BG: 5.10

Shloka ब्रह्मण्याधाय कर्माणि सङ्गं त्यक्त्वा करोति यः | लिप्यते न स पापेन पद्मपत्रमिवाम्भसा ||५-१०|| Transliteration brahmaṇyādhāya karmāṇi saṅgaṃ tyaktvā karoti yaḥ . lipyate na sa pāpena padmapatramivāmbhasā ||5-10|| Translations Dr.S.Sankaranarayan 5.10. Who performs actions by offering them to the Brahman and giving up attachment-he is not stained by sin just as the lotus-leaf is [not stained] by water. Shri Purohit Swami 5.10 He who dedicates his actions to the Spirit, without any personal attachment to them, he is no more tainted by sin than the water lily is wetted by water....

January 3, 2022 · 3 min · TheAum

BG: 4.10

Shloka वीतरागभयक्रोधा मन्मया मामुपाश्रिताः | बहवो ज्ञानतपसा पूता मद्भावमागताः ||४-१०|| Transliteration vītarāgabhayakrodhā manmayā māmupāśritāḥ . bahavo jñānatapasā pūtā madbhāvamāgatāḥ ||4-10|| Translations Dr.S.Sankaranarayan 4.10. Many persons, who are free from passion, fear and anger; are full of Me; take refuge in Me; and have become pure by the austerity of wisdom-they have come to My being. Shri Purohit Swami 4.10 Many have merged their existences in Mine, being freed from desire, fear and anger, filled always with Me and purified by the illuminating flame of self-abnegation....

January 3, 2022 · 3 min · TheAum

BG: 3.10

Shloka सहयज्ञाः प्रजाः सृष्ट्वा पुरोवाच प्रजापतिः | अनेन प्रसविष्यध्वमेष वोऽस्त्विष्टकामधुक् ||३-१०|| Transliteration sahayajñāḥ prajāḥ sṛṣṭvā purovāca prajāpatiḥ . anena prasaviṣyadhvameṣa vo.astviṣṭakāmadhuk ||3-10|| Translations Dr.S.Sankaranarayan 3.10. Having created creatures formerly [at the time of creation] together with necessary action, the Lord of creatures declared : ‘By means of this, you shalll propagate yourselves; and let this be your wish-fulfilling-cow.’ Shri Purohit Swami 3.10 In the beginning, when God created all beings by the sacrifice of Himself, He said unto them: Through sacrifice you can procreate, and it shall satisfy all your desires....

January 3, 2022 · 3 min · TheAum

BG: 2.10

Shloka तमुवाच हृषीकेशः प्रहसन्निव भारत | सेनयोरुभयोर्मध्ये विषीदन्तमिदं वचः ||२-१०|| Transliteration tamuvāca hṛṣīkeśaḥ prahasanniva bhārata . senayorubhayormadhye viṣīdantamidaṃ vacaḥ ||2-10|| Translations Dr.S.Sankaranarayan 2.10. O descendant of Bharata (O Dhrtarastra) ! Hrsikesa, as if [he was] smiling, spoke to him who was sinking in despondency in between two armies. Shri Purohit Swami 2.10 Thereupon the Lord, with a gracious smile, addressed him who was so much depressed in the midst of the two armies....

January 3, 2022 · 17 min · TheAum

BG: 1.10

Shloka अपर्याप्तं तदस्माकं बलं भीष्माभिरक्षितम् | पर्याप्तं त्विदमेतेषां बलं भीमाभिरक्षितम् ||१-१०|| Transliteration aparyāptaṃ tadasmākaṃ balaṃ bhīṣmābhirakṣitam . paryāptaṃ tvidameteṣāṃ balaṃ bhīmābhirakṣitam ||1-10|| Translations Dr.S.Sankaranarayan 1.10. Thus the army guarded by Bhima is unlimited (or insufficient) for us; on the other hand, the army guarded by Bhisma is limited (or sufficient) for them (the Pandavas). Shri Purohit Swami 1.10 Yet our army seems the weaker, though commanded by Bheeshma; their army seems the stronger, though commanded by Bheema....

January 3, 2022 · 3 min · TheAum

Katha Upanishad - Verse 1.1.10

Text: शान्तसंकल्पः सुमना यथा स्याद्वीतमन्युर्गौतमो माभिमृत्यो । त्वत्प्रसृष्टं माभिवदेत्प्रतीत एतत्त्रयाणां प्रथमं वरं वृणे ॥ १० ॥ śāntasaṃkalpaḥ sumanā yathā syādvītamanyurgautamo mābhimṛtyo | tvatprasṛṣṭaṃ mābhivadetpratīta etattrayāṇāṃ prathamaṃ varaṃ vṛṇe || 10 || 10. (Nachiketas said) That Gautama may be freed from anxiety, be calm in mind, not wrath against me, that he may recognise and welcome me let go by you—is, Oh Death, the first of the three boons I ask....

1 min · TheAum

Katha Upanishad - Verse 1.2.10

Text: जानाम्यहँ शेवधिरित्यनित्यं न ह्यध्रुवैः प्राप्यते हि ध्रुवं तत् । ततो मया नाचिकेतश्चितो’ग्निरनित्यैर्द्रव्यैः प्राप्तवानस्मि नित्यम् ॥ १० ॥ jānāmyaham̐ śevadhirityanityaṃ na hyadhruvaiḥ prāpyate hi dhruvaṃ tat । tato mayā nāciketaścito’gniranityairdravyaiḥ prāptavānasmi nityam ॥ 10 ॥ 10. I know that the treasure is uncertain; for, that which is constant is never reached by things which change. Therefore, has Nachiketa fire been propitiated by me with the perishable things, and I have attained the eternal....

1 min · TheAum

Katha Upanishad - Verse 1.3.10

Text: इन्द्रियेभ्यः परा ह्यर्था अर्थेभ्यश्च परं मनः । मनसस्तु परा बुद्धिर्बुद्धेरात्मा महान्परः ॥ १० ॥ indriyebhyaḥ parā hyarthā arthebhyaśca paraṃ manaḥ | manasastu parā buddhirbuddherātmā mahānparaḥ || 10 || 10. Beyond the senses, are the rudiments of its objects; beyond these rudiments is the mind; beyond the mind is atman known as Mahat (great). Shankara’s Commentary: Now this subsequent portion is introduced for the purpose of showing that the goal to be reached should be understood to be the Pratyak (the internal) atman, the subtlest proceeding from the gross senses in the ascending degree of subtlety....

2 min · TheAum

Katha Upanishad - Verse 2.1.10

Text: यदेवेह तदमुत्र यदमुत्र तदन्विह । मृत्योः स मृत्युमाप्नोति य इह नानेव पश्यति ॥ १० ॥ yadeveha tadamutra yadamutra tadanviha | mṛtyoḥ sa mṛtyumāpnoti ya iha nāneva paśyati || 10 || 10. What indeed is here, is there; what there, that here again; from Death to Death he goes; who here sees, as if different. Shankara’s Commentary: This is said in order that the doubt may not arise in anybody; that what exists in all from the Brahma down to the immovable and appears, being subject to particular conditions, as something other than Brahman and subject to samsara, he is different from the highest Brahman....

2 min · TheAum

Katha Upanishad - Verse 2.2.10

Text: वायुर्यथैको भुवनं प्रविष्टो रूपं रूपं प्रतिरूपो बभूव । एकस्तथा सर्वभूतान्तरात्मा रूपं रूपं प्रतिरूपो बहिश्च ॥ १० ॥ vāyuryathaiko bhuvanaṃ praviṣṭo rūpaṃ rūpaṃ pratirūpo babhūva | ekastathā sarvabhūtāntarātmā rūpaṃ rūpaṃ pratirūpo bahiśca || 10 || 10. As wind, though one, having entered the world, assumes forms responsive to every form, so the internal atman of all living things, though one, assumes forms responsive to every form and is outside them all....

1 min · TheAum

Katha Upanishad - Verse 2.3.10

Text: यदा पञ्चावतिष्ठन्ते ज्ञानानि मनसा सह । बुद्धिश्च न विचेष्टते तामाहुः परमां गतिम् ॥ १० ॥ yadā pañcāvatiṣṭhante jñānāni manasā saha | buddhiśca na viceṣṭate tāmāhuḥ paramāṃ gatim || 10 || When the five organs of perception become still, together with the mind, and the intellect ceases to be active: that is called the highest state. NOTE: Tranlsation and commentary is missing from the book. The alternate translation for the verse presented above is from Swami Paramananda....

1 min · TheAum

Rig Veda - Book 01 - Hymn 012

Text: Rig Veda Book 1 Hymn 12 अग्निं दूतं वर्णीमहे होतारं विश्ववेदसम | अस्य यज्ञस्य सुक्रतुम || अग्निम-अग्निं हवीमभिः सदा हवन्त विश्पतिम | हव्यवाहं पुरुप्रियम || अग्ने देवानिहा वह जज्ञानो वर्क्तबर्हिषे | असि होता न ईड्यः || तानुशतो वि बोधय यदग्ने यासि दूत्यम | देवैरा सत्सि बर्हिषि || घर्ताहवन दीदिवः परति षम रिषतो दह | अग्ने तवं रक्षस्विनः || अग्निनाग्निः समिध्यते कविर्ग्र्हपतिर्युवा | हव्यवाड जुह्वास्यः || कविमग्निमुप सतुहि सत्यधर्माणमध्वरे | देवममीवचातनम || यस्त्वामग्ने हविष्पतिर्दूतं देव सपर्यति | तस्य सम पराविता भव || यो अग्निं देववीतये हविष्मानाविवासति | तस्मै पावक मर्ळय || स नः पावक दीदिवो....

3 min · TheAum

Rig Veda - Book 02 - Hymn 10

Text: Rig Veda Book 2 Hymn 10 जोहूत्रो अग्निः परथमः पितेवेळस पदे मनुषा यत समिद्धः | शरियं वसानो अम्र्तो विचेता मर्म्र्जेन्यः शरवस्यःस वाजी || शरूया अग्निश्चित्रभानुर्हवं मे विश्वाभिर्गीर्भिरम्र्तो विचेताः | शयावा रथं वहतो रोहिता वोतारुषाह चक्रे विभ्र्त्रः || उत्तानायामजनयन सुषूतं भुवदग्निः पुरुपेशासु गर्भः | शिरिणायां चिदक्तुना महोभिरपरीव्र्तो वसति परचेताः || जिघर्म्यग्निं हविषा घर्तेन परतिक्षियन्तं भुवनानि विश्वा | पर्थुं तिरश्चा वयसा बर्हन्तं वयचिष्ठमन्नै रभसं दर्शानम || आ विश्वतः परत्यञ्चं जिघर्म्यरक्षसा मनसा तज्जुषेत | मर्यश्रीः सप्र्हयद्वर्णो अग्निर्नाभिम्र्शे तन्वा जर्भुराणः || जञेया भागं सहसानो वरेण तवादूतासो मनुवद वदेम | अनूनमग्निं जुह्वा वचस्या मधुप्र्चं धनसाजोहवीमि ||...

2 min · TheAum

Rig Veda - Book 03 - Hymn 10

Text: Rig Veda Book 3 Hymn 10 तवामग्ने मनीषिणः सम्राजं चर्षणीनाम | देवं मर्तास इन्धते समध्वरे || तवां यज्ञेष्व रत्विजमग्ने होतारमीळते | गोपा रतस्य दीदिहि सवे दमे || स घा यस्ते ददाशति समिधा जातवेदसे | सो अग्ने धत्तेसुवीर्यं स पुष्यति || स केतुरध्वराणामग्निर्देवेभिरा गमत | अञ्जानः सप्त होत्र्भिर्हविष्मते || पर होत्रे पूर्व्यं वचो.अग्नये भरता बर्हत | विपां जयोतींषि बिभ्रते न वेधसे || अग्निं वर्धन्तु नो गिरो यतो जायत उक्थ्यः | महे वाजायद्रविणाय दर्शतः || अग्ने यजिष्ठो अध्वरे देवान देवयते यज | होता मन्द्रो विराजस्यति सरिधः || स नः पावक दीदिहि दयुमदस्मे सुवीर्यम | भवा सतोत्र्भ्योन्तमः सवस्तये || तं तवा विप्रा विपन्यवो जाग्र्वांसः समिन्धते | हव्यवाहममर्त्यं सहोव्र्धम ||...

2 min · TheAum

Rig Veda - Book 04 - Hymn 10

Text: Rig Veda Book 4 Hymn 10 अग्ने तम अद्याश्वं न सतोमैः करतुं न भद्रं हर्दिस्प्र्शम | रध्यामा त ओहैः || अधा हय अग्ने करतोर भद्रस्य दक्षस्य साधोः | रथीर रतस्य बर्हतो बभूथ || एभिर नो अर्कैर भवा नो अर्वाङ सवर ण जयोतिः | अग्ने विश्वेभिः सुमना अनीकैः || आभिष टे अद्य गीर्भिर गर्णन्तो ऽगने दाशेम | पर ते दिवो न सतनयन्ति शुष्माः || तव सवादिष्ठाग्ने संद्र्ष्टिर इदा चिद अह्न इदा चिद अक्तोः | शरिये रुक्मो न रोचत उपाके || घर्तं न पूतं तनूर अरेपाः शुचि हिरण्यम | तत ते रुक्मो न रोचत सवधावः || कर्तं चिद धि षमा सनेमि दवेषो ऽगन इनोषि मर्तात | इत्था यजमानाद रतावः || शिवा नः सख्या सन्तु भरात्राग्ने देवेषु युष्मे | सा नो नाभिः सदने सस्मिन्न ऊधन ||...

2 min · TheAum