Rig Veda - Book 01 - Hymn 010
Text: Rig Veda Book 1 Hymn 10 गायन्ति तवा गायत्रिणो.अर्चन्त्यर्कमर्किणः | बरह्माणस्त्वा शतक्रत उद वंशमिव येमिरे || यत सानोः सानुमारुहद भूर्यस्पष्ट कर्त्वम | तदिन्द्रो अर्थं चेतति यूथेन वर्ष्णिरेजति || युक्ष्वा हि केशिना हरी वर्षणा कक्ष्यप्रा | अथा न इन्द्र सोमपा गिरामुपश्रुतिं चर || एहि सतोमानभि सवराभि गर्णीह्या रुव | बरह्म च नो वसोसचेन्द्र यज्ञं च वर्धय || उक्थमिन्द्राय शंस्यं वर्धनं पुरुनिष्षिधे | शक्रो यथा सुतेषु णो रारणत सख्येषु च || तमित सखित्व ईमहे तं राये तं सुवीर्ये | स शक्र उत नः शकदिन्द्रो वसु दयमानः || सुविव्र्तं सुनिरजमिन्द्र तवादातमिद यशः | गवामपव्रजं वर्धि कर्णुष्व राधो अद्रिवः || नहि तवा रोदसी उभे रघायमाणमिन्वतः | जेषः सवर्वतीरपः सं गा अस्मभ्यं धूनुहि || आश्रुत्कर्ण शरुधी हवं नू चिद दधिष्व मे गिरः | इन्द्र सतोममिमं मम कर्ष्वा युजश्चिदन्तरम || विद्मा हि तवा वर्षन्तमं वाजेषु हवनश्रुतम | वर्षन्तमस्य हूमह ऊतिं सहस्रसातमाम || आ तू न इन्द्र कौशिक मन्दसानः सुतं पिब | नव्यमायुःप्र सू तिर कर्धी सहस्रसां रषिम || परि तवा गिर्वणो गिर इमा भवन्तु विश्वतः | वर्द्धायुमनु वर्द्धयो जुष्टा भवन्तु जुष्टयः ||...