Rig Veda - Book 07 - Hymn 4

Text: Rig Veda Book 7 Hymn 4 पर वः शुक्राय भानवे भरध्वं हव्यं मतिं चाग्नये सुपूतम | यो दैव्यानि मानुषा जनूंष्यन्तर्विश्वानि विद्मना जिगाति || स गर्त्सो अग्निस्तरुणश्चिदस्तु यतो यविष्ठो अजनिष्ट मातुः | सं यो वना युवते शुचिदन भूरि चिदन्ना समिदत्ति सद्यः || अस्य देवस्य संसद्यनीके यं मर्तासः शयेतं जग्र्भ्रे | नि यो गर्भं पौरुषेयीमुवोच दुरोकमग्निरायवे शुशोच || अयं कविरकविषु परचेता मर्तेष्वग्निरम्र्तो नि धायि | स मा नो अत्र जुहुरः सहस्वः सदा तवे सुमनसः सयाम || आ यो योनिं देवक्र्तं ससाद करत्वा हयग्निरम्र्तानतारीत | तमोषधीश्च वनिनश्च गर्भं भूमिश्च विश्वधायसं बिभर्ति || ईशे हयग्निरम्र्तस्य भूरेरीशे रायः सुवीर्यस्य दातोः | मा तवा वयं सहसावन्नवीरा माप्सवः परि षदाम मादुवः || परिषद्यं हयरणस्य रेक्णो नित्यस्य रायः पतयः सयाम | न शेषो अग्ने अन्यजातमस्त्यचेतानस्य मा पथो वि दुक्षः || नहि गरभायारणः सुशेवो....

3 min · TheAum

Rig Veda - Book 08 - Hymn 4

Text: Rig Veda Book 8 Hymn 4 यदिन्द्र परागपागुदं नयग वा हूयसे नर्भिः | सिमा पुरू नर्षूतो अस्यानवे.असि परशर्ध तुर्वशे || यद वा रुमे रुशमे शयावके कर्प इन्द्र मादयसे सचा | कण्वासस्त्वा बरह्मभि सतोमवाहस इन्द्रा यछन्त्या गहि || यथा गौरो अपा कर्तं तर्ष्यन्नेत्यवेरिणम | आपित्वे नः परपित्वे तूयमा गहि कण्वेषु सु सचा पिब || मन्दन्तु तवा मघवन्निन्द्रेन्दवो राधोदेयाय सुन्वते | आमुष्या सोममपिबश्चमू सुतं जयेष्ठं तद दधिषे सहः || पर चक्रे सहसा सहो बभञ्ज मन्युमोजसा | विश्वे त इन्द्र पर्तनायवो यहो नि वर्क्षा इव येमिरे || सहस्रेणेव सचते यवीयुधा यस्त आनळ उपस्तुतिं पुत्रं परावर्गं कर्णुते सुवीर्ये दाश्नोति नमौक्तिभिः || मा भेम मा शरमिष्मोग्रस्य सख्ये तव | महत ते वर्ष्णो अभिचक्ष्यं कर्तं पश्येम तुर्वशं यदुम || सव्यामनु सफिग्यं वावसे वर्षा न दानो अस्य रोषति | मध्वा सम्प्र्क्ताः सारघेण धेनवस्तूयमेहि दरवा पिब || अश्वी रथी सुरूप इद गोमानिदिन्द्र ते सखा | शवात्रभजा वयसा सचते सदा चन्द्रो याति सभामुप || रश्यो न तर्ष्यन्नवपानमा गहि पिबा सोमं वशाननु | निमेघमानो मघवन दिवे-दिव ओजिष्ठं दधिषे सहः || अध्वर्यो दरावया तवं सोममिन्द्रः पिपासति | उप नूनंयुयुजे वर्षणा हरी आ च जगाम वर्त्रहा || सवयं चित स मन्यते दाशुरिर्जनो यत्रा सोमस्य तर्म्पसि | इदं ते अन्नं युज्यं समुक्षितं तस्येहि पर दरवा पिब || रथेष्ठायाध्वर्यवः सोममिन्द्राय सोतन | अधि बरध्नस्याद्रयो वि चक्षते सुन्वन्तो दाश्वध्वरम || उप बरध्नं वावाता वर्षणा हरी इन्द्रमपसु वक्षतः | अर्वाञ्चं तवा सप्तयो....

6 min · TheAum

Rig Veda - Book 09 - Hymn 4

Text: Rig Veda Book 9 Hymn 4 सना च सोम जेषि च पवमान महि शरवः | अथा नो वस्यसस कर्धि || सना जयोतिः सना सवर्विश्वा च सोम सौभगा | अथा … || सना दक्षमुत करतुमप सोम मर्धो जहि | अथा … || पवीतारः पुनीतन सोममिन्द्राय पातवे | अथा … || तवं सूर्ये न आ भज तव करत्वा तवोतिभिः | अथा … || तव करत्वा तवोतिभिर्ज्योक पश्येम सूर्यम | अथा … || अभ्यर्ष सवायुध सोम दविबर्हसं रयिम | अथा … || अभ्यर्षानपच्युतो रयिं समत्सु सासहिः | अथा … || तवां यज्ञैरवीव्र्धन पवमान विधर्मणि | अथा … || रयिं नश्चित्रमश्विनमिन्दो विश्वायमा भर | अथा ....

2 min · TheAum

Rig Veda - Book 10 - Hymn 4

Text: Rig Veda Book 10 Hymn 4 पर ते यक्षि पर त इयर्मि मन्म भुवो यथा वन्द्यो नोहवेषु | धन्वन्निव परपा असि तवमग्न इयक्षवे पूरवेप्रत्न राजन || यं तवा जनासो अभि संचरन्ति गाव उष्णमिव वरजंयविष्ठ | दूतो देवानामसि मर्त्यानामन्तर्महांश्चरसि रोचनेन || शिशुं न तवा जेन्यं वर्धयन्ती माता बिभर्तिसचनस्यमाना | धनोरधि परवता यासि हर्यञ जिगीषसेपशुरिवावस्र्ष्टः || मूरा अमूर न वयं चिकित्वो महित्वमग्ने तवमङग वित्से | शये वव्रिश्चरति जिह्वयादन रेरिह्यते युवतिंविश्पतिः सन || कूचिज्जायते सनयासु नव्यो वने तस्थौ पलितो धूमकेतुः | अस्नातापो वर्षभो न पर वेति सचेतसो यं पर्णयन्तमर्ताः || तनूत्यजेव तस्करा वनर्गु रशनाभिर्दशभिरभ्यधीताम | इयं ते अग्ने नव्यसी मनीषा युक्ष्वा रथंन शुचयद्भिरङगैः || बरह्म च ते जातवेदो नमश्चेयं च गीः सदमिद्वर्धनी भूत | रक्षा णो अग्ने तनयानि तोका रक्षोत नस्तन्वो अप्रयुछन ||...

3 min · TheAum

Rig Veda - Mandala 5

abodhy agniḥ samidhā janānām prati dhenum ivāyatīm uṣāsam | yahvā iva pra vayām ujjihānāḥ pra bhānavaḥ sisrate nākam accha || RV_5,001.01 abodhi hotā yajathāya devān ūrdhvo agniḥ sumanāḥ prātar asthāt | samiddhasya ruśad adarśi pājo mahān devas tamaso nir amoci || RV_5,001.02 yad īṁ gaṇasya raśanām ajīgaḥ śucir aṅkte śucibhir gobhir agniḥ | ād dakṣiṇā yujyate vājayanty uttānām ūrdhvo adhayaj juhūbhiḥ || RV_5,001.03 agnim acchā devayatām manāṁsi cakṣūṁṣīva sūrye saṁ caranti | yad īṁ suvāte uṣasā virūpe śveto vājī jāyate agre ahnām || RV_5,001....

May 5, 2023 · 64 min · TheAum

BG: 18.5

Shloka यज्ञदानतपःकर्म न त्याज्यं कार्यमेव तत् | यज्ञो दानं तपश्चैव पावनानि मनीषिणाम् ||१८-५|| Transliteration yajñadānatapaḥkarma na tyājyaṃ kāryameva tat . yajño dānaṃ tapaścaiva pāvanāni manīṣiṇām ||18-5|| Translations Dr.S.Sankaranarayan 18.5. The actions of [Vedic] sacrifice, gift and austerity should not be relinished and they must necessarily be performed; for the men of wisdom the [Vedic sacrifice, gift and also austerity are the means of purification. Shri Purohit Swami 18.5 Acts of sacrifice, benevolence and austerity should not be given up but should be performed, for they purify the aspiring soul....

January 3, 2022 · 3 min · TheAum

BG: 17.5

Shloka अशास्त्रविहितं घोरं तप्यन्ते ये तपो जनाः | दम्भाहंकारसंयुक्ताः कामरागबलान्विताः ||१७-५|| Transliteration aśāstravihitaṃ ghoraṃ tapyante ye tapo janāḥ . dambhāhaṃkārasaṃyuktāḥ kāmarāgabalānvitāḥ ||17-5|| Translations Dr.S.Sankaranarayan 17.5. Those men, who practise terrible austerities, not as enjoined in the scriptures; who are bound to hypocricy and conceit, and are endowed with (i.e. impelled by) the force of passion for the desired objects; Shri Purohit Swami 17.5 Those who practise austerities not commanded by scripture, who are slaves to hypocrisy and egotism, who are carried away by the fury of desire and passion,...

January 3, 2022 · 4 min · TheAum

BG: 16.5

Shloka दैवी सम्पद्विमोक्षाय निबन्धायासुरी मता | मा शुचः सम्पदं दैवीमभिजातोऽसि पाण्डव ||१६-५|| Transliteration daivī sampadvimokṣāya nibandhāyāsurī matā . mā śucaḥ sampadaṃ daivīmabhijāto.asi pāṇḍava ||16-5|| Translations Dr.S.Sankaranarayan 16.5. The divine wealth is meant for total emancipation and the demoniac one is meant for complete bondage. Grieve not, O son of Pandu. For the divine wealth you are born Shri Purohit Swami 16.5 Godly qualities lead to liberation; godless to bondage. Do not be anxious, Prince!...

January 3, 2022 · 5 min · TheAum

BG: 15.5

Shloka निर्मानमोहा जितसङ्गदोषा अध्यात्मनित्या विनिवृत्तकामाः | द्वन्द्वैर्विमुक्ताः सुखदुःखसंज्ञैर्- गच्छन्त्यमूढाः पदमव्ययं तत् ||१५-५|| Transliteration nirmānamohā jitasaṅgadoṣā adhyātmanityā vinivṛttakāmāḥ . dvandvairvimuktāḥ sukhaduḥkhasaṃjñaira- gacchantyamūḍhāḥ padamavyayaṃ tat ||15-5|| Translations Dr.S.Sankaranarayan 15.5. Those who are rid of pride and delusion; have put down the evils of attachment; remain constantly in their own nature of the Self; have their desires completely departed; and are fully liberated from the pairs known as pleasures and pains-these undeluded men go to that changeless Abode....

January 3, 2022 · 5 min · TheAum

BG: 14.5

Shloka सत्त्वं रजस्तम इति गुणाः प्रकृतिसम्भवाः | निबध्नन्ति महाबाहो देहे देहिनमव्ययम् ||१४-५|| Transliteration sattvaṃ rajastama iti guṇāḥ prakṛtisambhavāḥ . nibadhnanti mahābāho dehe dehinamavyayam ||14-5|| Translations Dr.S.Sankaranarayan 14.5. The Strands, viz. the Sattva, the Rajas and the Tamas, born from the Prime Cause (the said Mother), bind the changeless Embodied (Soul) to the body, O mighty-armed One ! Shri Purohit Swami 14.5 Purity, Passion and Ignorance are the Qualities which the Law of nature bringeth forth....

January 3, 2022 · 5 min · TheAum

BG: 13.5

Shloka ऋषिभिर्बहुधा गीतं छन्दोभिर्विविधैः पृथक् | ब्रह्मसूत्रपदैश्चैव हेतुमद्भिर्विनिश्चितैः ||१३-५|| Transliteration ṛṣibhirbahudhā gītaṃ chandobhirvividhaiḥ pṛthak . brahmasūtrapadaiścaiva hetumadbhirviniścitaiḥ ||13-5|| Translations Dr.S.Sankaranarayan 13.5. This has been sung many times by sages, and also has been clearly decided in the various Vedas in different contexts by means of [their] words that are suggestive of the Brahman (i.e. in the Upanisads) and are full of reasoning. Shri Purohit Swami 13.5 Seers have sung of It in various ways, in many hymns and sacred Vedic songs, weighty in thought and convincing in argument....

January 3, 2022 · 6 min · TheAum

BG: 12.5

Shloka क्लेशोऽधिकतरस्तेषामव्यक्तासक्तचेतसाम् | अव्यक्ता हि गतिर्दुःखं देहवद्भिरवाप्यते ||१२-५|| Transliteration kleśo.adhikatarasteṣāmavyaktāsaktacetasām || avyaktā hi gatirduḥkhaṃ dehavadbhiravāpyate ||12-5|| Translations Dr.S.Sankaranarayan 12.5. (But) the trouble is much more for them, who have their mind fixed on the Unmanifest; for the Unmanifest-goal is attained with difficulty by men, bearing body. Shri Purohit Swami 12.5 But they who thus fix their attention on the Absolute and Impersonal encounter greater hardships, for it is difficult for those who possess a body to realise Me as without one....

January 3, 2022 · 6 min · TheAum

BG: 11.5

Shloka श्रीभगवानुवाच | पश्य मे पार्थ रूपाणि शतशोऽथ सहस्रशः | नानाविधानि दिव्यानि नानावर्णाकृतीनि च ||११-५|| Transliteration śrībhagavānuvāca . paśya me pārtha rūpāṇi śataśo.atha sahasraśaḥ . nānāvidhāni divyāni nānāvarṇākṛtīni ca ||11-5|| Translations Dr.S.Sankaranarayan 11.5. The Bhagavat said Behold, O son of Prtha, My divine forms in hundreds and in thousands and of varied nature and of varied colours and varied shapes. Shri Purohit Swami 11.5 Lord Shri Krishna replied: Behold, O Arjuna!...

January 3, 2022 · 3 min · TheAum

BG: 10.5

Shloka अहिंसा समता तुष्टिस्तपो दानं यशोऽयशः | भवन्ति भावा भूतानां मत्त एव पृथग्विधाः ||१०-५|| Transliteration ahiṃsā samatā tuṣṭistapo dānaṃ yaśo.ayaśaḥ . bhavanti bhāvā bhūtānāṃ matta eva pṛthagvidhāḥ ||10-5|| Translations Dr.S.Sankaranarayan 10.5. [Also] non-injury, eanimity, contentment, austerity, charity, repute and ill-repute - all these diverse dispositions of beings emanate from none but Me. Shri Purohit Swami 10.5 Harmlessness, equanimity, contentment, austerity, beneficence, fame and failure, all these, the characteristics of beings, spring from Me only....

January 3, 2022 · 6 min · TheAum

BG: 9.5

Shloka न च मत्स्थानि भूतानि पश्य मे योगमैश्वरम् | भूतभृन्न च भूतस्थो ममात्मा भूतभावनः ||९-५|| Transliteration na ca matsthāni bhūtāni paśya me yogamaiśvaram . bhūtabhṛnna ca bhūtastho mamātmā bhūtabhāvanaḥ ||9-5|| Translations Dr.S.Sankaranarayan 9.5. Yet, the beings do not exist in Me. Look at the Sovereign Yoga of Mine. My Self is the sustainer of the beings, does not exist in beings, and cuases beings to be born. Shri Purohit Swami 9....

January 3, 2022 · 5 min · TheAum