Rig Veda - Book 01 - Hymn 010

Text: Rig Veda Book 1 Hymn 10 गायन्ति तवा गायत्रिणो.अर्चन्त्यर्कमर्किणः | बरह्माणस्त्वा शतक्रत उद वंशमिव येमिरे || यत सानोः सानुमारुहद भूर्यस्पष्ट कर्त्वम | तदिन्द्रो अर्थं चेतति यूथेन वर्ष्णिरेजति || युक्ष्वा हि केशिना हरी वर्षणा कक्ष्यप्रा | अथा न इन्द्र सोमपा गिरामुपश्रुतिं चर || एहि सतोमानभि सवराभि गर्णीह्या रुव | बरह्म च नो वसोसचेन्द्र यज्ञं च वर्धय || उक्थमिन्द्राय शंस्यं वर्धनं पुरुनिष्षिधे | शक्रो यथा सुतेषु णो रारणत सख्येषु च || तमित सखित्व ईमहे तं राये तं सुवीर्ये | स शक्र उत नः शकदिन्द्रो वसु दयमानः || सुविव्र्तं सुनिरजमिन्द्र तवादातमिद यशः | गवामपव्रजं वर्धि कर्णुष्व राधो अद्रिवः || नहि तवा रोदसी उभे रघायमाणमिन्वतः | जेषः सवर्वतीरपः सं गा अस्मभ्यं धूनुहि || आश्रुत्कर्ण शरुधी हवं नू चिद दधिष्व मे गिरः | इन्द्र सतोममिमं मम कर्ष्वा युजश्चिदन्तरम || विद्मा हि तवा वर्षन्तमं वाजेषु हवनश्रुतम | वर्षन्तमस्य हूमह ऊतिं सहस्रसातमाम || आ तू न इन्द्र कौशिक मन्दसानः सुतं पिब | नव्यमायुःप्र सू तिर कर्धी सहस्रसां रषिम || परि तवा गिर्वणो गिर इमा भवन्तु विश्वतः | वर्द्धायुमनु वर्द्धयो जुष्टा भवन्तु जुष्टयः ||...

3 min · TheAum

Rig Veda - Book 02 - Hymn 8

Text: Rig Veda Book 2 Hymn 8 वाजयन्निव नू रथान योगानग्नेरुप सतुहि | यशस्तमस्य मीळ्हुषः || यः सुनीथो ददाशुषे.अजुर्यो जरयन्नरिम | चारुप्रतीकाहुतः || य उ शरिया दमेष्वा दोषोषसि परशस्यते | यस्य वरतं न मीयते || आ यः सवर्ण भानुना चित्रो विभात्यर्चिषा | अञ्जानोजरैरभि || अत्रिमनु सवराज्यमग्निमुक्थानि वाव्र्धुः | विश्वा अधि शरियो दधे || अग्नेरिन्द्रस्य सोमस्य देवानामूतिभिर्वयम | अरिष्यन्तःसचेमह्यभि षयाम पर्तन्यतः || vājayanniva nū rathān yoghānaghnerupa stuhi | yaśastamasya mīḷhuṣaḥ || yaḥ sunītho dadāśuṣe....

2 min · TheAum

Rig Veda - Book 03 - Hymn 8

Text: Rig Veda Book 3 Hymn 8 अञ्जन्ति तवामध्वरे देवयन्तो वनस्पते मधुना दैव्येन | यदूर्ध्वस्तिष्ठा दरविणेह धत्ताद यद वा कषयो मातुरस्या उपस्थे || समिद्धस्य शरयमाणः पुरस्ताद बरह्म वन्वानो अजरं सुवीरम | आरे अस्मदमतिं बाधमान उच्छ्रयस्व महते सौभगाय || उच्छ्रयस्व वनस्पते वर्ष्मन पर्थिव्या अधि | सुमिती मीयमानो वर्चो धा यज्ञवाहसे || युवा सुवासाः परिवीत आगात स उ शरेयान भवति जायमानः | तं धीरासः कवय उन नयन्ति सवाध्यो मनसा देवयन्तः || जातो जायते सुदिनत्वे अह्नां समर्य आ विदथे वर्धमानः | पुनन्ति धीरा अपसो मनीषा देवया विप्र उदियर्ति वाचम || यान वो नरो देवयन्तो निमिम्युर्वनस्पते सवधितिर्वा ततक्ष | ते देवासः सवरवस्तस्थिवांसः परजावदस्मे दिधिषन्तु रत्नम || ये वर्क्णासो अधि कषमि निमितासो यतस्रुचः | ते नो वयन्तु वार्यं देवत्रा कषेत्रसाधसः || आदित्या रुद्रा वसवः सुनीथा दयावाक्षामा पर्थिवी अन्तरिक्षम | सजोषसो यज्ञमवन्तु देवा ऊर्ध्वं कर्ण्वन्त्वध्वरस्य केतुम || हंसा इव शरेणिशो यतानाः शुक्रा वसानाः सवरवो नागुः | उन्नीयमानाः कविभिः पुरस्ताद देवा देवानामपि यन्ति पाथः || शर्ङगाणीवेच्छ्र्ङगिणां सं दद्र्श्रे चषालवन्तः सवरवः पर्थिव्याम | वाघद्भिर्वा विहवे शरोषमाणा अस्मानवन्तु पर्तनाज्येषु || वनस्पते शतवल्शो वि रोह सहस्रवल्शा वि वयं रुहेम | यं तवामयं सवधितिस्तेजमानः परणिनाय महते सौभगाय ||...

4 min · TheAum

Rig Veda - Book 04 - Hymn 8

Text: Rig Veda Book 4 Hymn 8 दूतं वो विश्ववेदसं हव्यवाहम अमर्त्यम | यजिष्ठम रञ्जसे गिरा || स हि वेदा वसुधितिम महां आरोधनं दिवः | स देवां एह वक्षति || स वेद देव आनमं देवां रतायते दमे | दाति परियाणि चिद वसु || स होता सेद उ दूत्यं चिकित्वां अन्तर ईयते | विद्वां आरोधनं दिवः || ते सयाम ये अग्नये ददाशुर हव्यदातिभिः | य ईम पुष्यन्त इन्धते || ते राया ते सुवीर्यैः ससवांसो वि शर्ण्विरे | ये अग्ना दधिरे दुवः || अस्मे रायो दिवे-दिवे सं चरन्तु पुरुस्प्र्हः | अस्मे वाजास ईरताम || स विप्रश चर्षणीनां शवसा मानुषाणाम | अति कषिप्रेव विध्यति ||...

2 min · TheAum

Rig Veda - Book 05 - Hymn 8

Text: Rig Veda Book 5 Hymn 8 तवाम अग्न रतायवः सम ईधिरे परत्नम परत्नास ऊतये सहस्क्र्त | पुरुश्चन्द्रं यजतं विश्वधायसं दमूनसं गर्हपतिं वरेण्यम || तवाम अग्ने अतिथिम पूर्व्यं विशः शोचिष्केशं गर्हपतिं नि षेदिरे | बर्हत्केतुम पुरुरूपं धनस्प्र्तं सुशर्माणं सववसं जरद्विषम || तवाम अग्ने मानुषीर ईळते विशो होत्राविदं विविचिं रत्नधातमम | गुहा सन्तं सुभग विश्वदर्शतं तुविष्वणसं सुयजं घर्तश्रियम || तवाम अग्ने धर्णसिं विश्वधा वयं गीर्भिर गर्णन्तो नमसोप सेदिम | स नो जुषस्व समिधानो अङगिरो देवो मर्तस्य यशसा सुदीतिभिः || तवम अग्ने पुरुरूपो विशे-विशे वयो दधासि परत्नथा पुरुष्टुत | पुरूण्य अन्ना सहसा वि राजसि तविषिः सा ते तित्विषाणस्य नाध्र्षे || तवाम अग्ने समिधानं यविष्ठ्य देवा दूतं चक्रिरे हव्यवाहनम | उरुज्रयसं घर्तयोनिम आहुतं तवेषं चक्षुर दधिरे चोदयन्मति || तवाम अग्ने परदिव आहुतं घर्तैः सुम्नायवः सुषमिधा सम ईधिरे | स वाव्र्धान ओषधीभिर उक्षितो ऽभि जरयांसि पार्थिवा वि तिष्ठसे ||...

3 min · TheAum

Rig Veda - Book 06 - Hymn 8

Text: Rig Veda Book 6 Hymn 8 पर्क्षस्य वर्ष्णो अरुषस्य नू सहः पर नु वोचं विदथाजातवेदसः | वैश्वानराय मतिर्नव्यसी शुचिः सोम इवपवते चारुरग्नये || स जायमानः परमे वयोमनि वरतान्यग्निर्व्रतपा अरक्षत | वयन्तरिक्षममिमीत सुक्रतुर्वैश्वानरो महिना नाकमस्प्र्शत || वयस्तभ्नाद रोदसी मित्रो अद्भुतो.अन्तर्वावदक्र्णोज्ज्योतिषा तमः | वि चर्मणीव धिषणे अवर्तयद वैश्वानरो विश्वमधत्त वर्ष्ण्यम || अपामुपस्थे महिषा अग्र्भ्णत विशो राजानमुप तस्थुर्र्ग्मियम | आ दूतो अग्निमभरद विवस्वतो वैश्वानरं मातरिश्वा परावतः || युगे-युगे विदथ्यं गर्णद्भ्यो.अग्ने रयिं यशसं धेहि नव्यसीम | पव्येव राजन्नघशंसमजर नीचा नि वर्श्च वनिनं न तेजसा || अस्माकमग्ने मघवत्सु धारयानामि कषत्रमजरं सुवीर्यम | वयं जयेम शतिनं सहस्रिणं वैश्वानर वाजमग्ने तवोतिभिः || अदब्धेभिस्तव गोपाभिरिष्टे....

3 min · TheAum

Rig Veda - Book 07 - Hymn 8

Text: Rig Veda Book 7 Hymn 8 इन्धे राजा समर्यो नमोभिर्यस्य परतीकमाहुतं घर्तेन | नरो हव्येभिरीळते सबाध आग्निरग्र उषसामशोचि || अयमु षय सुमहानवेदि होता मन्द्रो मनुषो यज्वो अग्निः | वि भा अकः सस्र्जानः पर्थिव्यां कर्ष्णपविरोषधीभिर्ववक्षे || कया नो अग्ने वि वसः सुव्र्क्तिं कामु सवधां रणवः शस्यमानः | कदा भवेम पतयह सुदत्र रायो वन्तारो दुष्टरस्य साधोः || पर-परायमग्निर्भरतस्य शर्ण्वे वि यत सूर्यो न रोचतेब्र्हद भाः | अभि यः पूरुं पर्तनासु तस्थौ दयुतानो दैव्यो अतिथिः शुशोच || असन्नित तवे आहवनानि भूरि भुवो विश्वेभिः सुमना अनीकैः | सतुतश्चिदग्ने शर्ण्विषे गर्णानः सवयं वर्धस्व तन्वं सुजात || इदं वचः शतसाः संसहस्रमुदग्नये जनिषीष्ट दविबर्हाः | शं यत सतोत्र्भ्य आपये भवाति दयुमदमीवचातनं रक्षोहा || नू तवामग्न ईमहे … ||...

3 min · TheAum

Rig Veda - Book 08 - Hymn 8

Text: Rig Veda Book 8 Hymn 8 आ नो विश्वाभिरूतिभिरश्विना गछतं युवम | दस्रा हिरण्यवर्तनी पिबतं सोम्यं मधु || आ नूनं यातमश्विना रथेन सूर्यत्वचा | भुजी हिरण्यपेशसा कवी गम्भीरचेतसा || आ यातं नहुषस पर्यान्तरिक्षात सुव्र्क्तिभिः | पिबाथोश्विना मधु कण्वानां सवने सुतम || आ नो यातं दिवस पर्यान्तरिक्षादधप्रिया | पुत्रः कण्वस्य वामिह सुषाव सोम्यं मधु || आ नो यातमुपश्रुत्यश्विना सोमपीतये | सवाहा सतोमस्य वर्धना पर कवी धीतिभिर्नरा || यच्चिद धि वां पुर रषयो जुहूरे....

6 min · TheAum

Rig Veda - Book 09 - Hymn 8

Text: Rig Veda Book 9 Hymn 8 एते सोमा अभि परियम इन्द्रस्य कामम अक्षरन | वर्धन्तो अस्य वीर्यम || पुनानासश चमूषदो गछन्तो वायुम अश्विना | ते नो धान्तु सुवीर्यम || इन्द्रस्य सोम राधसे पुनानो हार्दि चोदय | रतस्य योनिम आसदम || मर्जन्ति तवा दश कषिपो हिन्वन्ति सप्त धीतयः | अनु विप्रा अमादिषुः || देवेभ्यस तवा मदाय कं सर्जानम अति मेष्यः | सं गोभिर वासयामसि || पुनानः कलशेष्व आ वस्त्राण्य अरुषो हरिः | परि गव्यान्य अव्यत || मघोन आ पवस्व नो जहि विश्वा अप दविषः | इन्दो सखायम आ विश || वर्ष्टिं दिवः परि सरव दयुम्नम पर्थिव्या अधि | सहो नः सोम पर्त्सु धाः || नर्चक्षसं तवा वयम इन्द्रपीतं सवर्विदम | भक्षीमहि परजाम इषम ||...

2 min · TheAum

Rig Veda - Book 10 - Hymn 8

Text: Rig Veda Book 10 Hymn 8 पर केतुना बर्हता यात्यग्निरा रोदसी वर्षभो रोरवीति | दिवश्चिदन्तानुपमानुदानळ अपामुपस्थे महिषोववर्ध || मुमोद गर्भो वर्षभः ककुद्मानस्रेमा वत्सः शिमीवानरावीत | स देवतात्युद्यतानि कर्ण्वन सवेषु कषयेषुप्रथमो जिगाति || आ यो मूर्धानं पित्रोररब्ध नयध्वरे दधिरे सूरोर्णः | अस्य पत्मन्नरुषीरश्वभुध्ना रतस्य योनौतन्वो जुषन्त || उष-उषो हि वसो अग्रमेषि तवं यमयोरभवो विभावा | रताय सप्त दधिषे पदानि जनयन मित्रं तन्वे सवायै || भुवश्चक्षुर्मह रतस्य गोपा भुवो वरुणो यद रतायवेषि | भुवो अपां नपाज्जातवेदो भुवो दूतो यस्यहव्यं जुजोषः || भुवो यज्ञस्य रजसश्च नेता यत्रा नियुद्भिः सचसेशिवाभिः | दिवि मूर्धानं दधिषे सवर्षां जिह्वामग्नेचक्र्षे हव्यवाहम || अस्य तरितः करतुना वव्रे अन्तरिछन धीतिं पितुरेवैःपरस्य | सचस्यमानः पित्रोरुपस्थे जामि बरुवाणायुधानि वेति || स पित्र्याण्यायुधनि विद्वनिन्द्रेषित आप्त्यो अभ्ययुध्यत | तरिशीर्षाणं सप्तरश्मिं जघन्वान तवाष्ट्रस्य चिन्निः सस्र्जे तरितो गाः || भूरीदिन्द्र उदिनक्षन्तमोजो....

3 min · TheAum

Rig Veda - Mandala 9

svādiṣṭhayā madiṣṭhayā pavasva soma dhārayā | indrāya pātave sutaḥ || RV_9,001.01 rakṣohā viśvacarṣaṇir abhi yonim ayohatam | druṇā sadhastham āsadat || RV_9,001.02 varivodhātamo bhava maṁhiṣṭho vṛtrahantamaḥ | parṣi rādho maghonām || RV_9,001.03 abhy arṣa mahānāṁ devānāṁ vītim andhasā | abhi vājam uta śravaḥ || RV_9,001.04 tvām acchā carāmasi tad id arthaṁ dive-dive | indo tve na āśasaḥ || RV_9,001.05 punāti te parisrutaṁ somaṁ sūryasya duhitā | vāreṇa śaśvatā tanā || RV_9,001....

May 5, 2023 · 81 min · TheAum

BG: 18.9

Shloka कार्यमित्येव यत्कर्म नियतं क्रियतेऽर्जुन | सङ्गं त्यक्त्वा फलं चैव स त्यागः सात्त्विको मतः ||१८-९|| Transliteration kāryamityeva yatkarma niyataṃ kriyate.arjuna . saṅgaṃ tyaktvā phalaṃ caiva sa tyāgaḥ sāttviko mataḥ ||18-9|| Translations Dr.S.Sankaranarayan 18.9. ‘This is a thing to be performed.’-just on that ground whatever usual action is performed relinishing attachment and also fruit-that act of relinishment is deemed to be of the Sattva (Strand). Shri Purohit Swami 18.9 He who performs an obligatory action, because he believes it to be a duty which ought to be done, without any personal desire to do the act or to receive any return - such renunciation is Pure....

January 3, 2022 · 5 min · TheAum

BG: 17.9

Shloka कट्वम्ललवणात्युष्णतीक्ष्णरूक्षविदाहिनः | आहारा राजसस्येष्टा दुःखशोकामयप्रदाः ||१७-९|| Transliteration kaṭvamlalavaṇātyuṣṇatīkṣṇarūkṣavidāhinaḥ . āhārā rājasasyeṣṭā duḥkhaśokāmayapradāḥ ||17-9|| Translations Dr.S.Sankaranarayan 17.9. The foods that are killed by men of the Rajas (Strand) are those which are bitter, sour, saltish, very hot, harsh, dry, and burning; and which cause pain, grief and disease. Shri Purohit Swami 17.9 Those in whom Passion is dominant like foods that are bitter, sour, salty, over-hot, pungent, dry and burning. These produce unhappiness, repentance and disease....

January 3, 2022 · 3 min · TheAum

BG: 16.9

Shloka एतां दृष्टिमवष्टभ्य नष्टात्मानोऽल्पबुद्धयः | प्रभवन्त्युग्रकर्माणः क्षयाय जगतोऽहिताः ||१६-९|| Transliteration etāṃ dṛṣṭimavaṣṭabhya naṣṭātmāno.alpabuddhayaḥ . prabhavantyugrakarmāṇaḥ kṣayāya jagato.ahitāḥ ||16-9|| Translations Dr.S.Sankaranarayan 16.9. Clinging to this view, the inauspcious men of the ruined Souls, of the poor intellect, and of the cruel deeds, strive for the destruction of the world. Shri Purohit Swami 16.9 Thinking thus, these degraded souls, these enemies of mankind - whose intelligence is negligible and whose deeds are monstrous - come into the world only to destroy....

January 3, 2022 · 3 min · TheAum

BG: 15.9

Shloka श्रोत्रं चक्षुः स्पर्शनं च रसनं घ्राणमेव च | अधिष्ठाय मनश्चायं विषयानुपसेवते ||१५-९|| Transliteration śrotraṃ cakṣuḥ sparśanaṃ ca rasanaṃ ghrāṇameva ca . adhiṣṭhāya manaścāyaṃ viṣayānupasevate ||15-9|| Translations Dr.S.Sankaranarayan 15.9. Presiding over the ear, the eye, the touch-sense the taste-sense and also the smell-sense and the mind, He enjoys the sense objects. Shri Purohit Swami 15.9 He is the perception of the ear, the eye, the touch, the taste and the smell, yea and of the mind also; and the enjoyment the things which they perceive is also His....

January 3, 2022 · 3 min · TheAum