Rig Veda - Book 02 - Hymn 5
Text: Rig Veda Book 2 Hymn 5 होताजनिष्ट चेतनः पिता पित्र्भ्य ऊतये | परयक्षञ जेन्यं वसु शकेम वाजिनो यमम || आ यस्मिन सप्त रश्मयस्तता यज्ञस्य नेतरि | मनुष्वद दैव्यमष्टमं पोता विश्वं तदिन्वति || दधन्वे वा यदीमनु वोचद बरह्माणि वेरु तत | परि विश्वानि काव्या नेमिश्चक्रमिवाभवत || साकं हि शुचिना शुचिः परशास्ता करतुनाजनि | विद्वानस्य वरता धरुवा वया इवानु रोहते || ता अस्य वर्णमायुवो नेष्टुः सचन्त धेनवः | कुवित तिस्र्भ्य आ वरं सवसारो या इदं ययुः || यदी मातुरुप सवसा घर्तं भरन्त्यस्थित | तासामध्वर्युरागतौ यवो वर्ष्टीव मोदते || सवः सवाय धायसे कर्णुतां रत्विग रत्विजम | सतोमं यज्ञं चादरं वनेमा ररिमा वयम || यथ विद्वानरं करद विश्वेभ्यो यजतेभ्यः अयमग्ने तवे अपि यं यज्ञं चक्र्मा वयम ||...