायँ हन्ति न हन्यते ॥ १९ ॥ hantā cenmanyate hantum̐ hataścenmanyate hataṃ । ubhau tau na vijānīto nāyam̐ hanti na hanyate ॥ 19 ॥ 19. The slayer who thinks of slaying this and the slain who thinks this slain, both these do not know. This slays not, nor is slain. Shankara’s Commentary: Even the atman of such description, the slayer who sees the mere body as the atman thinks of slaying and he who thinks that his atman is slain, both these do not know their own atman; for, he does not slay the atman, being incapable of modification; nor is he slain being incapable of modification like the akas....

1 min · TheAum

Katha Upanishad - Verse 2.3.19

Text: सह नाववतु । सह नौ भुनक्तु । सह वीर्यं करवावहै । तेजस्विनावधीतमस्तु मा विद्विषावहै ॥ १९ ॥ saha nāvavatu | saha nau bhunaktu | saha vīryaṃ karavāvahai | tejasvināvadhītamastu mā vidviṣāvahai || 19 || 19. Let Him protect us both; let us exert together may what we study be well studied; may we not hate. ओं शान्तिः शान्तिः शान्तिः ॥ oṃ śāntiḥ śāntiḥ śāntiḥ || Om! Peace! Peace! Peace!...

2 min · TheAum

Rig Veda - Book 01 - Hymn 019

Text: Rig Veda Book 1 Hymn 19 परति तयं चारुमध्वरं गोपीथाय पर हूयसे | मरुद्भिरग्न आ गहि || नहि देवो न मर्त्यो महस्तव करतुं परः | म… || ये महो रजसो विदुर्विश्वे देवासो अद्रुहः | म… || य उग्रा अर्कमान्र्चुरनाध्र्ष्टास ओजसा | म… || ये शुभ्रा घोरवर्पसः सुक्षत्रासो रिशादसः | म… || ये नाकस्याधि रोचने दिवि देवास आसते | म… || य ईङखयन्ति पर्वतान तिरः समुद्रमर्णवम | म… || आ ये तन्वन्ति रश्मिभिस्तिरः समुद्रमोजसा | म… || अभि तवा पूर्वपीतये सर्जामि सोम्यं मधु | म… ||...

2 min · TheAum

Rig Veda - Book 01 - Hymn 023

Text: Rig Veda Book 1 Hymn 23 तीव्राः सोमास आ गह्याशीर्वन्तः सुता इमे | वायो तान परस्थितान पिब || उभा देवा दिविस्प्र्शेन्द्रवायू हवामहे | अस्य सोमस्य पीतये || इन्द्रवायू मनोजुवा विप्रा हवन्त ऊतये | सहस्राक्षा धियस पती || मित्रं वयं हवामहे वरुणं सोमपीतये | जज्ञाना पूतदक्षसा || रतेन याव रताव्र्धाव रतस्य जयोतिषस पती | ता मित्रावरुणा हुवे || वरुणः पराविता भुवन मित्रो विश्वाभिरूतिभिः | करतां नः सुराधसः || मरुत्वन्तं हवामह इन्द्रमा सोमपीतये | सजूर्गणेन तरिम्पतु || इन्द्रज्येष्ठा मरुद्गणा देवासः पूषरातयः | विश्वे मम शरुता हवम || हत वर्त्रं सुदानव इन्द्रेण सहसा युजा | मा नो दुःशंस ईशत || विश्वान देवान हवामहे मरुतः सोमपीतये | उग्रा हि पर्श्निमातरः || जयतामिव तन्यतुर्मरुतामेति धर्ष्णुया | यच्छुभं याथना नरः || हस्काराद विद्युतस पर्यतो जाता अवन्तु नः | मरुतो मर्ळयन्तु नः || आ पूषञ्चित्रबर्हिषमाघ्र्णे धरुणं दिवः | आजा नष्टं यथा पशुम || पूषा राजानमाघ्र्णिरपगूळ्हं गुहा हितम | अविन्दच्चित्रबर्हिषम || उतो स मह्यमिन्दुभिः षड युक्ताननुसेषिधत | गोभिर्यवं न चर्क्र्षत || अम्बयो यन्त्यध्वभिर्जामयो अध्वरीयताम | पर्ञ्चतीर्मधुना पयः || अमूर्या उप सूर्ये याभिर्वा सूर्यः सह | ता नो हिन्वन्त्वध्वरम || अपो देवीरुप हवये यत्र गावः पिबन्ति नः | सिन्दुभ्यः कर्त्वं हविः || अप्स्वन्तरम्र्तमप्सु भेषजमपामुत परशस्तये | देवाभवत वाजिनः || अप्सु मे सोमो अब्रवीदन्तर्विश्वानि भेषजा | अग्निं च विश्वशम्भुवमापश्च विश्वभेषजीः || आपः पर्णीत भेषजं वरूथं तन्वे मम | जयोक च सूर्यं दर्शे || इदमापः पर वहत यत किं च दुरितं मयि | यद वाहमभिदुद्रोह यद वा शेप उतान्र्तम || आपो अद्यान्वचारिषं रसेन समगस्महि | पयस्वानग्न आगहि तं मा सं सर्ज वर्चसा || सं माग्ने वर्चसा सर्ज सं परजया समायुषा | विद्युर्मेस्य देवा इन्द्रो विद्यात सह रषिभिः ||...

5 min · TheAum

Rig Veda - Book 02 - Hymn 19

Text: Rig Veda Book 2 Hymn 19 अपाय्यस्यान्धसो मदाय मनीषिणः सुवानस्य परयसः | यस्मिन्निन्द्रः परदिवि वाव्र्धान ओको दधे बरह्मण्यन्तश्च नरः || अस्य मन्दानो मध्वो वज्रहस्तो.अहिमिन्द्रो अर्णोव्र्तं वि वर्श्चत | पर यद वयो स सवसराण्यछा परयांसि च नदीनां चक्रमन्त || स माहिन इन्द्रो अर्णो अपां परैरयदहिहाछा समुद्रम | अजनयत सूर्यं विदद गा अक्तुनाह्नां वयुनानि साधत || सो अप्रतीनि मनवे पुरूणीन्द्रो दाशद दाशुषे हन्ति वर्त्रम | सद्यो यो नर्भ्यो अतसाय्यो भूत पस्प्र्धानेभ्यः सूर्यस्य सातौ || स सुन्वत इन्द्रः सूर्यमा देवो रिणं मर्त्याय सतवान | आ यद रयिं गुहदवद्यमस्मै भरदंशं नैतशो दशस्यन || स रन्धयत सदिवः सारथये शुष्णमशुषं कुयवं कुत्साय | दिवोदासाय नवतिं च नवेन्द्रः पुरो वयैरच्छम्बरस्य || एवा त इन्द्रोचथमहेम शरवस्या न तमना वाजयन्तः | अश्याम तत साप्तमाशुषाणा ननमो वधरदेवस्य पीयोः || एवा ते गर्त्समदाः शूर मम्नावस्यवो न वयुनानि तक्षुः | बरह्मण्यन्त इन्द्र ते नवीय इषमूर्जं सुक्षितिं सुम्नमश्युः || नूनं सा … ||...

3 min · TheAum

Rig Veda - Book 03 - Hymn 19

Text: Rig Veda Book 3 Hymn 19 अग्निं होतारं पर वर्णे मियेधे गर्त्सं कविं विश्वविदममूरम | स नो यक्षद देवताता यजीयान राये वाजाय वनतेमघानि || पर ते अग्ने हविष्मतीमियर्म्यछा सुद्युम्नां रातिनीं घर्ताचीम | परदक्षिणिद देवतातिमुराणः सं रातिभिर्वसुभिर्यज्ञमश्रेत || स तेजीयसा मनसा तवोत उत शिक्ष सवपत्यस्य शिक्षोः | अग्ने रायो नर्तमस्य परभूतौ भूयाम ते सुष्टुतयश्च वस्वः || भूरीणि हि तवे दधिरे अनीकाग्ने देवस्य यज्यवो जनासः | स आ वह देवतातिं यविष्ठ शर्धो यदद्य दिव्यंयजासि || यत तवा होतारमनजन मियेधे निषादयन्तो यजथाय देवाः | स तवं नो अग्ने....

2 min · TheAum

Rig Veda - Book 04 - Hymn 19

Text: Rig Veda Book 4 Hymn 19 एवा तवाम इन्द्र वज्रिन्न अत्र विश्वे देवासः सुहवास ऊमाः | महाम उभे रोदसी वर्द्धम रष्वं निर एकम इद वर्णते वर्त्रहत्ये || अवास्र्जन्त जिव्रयो न देवा भुवः सम्राळ इन्द्र सत्ययोनिः | अहन्न अहिम परिशयानम अर्णः पर वर्तनीर अरदो विश्वधेनाः || अत्र्प्णुवन्तं वियतम अबुध्यम अबुध्यमानं सुषुपाणम इन्द्र | सप्त परति परवत आशयानम अहिं वज्रेण वि रिणा अपर्वन || अक्षोदयच छवसा कषाम बुध्नं वार ण वातस तविषीभिर इन्द्रः | दर्ळ्हान्य औभ्नाद उशमान ओजो ऽवाभिनत ककुभः पर्वतानाम || अभि पर दद्रुर जनयो न गर्भं रथा इव पर ययुः साकम अद्रयः | अतर्पयो विस्र्त उब्ज ऊर्मीन तवं वर्तां अरिणा इन्द्र सिन्धून || तवम महीम अवनिं विश्वधेनां तुर्वीतये वय्याय कषरन्तीम | अरमयो नमसैजद अर्णः सुतरणां अक्र्णोर इन्द्र सिन्धून || पराग्रुवो नभन्वो न वक्वा धवस्रा अपिन्वद युवतीर रतज्ञाः | धन्वान्य अज्रां अप्र्णक तर्षाणां अधोग इन्द्र सतर्यो दंसुपत्नीः || पूर्वीर उषसः शरदश च गूर्ता वर्त्रं जघन्वां अस्र्जद वि सिन्धून | परिष्ठिता अत्र्णद बद्बधानाः सीरा इन्द्रः सरवितवे पर्थिव्या || वम्रीभिः पुत्रम अग्रुवो अदानं निवेशनाद धरिव आ जभर्थ | वय अन्धो अख्यद अहिम आददानो निर भूद उखछित सम अरन्त पर्व || पर ते पूर्वाणि करणानि विप्राविद्वां आह विदुषे करांसि | यथा-यथा वर्ष्ण्यानि सवगूर्तापांसि राजन नर्याविवेषीः || नू षटुत इन्द्र नू गर्णान इषं जरित्रे नद्यो न पीपेः | अकारि ते हरिवो बरह्म नव्यं धिया सयाम रथ्यः सदासाः ||...

4 min · TheAum

Rig Veda - Book 05 - Hymn 19

Text: Rig Veda Book 5 Hymn 19 अभ्य अवस्थाः पर जायन्ते पर वव्रेर वव्रिश चिकेत | उपस्थे मातुर वि चष्टे || जुहुरे वि चितयन्तो ऽनिमिषं नर्म्णम पान्ति | आ दर्ळ्हाम पुरं विविशुः || आ शवैत्रेयस्य जन्तवो दयुमद वर्धन्त कर्ष्टयः | निष्कग्रीवो बर्हदुक्थ एना मध्वा न वाजयुः || परियं दुग्धं न काम्यम अजामि जाम्योः सचा | घर्मो न वाजजठरो ऽदब्धः शश्वतो दभः || करीळन नो रश्म आ भुवः सम भस्मना वायुना वेविदानः | ता अस्य सन धर्षजो न तिग्माः सुसंशिता वक्ष्यो वक्षणेस्थाः ||...

2 min · TheAum

Rig Veda - Book 06 - Hymn 19

Text: Rig Veda Book 6 Hymn 19 महानिन्द्रो नर्वदा चर्षणिप्रा उत दविबर्हा अमिनः सहोभिः | अस्मद्र्यग वाव्र्धे विर्यायोरुः पर्थुः सुक्र्तः कर्त्र्भिर्भूत || इन्द्रमेव धिषणा सातये धाद बर्हन्तं रष्वमजरं युवानम | अषाळ्हेन सवसा शूशुवांसं सद्यश्चिद यो वाव्र्धे असामि || पर्थू करस्ना बहुला गभस्ती अस्मद्र्यक सं मिमीहि शरवांसि | यूथेव पश्वः पशुपा दमूना अस्मानिन्द्राभ्या वव्र्त्स्वाजौ || तं व इन्द्रं चतिनमस्य शाकैरिह नूनं वाजयन्तो हुवेम | यथा चित पूर्वे जरितार आसुरनेद्या अनवद्या अरिष्टाः || धर्तव्रतो धनदाः सोमव्र्द्धः स हि वामस्य वसुनः पुरुक्षुः | सं जग्मिरे पथ्या रायो अस्मिन समुद्रे न सिन्धवो यादमानाः || शविष्ठं न आ भर शूर शव ओजिष्ठमोजो अभिभूतौग्रम | विश्वा दयुम्ना वर्ष्ण्या मानुषाणामस्मभ्यं दाहरिवो मादयध्यै || यस्ते मदः पर्तणाषाळ अम्र्ध्र इन्द्र तं न आ भर शूशुवांसम | येन तोकस्य तनयस्य सातौ मंसीमहि जिगीवांसस्त्वोताः || आ नो भर वर्षणं शुष्ममिन्द्र धनस्प्र्तं शूशुवांसं सुदक्षम | येन वंसाम पर्तनासु शत्रून तवोतिभिरुत जामीन्रजामीन || आ ते शुष्मो वर्षभ एतु पश्चादोत्तरादधरादा पुरस्तात | आ विश्वतो अभि समेत्वर्वां इन्द्र दयुम्नं सवर्वद धेह्यस्मे || नर्वत त इन्द्र नर्तमाभिरूती वंसीमहि वामं शरोमतेभिः | ईक्षे हि वस्व उभयस्य राजन धा रत्नं महि सथूरं बर्हन्तम || मरुत्वन्तं वर्षभं … || जनं वज्रिन महि चिन मन्यमानमेभ्यो नर्भ्यो रन्धया येष्वस्मि | अधा हि तवा पर्थिव्यां शूरसातौ हवामहे तनयेगोष्वप्सु || वयं त एभिः पुरुहूत सख्यैः शत्रोः-शत्रोरुत्तर इत्स्याम | घनन्तो वर्त्राण्युभयानि शूर राया मदेम बर्हतात्वोताः ||...

4 min · TheAum