Katha Upanishad - Verse 1.3.12

Text: एष सर्वेषु भूतेषु गूढोऽऽत्मा न प्रकाशते । दृश्यते त्वग्र्यया बुद्ध्या सूक्श्मया सूक्श्मदर्शिभिः ॥ १२ ॥ eṣa sarveṣu bhūteṣu gūḍho’’tmā na prakāśate | dṛśyate tvagryayā buddhyā sūkśmayā sūkśmadarśibhiḥ || 12 || This Ātman (Self), hidden in all beings, does not shine forth; but It is seen by subtle seers through keen and subtle understanding. NOTE: Tranlsation and commentary is missing from the book.

1 min · TheAum

Katha Upanishad - Verse 2.1.12

Text: अङ्गुष्ठमात्रः पुरुषो मध्य आत्मनि तिष्ठति । ईशानं भूतभव्यस्य न ततो विजुगुप्सते । एतद्वै तत् ॥ १२ ॥ aṅguṣṭhamātraḥ puruṣo madhya ātmani tiṣṭhati | īśānaṃ bhūtabhavyasya na tato vijugupsate | etadvai tat || 12 || The Puruṣa (Self), of the size of a thumb, resides in the middle of the body as the lord of the past and the future, (he who knows Him) fears no more. This verily is That....

1 min · TheAum

Katha Upanishad - Verse 2.2.12

Text: एको वशी सर्वभूतान्तरात्मा एकं रूपं बहुधा यः करोति । तमात्मस्थं ये’नुपश्यन्ति धीरास्तेषां सुखं शाश्वतं नेतरेषाम् ॥ १२ ॥ eko vaśī sarvabhūtāntarātmā ekaṃ rūpaṃ bahudhā yaḥ karoti | tamātmasthaṃ ye’nupaśyanti dhīrāsteṣāṃ sukhaṃ śāśvataṃ netareṣām || 12 || 12. Sole, controller, the internal atman of all living things who makes his own form diverse to the intelligent who realizes him as seated in the self, eternal bliss is theirs, not others....

2 min · TheAum

Katha Upanishad - Verse 2.3.12

Text: नैव वाचा न मनसा प्राप्तुं शक्यो न चक्शुषा । अस्तीति ब्रुवतोऽन्यत्र कथं तदुपलभ्यते ॥ १२ ॥ naiva vācā na manasā prāptuṃ śakyo na cakśuṣā | astīti bruvato’nyatra kathaṃ tadupalabhyate || 12 || 12. Not by speech, not by mind, not by the eye, can he be attained; except in his case who says ‘He is,’ how can that be known. Shankara’s Commentary: If the Brahman could be perceived by the operation of the intellect, etc....

2 min · TheAum

Rig Veda - Book 01 - Hymn 014

Text: Rig Veda Book 1 Hymn 14 ऐभिरग्ने दुवो गिरो विश्वेभिः सोमपीतये | देवेभिर्याहि यक्षि च || आ तवा कण्वा अहूषत गर्णन्ति विप्र ते धियः | देवेभिरग्न आ गहि || इन्द्रवायू बर्हस्पतिं मित्राग्निं पूषणं भगम | आदित्यान्मारुतं गणम || पर वो भरियन्त इन्दवो मत्सरा मादयिष्णवः | दरप्सा मध्वश्चमूषदः || ईळते तवामवस्यवः कण्वासो वर्क्तबर्हिषः | हविष्मन्तोरंक्र्तः || घर्तप्र्ष्ठा मनोयुजो ये तवा वहन्ति वह्नयः | आ देवान सोमपीतये || तान यजत्रान रताव्र्धो.अग्ने पत्नीवतस कर्धि | मध्वः सुजिह्व पायय || ये यजत्रा य ईड्यास्ते ते पिबन्तु जिह्वया | मधोरग्ने वषट्क्र्ति || आकीं सूर्यस्य रोचनाद विश्वान देवानुषर्बुधः | विप्रो होतेह वक्षति || विश्वेभिः सोम्यं मध्वग्न इन्द्रेण वायुना | पिबा मित्रस्य धामभिः || तवं होता मनुर्हितो....

3 min · TheAum

Rig Veda - Book 02 - Hymn 12

Text: Rig Veda Book 2 Hymn 12 यो जात एव परथमो मनस्वान देवो देवान करतुना पर्यभूषत | यस्य शुष्माद रोदसी अभ्यसेतां नर्म्णस्य मह्ना स जनास इन्द्रः || यः पर्थिवीं वयथमानामद्रंहद यः पर्वतान परकुपितानरम्णात | यो अन्तरिक्षं विममे वरीयो यो दयामस्तभ्नात स जनास इन्द्रः || यो हत्वाहिमरिणात सप्त सिन्धून यो गा उदाजदपधा वलस्य | यो अश्मनोरन्तरग्निं जजान संव्र्क समत्सु स. ज. इ. || येनेमा विश्वा चयवना कर्तानि यो दासं वर्णमधरंगुहाकः | शवघ्नीव यो जिगीवान लक्षमाददर्यः पुष्टानि स....

5 min · TheAum

Rig Veda - Book 03 - Hymn 12

Text: Rig Veda Book 3 Hymn 12 इन्द्राग्नी आ गतं सुतं गीर्भिर्नभो वरेण्यम | अस्य पातं धियेषिता || इन्द्राग्नी जरितुः सचा यज्ञो जिगाति चेतनः | अया पातमिमं सुतम || इन्द्रमग्निं कविछदा यज्ञस्य जूत्या वर्णे | ता सोमस्येह तर्म्पताम || तोशा वर्त्रहणा हुवे सजित्वानापराजिता | इन्द्राग्नी वाजसातमा || पर वामर्चन्त्युक्थिनो नीथाविदो जरितारः | इन्द्राग्नी इष आ वर्णे || इन्द्राग्नी नवतिं पुरो दासपत्नीरधूनुतम | साकमेकेन कर्मणा || इन्द्राग्नी अपसस पर्युप पर यन्ति धीतयः | रतस्य पथ्या अनु || इन्द्राग्नी तविषाणि वां सधस्थानि परयांसि च | युवोरप्तूर्यं हितम || इन्द्राग्नी रोचना दिवः परि वाजेषु भूषथः | तद वांचेति पर वीर्यम ||...

2 min · TheAum

Rig Veda - Book 04 - Hymn 12

Text: Rig Veda Book 4 Hymn 12 यस तवाम अग्न इनधते यतस्रुक तरिस ते अन्नं कर्णवत सस्मिन्न अहन | स सु दयुम्नैर अभ्य अस्तु परसक्षत तव करत्वा जातवेदश चिकित्वान || इध्मं यस ते जभरच छश्रमाणो महो अग्ने अनीकम आ सपर्यन | स इधानः परति दोषाम उषासम पुष्यन रयिं सचते घनन्न अमित्रान || अग्निर ईशे बर्हतः कषत्रियस्याग्निर वाजस्य परमस्य रायः | दधाति रत्नं विधते यविष्ठो वय आनुषङ मर्त्याय सवधावान || यच चिद धि ते पुरुषत्रा यविष्ठाचित्तिभिश चक्र्मा कच चिद आगः | कर्धी षव अस्मां अदितेर अनागान वय एनांसि शिश्रथो विष्वग अग्ने || महश चिद अग्न एनसो अभीक ऊर्वाद देवानाम उत मर्त्यानाम | मा ते सखायः सदम इद रिषाम यछा तोकाय तनयाय शं योः || यथा ह तयद वसवो गौर्यं चित पदि षिताम अमुञ्चता यजत्राः | एवो षव अस्मन मुञ्चता वय अंहः पर तार्य अग्ने परतरं न आयुः ||...

3 min · TheAum

Rig Veda - Book 05 - Hymn 12

Text: Rig Veda Book 5 Hymn 12 पराग्नये बर्हते यज्ञियाय रतस्य वर्ष्णे असुराय मन्म | घर्तं न यज्ञ आस्य सुपूतं गिरम भरे वर्षभाय परतीचीम || रतं चिकित्व रतम इच चिकिद्ध्य रतस्य धारा अनु तर्न्धि पूर्वीः | नाहं यातुं सहसा न दवयेन रतं सपाम्य अरुषस्य वर्ष्णः || कया नो अग्न रतयन्न रतेन भुवो नवेदा उचथस्य नव्यः | वेदा मे देव रतुपा रतूनां नाहम पतिं सनितुर अस्य रायः || के ते अग्ने रिपवे बन्धनासः के पायवः सनिषन्त दयुमन्तः | के धासिम अग्ने अन्र्तस्य पान्ति क आसतो वचसः सन्ति गोपाः || सखायस ते विषुणा अग्न एते शिवासः सन्तो अशिवा अभूवन | अधूर्षत सवयम एते वचोभिर रजूयते वर्जिनानि बरुवन्तः || यस ते अग्ने नमसा यज्ञम ईट्ट रतं स पात्य अरुषस्य वर्ष्णः | तस्य कषयः पर्थुर आ साधुर एतु परसर्स्राणस्य नहुषस्य शेषः ||...

3 min · TheAum

Rig Veda - Book 06 - Hymn 12

Text: Rig Veda Book 6 Hymn 12 मध्ये होता दुरोणे बर्हिषो राळ अग्निस्तोदस्य रोदसी यजध्यै | अयं स सूनुः सहस रतावा दूरात सूर्यो न शोचिषा ततान || आ यस्मिन तवे सवपाके यजत्र यक्षद राजन सर्वतातेव नुद्यौः | तरिषधस्थस्ततरुषो न जंहो हव्या मघानि मानुषा यजध्यै || तेजिष्ठा यस्यारतिर्वनेराट तोदो अध्वन न वर्धसानो अद्यौत | अद्रोघो न दरविता चेतति तमन्नमर्त्यो.अवर्त्र ओषधीषु || सास्माकेभिरेतरी न शूषैरग्नि षटवे दम आ जातवेदाः | दर्वन्नो वन्वन करत्वा नार्वोस्रः पितेव जारयायि यज्ञैः || अध समास्य पनयन्ति भासो वर्था यत तक्षदनुयाति पर्थ्वीम | सद्यो यः सयन्द्रो विषितो धवीयान रणो न तायुरति धन्वा राट || स तवं नो अर्वन निदाया विश्वेभिरग्ने अग्निभिरिधानः | वेषि रायो वि यासि दुछुना मदेम शतहिमाः सुवीराः ||...

2 min · TheAum

Rig Veda - Book 07 - Hymn 12

Text: Rig Veda Book 7 Hymn 12 अगन्म महा नमसा यविष्ठं यो दीदाय समिद्धः सवे दुरोणे | चित्रभानुं रोदसी अन्तरुर्वी सवाहुतं विश्वतः परत्यञ्चम || स मह्ना विश्वा दुरितानि साह्वानग्निः षटवे दम आ जातवेदाः | स नो रक्षिषद दुरितादवद्यादस्मान गर्णत उत नो मघोनः || तवं वरुण उत मित्रो अग्ने तवां वर्धन्ति मतिभिर्वसिष्ठाः | तवे वसु सुषणनानि सन्तु यूयं पात … || aghanma mahā namasā yaviṣṭhaṃ yo dīdāya samiddhaḥ sve duroṇe | citrabhānuṃ rodasī antarurvī svāhutaṃ viśvataḥ pratyañcam || sa mahnā viśvā duritāni sāhvānaghniḥ ṣṭave dama ā jātavedāḥ | sa no rakṣiṣad duritādavadyādasmān ghṛṇata uta no maghonaḥ || tvaṃ varuṇa uta mitro aghne tvāṃ vardhanti matibhirvasiṣṭhāḥ | tve vasu suṣaṇanāni santu yūyaṃ pāta … ||...

1 min · TheAum

Rig Veda - Book 08 - Hymn 12

Text: Rig Veda Book 8 Hymn 12 य इन्द्र सोमपातमो मदः शविष्ठ चेतति | येना हंसि नयत्रिणं तमीमहे || येना दशग्वमध्रिगुं वेपयन्तं सवर्णरम | येना समुद्रमाविथा तमीमहे || येन सिन्धुं महीरपो रथानिव परचोदयः | पन्थां रतस्य यातवे तमीमहे || इमं सतोममभिष्टये घर्तं न पूतमद्रिवः | येना नुसद्य ओजसा ववक्षिथ || इमं जुषस्व गिर्वणः समुद्र इव पिन्वते | इन्द्र विश्वाभिरूतिभिर्ववक्षिथ || यो नो देवः परावतः सखित्वनाय मामहे | दिवो न वर्ष्टिं परथयन ववक्षिथ || ववक्षुरस्य केतवो उत वज्रो गभस्त्योः | यत सूर्यो न रोदसी अवर्धयत || यदि परव्र्द्ध सत्पते सहस्रं महिषानघः | आदित त इन्द्रियं महि पर वाव्र्धे || इन्द्रः सूर्यस्य रश्मिभिर्न्यर्शसानमोषति | अग्निर्वनेव सासहिः पर वाव्र्धे || इयं त रत्वियावती धीतिरेति नवीयसी | सपर्यन्ती पुरुप्रिया मिमीत इत || गर्भो यज्ञस्य देवयुः करतुं पुनीत आनुषक | सतोमैरिन्द्रस्य वाव्र्धे मिमीत इत || सनिर्मित्रस्य पप्रथ इन्द्रः सोमस्य पीतये | पराची वाशीव सुन्वते मिमीत इत || यं विप्रा उक्थवाहसो....

7 min · TheAum

Rig Veda - Book 09 - Hymn 12

Text: Rig Veda Book 9 Hymn 12 सोमा अस्र्ग्रमिन्दवः सुता रतस्य सादने | इन्द्राय मधुमत्तमाः || अभि विप्रा अनूषत गावो वत्सं न मातरः | इन्द्रं सोमस्य पीतये || मदच्युत कषेति सादने सिन्धोरूर्मा विपश्चित | सोमो गौरीधि शरितः || दिवो नाभा विचक्षणो.अव्यो वारे महीयते | सोमो यः सुक्रतुः कविः || यः सोमः कलशेष्वा अन्तः पवित्र आहितः | तमिन्दुः परि षस्वजे || पर वाचमिन्दुरिष्यति समुद्रस्याधि विष्टपि | जिन्वन कोशं मधुश्चुतम || नित्यस्तोत्रो वनस्पतिर्धीनामन्तः सबर्दुघः | हिन्वानोमानुषा युगा || अभि परिया दिवस पदा सोमो हिन्वानो अर्षति | विप्रस्य धारया कविः || आ पवमान धारय रयिं सहस्रवर्चसम | अस्मे इन्दो सवाभुवम ||...

2 min · TheAum

Rig Veda - Book 10 - Hymn 12

Text: Rig Veda Book 10 Hymn 12 दयावा ह कषामा परथमे रतेनाभिश्रावे भवतःसत्यवाचा | देवो यन मर्तान यजथाय कर्ण्वन सीदद्धोता परत्यं सवमसुं यन || देवो देवान परिभूरतेन वहा नो हव्यं परथमश्चिकित्वान | धूमकेतुः समिधा भार्जीको मन्द्रो होता नित्योवाचा यजीयान || सवाव्र्ग देवस्याम्र्तं यदी गोरतो जातासो धारयन्तौर्वी | विश्वे देवा अनु तत ते यजुर्गुर्दुहे यदेनीदिव्यं घर्तं वाः || अर्चामि वां वर्धायापो घर्तस्नू दयावाभूमी शर्णुतंरोदसी मे | अहा यद दयावो.असुनीतिमयन मध्वा नो अत्रपितरा शिशीताम || किं सविन नो राजा जग्र्हे कदस्याति वरतं चक्र्मा को विवेद | मित्रश्चिद धि षमा जुहुराणो देवाञ्छ्लोको नयातामपि वाजो अस्ति || दुर्मन्त्वत्राम्र्तस्य नाम सलक्ष्मा यद विषुरूपाभवाति | यमस्य यो मनवते सुमन्त्वग्ने तं रष्व पाह्यप्रयुछन || यस्मिन देवा विदथे मादयन्ते विवस्वतः सदने धारयन्ते | सूर्ये जयोतिरदधुर्मास्यक्तून परि दयोतनिं चरतोजस्रा || यस्मिन देवा मन्मनि संचरन्त्यपीच्ये न वयमस्य विद्म | मित्रो नो अत्रादितिरनागान सविता देवो वरुणाय वोचत || शरुधी नो अग्ने सदने सधस्थे युक्ष्वा … ||...

3 min · TheAum

BG: 18.13

Shloka पञ्चैतानि महाबाहो कारणानि निबोध मे | साङ्ख्ये कृतान्ते प्रोक्तानि सिद्धये सर्वकर्मणाम् ||१८-१३|| Transliteration pañcaitāni mahābāho kāraṇāni nibodha me . sāṅkhye kṛtānte proktāni siddhaye sarvakarmaṇām ||18-13|| Translations Dr.S.Sankaranarayan 18.13. O mighty-armed one ! Learn from Me these following five causes that have been declared in the conclusion of deliberations [on proper knowledge], for the accomplishment of all actions. Shri Purohit Swami 18.13 I will tell thee now, O Mighty Man, the five causes which, according to the final decision of philosophy, must concur before an action can be accomplished....

January 3, 2022 · 4 min · TheAum