Rig Veda - Book 07 - Hymn 4
Text: Rig Veda Book 7 Hymn 4 पर वः शुक्राय भानवे भरध्वं हव्यं मतिं चाग्नये सुपूतम | यो दैव्यानि मानुषा जनूंष्यन्तर्विश्वानि विद्मना जिगाति || स गर्त्सो अग्निस्तरुणश्चिदस्तु यतो यविष्ठो अजनिष्ट मातुः | सं यो वना युवते शुचिदन भूरि चिदन्ना समिदत्ति सद्यः || अस्य देवस्य संसद्यनीके यं मर्तासः शयेतं जग्र्भ्रे | नि यो गर्भं पौरुषेयीमुवोच दुरोकमग्निरायवे शुशोच || अयं कविरकविषु परचेता मर्तेष्वग्निरम्र्तो नि धायि | स मा नो अत्र जुहुरः सहस्वः सदा तवे सुमनसः सयाम || आ यो योनिं देवक्र्तं ससाद करत्वा हयग्निरम्र्तानतारीत | तमोषधीश्च वनिनश्च गर्भं भूमिश्च विश्वधायसं बिभर्ति || ईशे हयग्निरम्र्तस्य भूरेरीशे रायः सुवीर्यस्य दातोः | मा तवा वयं सहसावन्नवीरा माप्सवः परि षदाम मादुवः || परिषद्यं हयरणस्य रेक्णो नित्यस्य रायः पतयः सयाम | न शेषो अग्ने अन्यजातमस्त्यचेतानस्य मा पथो वि दुक्षः || नहि गरभायारणः सुशेवो....