Rig Veda - Book 07 - Hymn 7

Text: Rig Veda Book 7 Hymn 7 पर वो देवं चित सहसानमग्निमश्वं न वाजिनं हिषे नमोभिः | भवा नो दूतो अध्वरस्य विद्वान तमना देवेषु विविदे मितद्रुः || आ याह्यग्ने पथ्या अनु सवा मन्द्रो देवानां सख्यं जुषाणः | आ सानु शुष्मैर्नदयन पर्थिव्या जम्भेभिर्विश्वमुशधग वनानि || पराचीनो यज्ञः सुधितं हि बर्हिः परीणीते अग्निरीळितो न होता | आ मातरा विश्ववारे हुवानो यतो यविष्ठ जज्ञिषे सुशेवः || सद्यो अध्वरे रथिरं जनन्त मानुषासो विचेतसो य एषाम | विशामधायि विश्पतिर्दुरोणे....

3 min · TheAum

Rig Veda - Book 08 - Hymn 7

Text: Rig Veda Book 8 Hymn 7 पर यद वस्त्रिष्टुभमिषं मरुतो विप्रो अक्षरत | वि पर्वतेषु राजथ || यदङग तविषीयवो यामं शुभ्रा अचिध्वम | नि पर्वता अहासत || उदीरयन्त वायुभिर्वाश्रासः पर्श्निमातरः | धुक्षन्तपिप्युशीमिषम || वपन्ति मरुतो मिहं पर वेपयन्ति पर्वतान | यद यामं यान्ति वायुभिः || नि यद यामाय वो गिरिर्नि सिन्धवो विधर्मणे | महे शुष्माय येमिरे || युष्मानु नक्तमूतये युष्मान दिवा हवामहे | युष्मान परयत्यध्वरे || उदु तये अरुणप्सवश्चित्रा यामेभिरीरते | वाश्रा अधिष्णुना दिवः || सर्जन्ति रश्मिमोजसा पन्थां सूर्याय यातवे | ते भानुभिर्वि तस्थिरे || इमां मे मरुतो गिरमिमं सतोमं रभुक्षणः | इमं मे वनता हवम || तरीणि सरांसि पर्श्नयो दुदुह्रे वज्रिणे मधु | उत्सं कवन्धमुद्रिणम || मरुतो यद ध वो दिवः सुम्नायन्तो हवामहे | आ तू न उपगन्तन || यूयं हि षठा सुदानवो रुद्रा रभुक्षणो दमे | उत परचेतसो मदे || आ नो रयिं मदच्युतं पुरुक्षुं विश्वधायसम | इयर्ता मरुतो दिवः || अधीव यद गिरीणां यामं शुभ्रा अचिध्वम | सुवानैर्मन्दध्व इन्दुभिः || एतावतश्चिदेषां सुम्नं भिक्षेत मर्त्यः | अदाभ्यस्य मन्मभिः || ये दरप्सा इव रोदसी धमन्त्यनु वर्ष्टिभिः | उत्सं दुहन्तो अक्षितम || उदु सवानेभिरीरत उद रथैरुदु वायुभिः | उत सतोमैः पर्श्निमातरः || येनाव तुर्वशं यदुं येन कण्वं धनस्प्र्तम | राये सु तस्य धीमहि || इमा उ वः सुदानवो घर्तं न पिप्युषीरिषः | वर्धान काण्वस्य मन्मभिः || कव नूनं सुदानवो मदथा वर्क्तबर्हिषः | बरह्मा को वःसपर्यति || नहि षम यद ध वः पुरा सतोमेभिर्व्र्क्तबर्हिषः | शर्धान रतस्य जिन्वथ || समु तये महतीरपः सं कषोणी समु सूर्यम | सं वज्रं पर्वशो दधुः || वि वर्त्रं पर्वशो ययुर्वि पर्वतानराजिनः | चक्राणा वर्ष्णि पौंस्यम || अनु तरितस्य युध्यतः शुष्ममावन्नुत करतुम | अन्विन्द्रं वर्त्रतूर्ये || विद्युद्धस्ता अभिद्यवः शिप्राः शीर्षन हिरण्ययीः | शुभ्रा वयञ्जत शरिये || उशना यत परावत उक्ष्णो रन्ध्रमयातन | दयौर्न चक्रदद भिया || आ नो मखस्य दावने....

7 min · TheAum

Rig Veda - Book 09 - Hymn 7

Text: Rig Veda Book 9 Hymn 7 अस्र्ग्रम इन्दवः पथा धर्मन्न रतस्य सुश्रियः | विदाना अस्य योजनम || पर धारा मध्वो अग्रियो महीर अपो वि गाहते | हविर हविष्षु वन्द्यः || पर युजो वाचो अग्रियो वर्षाव चक्रदद वने | सद्माभि सत्यो अध्वरः || परि यत काव्या कविर नर्म्णा वसानो अर्षति | सवर वाजी सिषासति || पवमानो अभि सप्र्धो विशो राजेव सीदति | यद ईम रण्वन्ति वेधसः || अव्यो वारे परि परियो हरिर वनेषु सीदति | रेभो वनुष्यते मती || स वायुम इन्द्रम अश्विना साकम मदेन गछति | रणा यो अस्य धर्मभिः || आ मित्रावरुणा भगम मध्वः पवन्त ऊर्मयः | विदाना अस्य शक्मभिः || अस्मभ्यं रोदसी रयिम मध्वो वाजस्य सातये | शरवो वसूनि सं जितम ||...

2 min · TheAum

Rig Veda - Book 10 - Hymn 7

Text: Rig Veda Book 10 Hymn 7 सवस्ति नो दिवो अग्ने पर्थिव्या विश्वायुर्धेहि यजथाय देव | सचेमहि तव दस्म परकेतैरुरुष्या ण उरुभिर्देवशंसैः || इमा अग्ने मतयस्तुभ्यं जाता गोभिरश्वैरभि गर्णन्तिरधः | यदा ते मर्तो अनु भोगमानड वसो दधानोमतिभिः सुजात || अग्निं मन्ये पितरमग्निमापिमग्निं भरातरं सदमित्सखायम | अग्नेरनीकं बर्हतः सपर्यं दिवि शुक्रंयजतं सूर्यस्य || सिध्रा अग्ने धियो अस्मे सनुत्रीर्यं तरायसे दम आनित्यहोता | रतवा स रोहिदश्वः पुरुक्षुर्द्युभिरस्माहभिर्वाममस्तु || दयुभिर्हितं मित्रमिव परयोगं परत्नं रत्विजमध्वरस्यजारम | बाहुभ्यामग्निमायवो....

3 min · TheAum

Rig Veda - Mandala 8

mā cid anyad vi śaṁsata sakhāyo mā riṣaṇyata | indram it stotā vṛṣaṇaṁ sacā sute muhur ukthā ca śaṁsata || RV_8,001.01 avakrakṣiṇaṁ vṛṣabhaṁ yathājuraṁ gāṁ na carṣaṇīsaham | vidveṣaṇaṁ saṁvananobhayaṁkaram maṁhiṣṭham ubhayāvinam || RV_8,001.02 yac cid dhi tvā janā ime nānā havanta ūtaye | asmākam brahmedam indra bhūtu te ‘hā viśvā ca vardhanam || RV_8,001.03 vi tartūryante maghavan vipaścito ‘ryo vipo janānām | upa kramasva pururūpam ā bhara vājaṁ nediṣṭham ūtaye || RV_8,001....

May 5, 2023 · 124 min · TheAum

BG: 18.8

Shloka दुःखमित्येव यत्कर्म कायक्लेशभयात्त्यजेत् | स कृत्वा राजसं त्यागं नैव त्यागफलं लभेत् ||१८-८|| Transliteration duḥkhamityeva yatkarma kāyakleśabhayāttyajet . sa kṛtvā rājasaṃ tyāgaṃ naiva tyāgaphalaṃ labhet ||18-8|| Translations Dr.S.Sankaranarayan 18.8. He who would, out of fear of bodily exertion, relinish an action, just because it is painful-that person, having [thus] made relinishment, an act of the Rajas (Strand), would not at all gain the fruit of [that] relinishment. Shri Purohit Swami 18....

January 3, 2022 · 3 min · TheAum

BG: 17.8

Shloka आयुःसत्त्वबलारोग्यसुखप्रीतिविवर्धनाः | रस्याः स्निग्धाः स्थिरा हृद्या आहाराः सात्त्विकप्रियाः ||१७-८|| Transliteration āyuḥsattvabalārogyasukhaprītivivardhanāḥ . rasyāḥ snigdhāḥ sthirā hṛdyā āhārāḥ sāttvikapriyāḥ ||17-8|| Translations Dr.S.Sankaranarayan 17.8. The foods that increase life, energy, strength, good health, happiness and satisfaction; and which are delicious, soft, substantial and pleasant to heart (stomach) - they are dear to the men of the Sattva (Strand). Shri Purohit Swami 17.8 The foods that prolong life and increase purity, vigour, health, cheerfulness and happiness are those that are delicious, soothing, substantial and agreeable....

January 3, 2022 · 4 min · TheAum

BG: 16.8

Shloka असत्यमप्रतिष्ठं ते जगदाहुरनीश्वरम् | अपरस्परसम्भूतं किमन्यत्कामहैतुकम् ||१६-८|| Transliteration asatyamapratiṣṭhaṃ te jagadāhuranīśvaram . aparasparasambhūtaṃ kimanyatkāmahaitukam ||16-8|| Translations Dr.S.Sankaranarayan 16.8. They say that this world is without truth; has no basis; and has no Lord; this is born not on the basis of the mutual cause-and-effect-relation [of the things]; it has nothing [beyond] and has no cause. Shri Purohit Swami 16.8 They say the universe is an accident with no purpose and no God....

January 3, 2022 · 4 min · TheAum

BG: 15.8

Shloka शरीरं यदवाप्नोति यच्चाप्युत्क्रामतीश्वरः | गृहीत्वैतानि संयाति वायुर्गन्धानिवाशयात् ||१५-८|| Transliteration śarīraṃ yadavāpnoti yaccāpyutkrāmatīśvaraḥ . gṛhitvaitāni saṃyāti vāyurgandhānivāśayāt ||15-8|| Translations Dr.S.Sankaranarayan 15.8. Whatsoever body he attains to and also from whatsoever He goes up, the Lord proceeds taking them with Him just as the wind takes odours from their receptacle. Shri Purohit Swami 15.8 When the Supreme Lord enters a body or leaves it, He gathers these senses together and travels on with them, as the wind gathers perfume while passing through the flowers....

January 3, 2022 · 4 min · TheAum

BG: 14.8

Shloka तमस्त्वज्ञानजं विद्धि मोहनं सर्वदेहिनाम् | प्रमादालस्यनिद्राभिस्तन्निबध्नाति भारत ||१४-८|| Transliteration tamastvajñānajaṃ viddhi mohanaṃ sarvadehinām . pramādālasyanidrābhistannibadhnāti bhārata ||14-8|| Translations Dr.S.Sankaranarayan 14.8. But, you should [also] know that the Tamas is born of ignorance and is a deluder of all the Embodied; it binds [them] by negligence, laziness and sleep, O descendant of Bharata ! Shri Purohit Swami 14.8 But Ignorance, the product of darkness, stupefies the senses in all embodied beings, binding them by chains of folly, indolence and lethargy....

January 3, 2022 · 4 min · TheAum

BG: 13.8

Shloka अमानित्वमदम्भित्वमहिंसा क्षान्तिरार्जवम् | आचार्योपासनं शौचं स्थैर्यमात्मविनिग्रहः ||१३-८|| Transliteration amānitvamadambhitvamahiṃsā kṣāntirārjavam . ācāryopāsanaṃ śaucaṃ sthairyamātmavinigrahaḥ ||13-8|| Translations Dr.S.Sankaranarayan 13.8. Absence of pride; absence of hypocricy; harm-lessness; patience; uprightness; service to the preceptor; purity [of mind and body]; steadfastness; self-control; Shri Purohit Swami 13.8 Humility, sincerity, harmlessness, forgiveness, rectitude, service of the Master, purity, steadfastness, self-control; Sri Abhinav Gupta 13.8 See Comment under 13.12 Sri Ramanuja 13.8 ‘Amanitva’ means freedom from superiority complex towards eminent people....

January 3, 2022 · 6 min · TheAum

BG: 12.8

Shloka मय्येव मन आधत्स्व मयि बुद्धिं निवेशय | निवसिष्यसि मय्येव अत ऊर्ध्वं न संशयः ||१२-८|| Transliteration mayyeva mana ādhatsva mayi buddhiṃ niveśaya . nivasiṣyasi mayyeva ata ūrdhvaṃ na saṃśayaḥ ||12-8|| Translations Dr.S.Sankaranarayan 12.8. [Hence], fix your mind on nothing but Me; cuase your taught to settle in Me. Thus resorting to the best Yoga, you will dwell in Me alone. Shri Purohit Swami 12.8 Then let thy mind cling only to Me, let thy intellect abide in Me; and without doubt thou shalt live hereafter in Me alone....

January 3, 2022 · 4 min · TheAum

BG: 11.8

Shloka न तु मां शक्यसे द्रष्टुमनेनैव स्वचक्षुषा | दिव्यं ददामि ते चक्षुः पश्य मे योगमैश्वरम् ||११-८|| Transliteration na tu māṃ śakyase draṣṭumanenaiva svacakṣuṣā . divyaṃ dadāmi te cakṣuḥ paśya me yogamaiśvaram ||11-8|| Translations Dr.S.Sankaranarayan 11.8. But, you cannot see Me simply with this eye of yours [Hence], I give you the divine eye. [Now] behold the Lordly form of Mine. Shri Purohit Swami 11.8 Yet since with mortal eyes thou canst not see Me, lo!...

January 3, 2022 · 3 min · TheAum

BG: 10.8

Shloka अहं सर्वस्य प्रभवो मत्तः सर्वं प्रवर्तते | इति मत्वा भजन्ते मां बुधा भावसमन्विताः ||१०-८|| Transliteration ahaṃ sarvasya prabhavo mattaḥ sarvaṃ pravartate . iti matvā bhajante māṃ budhā bhāvasamanvitāḥ ||10-8|| Translations Dr.S.Sankaranarayan 10.8. ‘He is the source of all and from Him all comes forth’ - Thus viewing, the wise men revere Me with devotion. Shri Purohit Swami 10.8 I am the source of all; from Me everything flows. Therefore the wise worship Me with unchanging devotion....

January 3, 2022 · 4 min · TheAum

BG: 9.8

Shloka प्रकृतिं स्वामवष्टभ्य विसृजामि पुनः पुनः | भूतग्राममिमं कृत्स्नमवशं प्रकृतेर्वशात् ||९-८|| Transliteration prakṛtiṃ svāmavaṣṭabhya visṛjāmi punaḥ punaḥ . bhūtagrāmamimaṃ kṛtsnamavaśaṃ prakṛtervaśāt ||9-8|| Translations Dr.S.Sankaranarayan 9.8. Taking hold of My own nature I send forth again and again this entire host of beings, which is powerless under the control of [My] nature. Shri Purohit Swami 9.8 With the help of Nature, again and again I pour forth the whole multitude of beings, whether they will or no, for they are ruled by My Will....

January 3, 2022 · 3 min · TheAum