Rig Veda - Book 10 - Hymn 185

Text: Rig Veda Book 10 Hymn 185 महि तरीणामवो.अस्तु दयुक्षं मित्रस्यार्यम्णः | दुराधर्षं वरुणस्य || नहि तेषाममा चन नाध्वसु वारणेषु | ईशे रिपुरघशंसः || यस्मै पुत्रासो अदितेः पर जीवसे मर्त्याय | जयोतिर्यछन्त्यजस्रम || mahi trīṇāmavo.astu dyukṣaṃ mitrasyāryamṇaḥ | durādharṣaṃ varuṇasya || nahi teṣāmamā cana nādhvasu vāraṇeṣu | īśe ripuraghaśaṃsaḥ || yasmai putrāso aditeḥ pra jīvase martyāya | jyotiryachantyajasram || Translation: Rig Veda GREAT, unassailable must he the heavenly favour of Three Gods, Varuṇa, Mitra, Aryaman....

1 min · TheAum

Rig Veda - Book 01 - Hymn 186

Text: Rig Veda Book 1 Hymn 186 आ न इळभिर्विदथे सुशस्ति विश्वानरः सविता देव एतु | अपि यथा युवानो मत्सथा नो विश्वं जगदभिपित्वे मनीषा || आ नो विश्व आस्क्रा गमन्तु देवा मित्रो अर्यमा वरुणः सजोषाः | भुवन यथा नो विश्वे वर्धासः करन सुषाहा विथुरं न शवः || परेष्ठं वो अतिथिं गर्णीषे.अग्निं शस्तिभिस्तुर्वणिः सजोषाः | असद यथा नो वरुणः सुकीर्तिरिषश्च पर्षदरिगूर्तः सूरिः || उप व एषे नमसा जिगीषोषासानक्ता सुदुघेव धेनुः | समाने अहन विमिमानो अर्कं विषुरूपे पयसि सस्मिन्नूधन || उत नो....

4 min · TheAum

Rig Veda - Book 10 - Hymn 186

Text: Rig Veda Book 10 Hymn 186 वात आ वातु भेषजं शम्भु मयोभु नो हर्दे | पर णायूंषि तारिषत || उत वात पितासि न उत भरातोत नः सखा | स नोजीवातवे कर्धि || यददो वात ते गर्हे.अम्र्तस्य निधिर्हितः | ततो नो देहिजीवसे || vāta ā vātu bheṣajaṃ śambhu mayobhu no hṛde | pra ṇaāyūṃṣi tāriṣat || uta vāta pitāsi na uta bhrātota naḥ sakhā | sa nojīvātave kṛdhi || yadado vāta te ghṛhe....

1 min · TheAum

Rig Veda - Book 01 - Hymn 187

Text: Rig Veda Book 1 Hymn 187 पितुं नु सतोषं महो धर्माणं तविषीम | यस्य तरितो वयोजसा वर्त्रं विपर्वमर्दयत || सवादो पितो मधो पितो वयं तवा वव्र्महे | अस्माकमविता भव || उप नः पितवा चर शिवः शिवाभिरूतिभिः | मयोभुरद्विषेण्यः सखा सुशेवो अद्वयाः || तव तये पितो रस रजांस्यनु विष्ठिताः | दिवि वाता इव शरिताः || तव तये पितो ददतस्तव सवादिष्ठ ते पितो | पर सवाद्मानो रसानां तुविग्रीवा इवेरते || तवे पितो महानां देवानां मनो हिताम | अकारि चारु केतुना तवाहिमवसावधीत || यददो पितो अजगन विवस्व पर्वतानाम | अत्रा चिन नो मधो पितो....

3 min · TheAum

Rig Veda - Book 10 - Hymn 187

Text: Rig Veda Book 10 Hymn 187 पराग्नये वाचमीरय वर्षभाय कषितीनाम | स नःपर्षदति दविषः || यः परस्याः परावतस्तिरो धन्वातिरोचते | स नःपर्षदति दविषः || यो रक्षांसि निजूर्वति वर्षा शुक्रेण शोचिषा | स नःपर्षदति दविषः || यो विश्वाभि विपश्यति भुवना सं च पश्यति | स नःपर्षदति दविषः || यो अस्य पारे रजसः शुक्रो अग्निरजायत | स नः पर्षदति दविषः || prāghnaye vācamīraya vṛṣabhāya kṣitīnām | sa naḥparṣadati dviṣaḥ || yaḥ parasyāḥ parāvatastiro dhanvātirocate | sa naḥparṣadati dviṣaḥ || yo rakṣāṃsi nijūrvati vṛṣā śukreṇa śociṣā | sa naḥparṣadati dviṣaḥ || yo viśvābhi vipaśyati bhuvanā saṃ ca paśyati | sa naḥparṣadati dviṣaḥ || yo asya pāre rajasaḥ śukro aghnirajāyata | sa naḥ parṣadati dviṣaḥ ||...

2 min · TheAum

Rig Veda - Book 01 - Hymn 188

Text: Rig Veda Book 1 Hymn 188 समिद्धो अद्य राजसि देवो देवैः सहस्रजित | दूतो हव्या कविर्वह || तनुनपाद रतं यते मध्वा यज्ञः समज्यते | दधत सहस्रिणीरिषः || आजुह्वानो न ईड्यो देवाना वक्षि यज्ञियान | अग्ने सहस्रसा असि || पराचीनं बर्हिरोजसा सहस्रवीरमस्त्र्णन | यत्रादित्या विराजथ || विराट सम्राड विभ्वीः परभ्वीर्बह्वीश्च भूयसीश्चयाः | दुरो घर्तान्यक्षरन || सुरुक्मे हि सुपेशसाधि शरिया विराजतः | उषासावेहसीदताम || परथमा हि सुवाचसा होतारा दैव्या कवी | यज्ञं नो यक्षतामिमम || भारतीळे सरस्वति या वः सर्वा उपब्रुवे | ता नश्चोदयत शरिये || तवष्टा रूपाणि हि परभुः पशुन विश्वान समानजे | तेषां नः सफातिमा यज || उप तमन्या वनस्पते पाथो देवेभ्यः सर्ज | अग्निर्हव्यानि सिष्वदत || पुरोगा अग्निर्देवानां गायत्रेण समज्यते | सवाहाक्र्तीषु रोचते ||...

2 min · TheAum

Rig Veda - Book 10 - Hymn 188

Text: Rig Veda Book 10 Hymn 188 पर नूनं जातवेदसमश्वं हिनोत वाजिनम | इदं नोबर्हिरासदे || अस्य पर जातवेदसो विप्रवीरस्य मीळुषः | महीमियर्मिसुष्टुतिम || या रुचो जातवेदसो देवत्रा हव्यवाहनीः | ताभिर्नोयज्ञमिन्वतु || pra nūnaṃ jātavedasamaśvaṃ hinota vājinam | idaṃ nobarhirāsade || asya pra jātavedaso vipravīrasya mīḷuṣaḥ | mahīmiyarmisuṣṭutim || yā ruco jātavedaso devatrā havyavāhanīḥ | tābhirnoyajñaminvatu || Translation: Rig Veda Now send ye Jātavedas forth, send hitherward the vigorous Steed To seat him on our sacred grass....

1 min · TheAum

Rig Veda - Book 01 - Hymn 189

Text: Rig Veda Book 1 Hymn 189 अग्ने नय सुपथा राये अस्मान विश्वानि देव वयुनानि विद्वान | युयोध्यस्मज्जुहुराणमेनो भूयिष्ठां ते नमौक्तिंविधेम || अग्ने तवं पारया नव्यो अस्मान सवस्तिभिरति दुर्गाणि विश्वा | पुश्च पर्थ्वी बहुला न उर्वि भवा तोकाय तनयाय शं योः || अग्ने तवमस्मद युयोध्यमीवा अनग्नित्रा अभ्यमन्त कर्ष्टीः | पुनरस्मभ्यं सुविताय देव कषां विश्वेभिरम्र्तेभिर्यजत्र || पाहि नो अग्ने पायुभिरजस्रैरुत परिये सदन आ शुशुक्वान | मा ते भयं जरितारं यविष्ठ नूनं विदन मापरं सहस्वः || मा नो अग्ने....

3 min · TheAum

Rig Veda - Book 10 - Hymn 189

Text: Rig Veda Book 10 Hymn 189 आयं गौः पर्श्निरक्रमीदसदन मातरं पुरः | पितरं च परयन सवः || अन्तश्चरति रोचनास्य पराणादपानती | वयख्यन्महिषो दिवम || तरिंशद धाम वि राजति वाक पतंगाय धीयते | परतिवस्तोरह दयुभिः || āyaṃ ghauḥ pṛśnirakramīdasadan mātaraṃ puraḥ | pitaraṃ ca prayan svaḥ || antaścarati rocanāsya prāṇādapānatī | vyakhyanmahiṣo divam || triṃśad dhāma vi rājati vāk pataṃghāya dhīyate | prativastoraha dyubhiḥ || Translation: Rig Veda THIS spotted Bull hath come, and sat before the Mother in the east, Advancing to his Father heaven....

1 min · TheAum

Rig Veda - Book 01 - Hymn 190

Text: Rig Veda Book 1 Hymn 190 अनर्वाणं वर्षभं मन्द्रजिह्वं बर्हस्पतिं वर्धया नव्यमर्कैः | गाथान्यः सुरुचो यस्य देवा आश्र्ण्वन्ति नवमानस्य मर्ताः || तं रत्विया उप वाचः सचन्ते सर्गो न यो देवयतामसर्जि | बर्हस्पतिः स हयञ्जो वरांसि विभ्वाभवत सं रते मातरिश्वा || उपस्तुतिं नमस उद्यतिं च शलोकं यंसत सवितेव पर बाहू | अस्य करत्वाहन्यो यो अस्ति मर्गो न भीमो अरक्षसस्तुविष्मान || अस्य शलोको दिवीयते पर्थिव्यामत्यो न यंसद यक्षभ्र्द विचेताः | मर्गाणां न हेतयो यन्ति चेमा बर्हस्पतेरहिमायानभि दयून || ये तवा देवोस्रिकं मन्यमानाः पापा भद्रमुपजीवन्ति पज्राः | न दूढ्ये अनु ददासि वामं बर्हस्पते चयस इत पियारुम || सुप्रैतुः सूयवसो न पन्था दुर्नियन्तुः परिप्रीतो न मित्रः | अनर्वाणो अभि ये चक्षते नो....

3 min · TheAum

Rig Veda - Book 10 - Hymn 190

Text: Rig Veda Book 10 Hymn 190 रतं च सत्यं चाभीद्धात तपसो.अध्यजायत | ततोरात्र्यजायत ततः समुद्रो अर्णवः || समुद्रादर्णवादधि संवत्सरो अजायत | अहोरात्राणिविदधद विश्वस्य मिषतो वशी || सूर्याचन्द्रमसौ धाता यथापूर्वमकल्पयत | दिवं चप्र्थिवीं चान्तरिक्षमथो सवः || ṛtaṃ ca satyaṃ cābhīddhāt tapaso.adhyajāyata | tatorātryajāyata tataḥ samudro arṇavaḥ || samudrādarṇavādadhi saṃvatsaro ajāyata | ahorātrāṇividadhad viśvasya miṣato vaśī || sūryācandramasau dhātā yathāpūrvamakalpayat | divaṃ capṛthivīṃ cāntarikṣamatho svaḥ || Translation: Rig Veda FROM Fervour kindled to its height Eternal Law and Truth were born: Thence was the Night produced, and thence the billowy flood of sea arose....

1 min · TheAum

Rig Veda - Book 01 - Hymn 191

Text: Rig Veda Book 1 Hymn 191 कङकतो न कङकतो.अथो सतीनकङकतः | दवाविति पलुषी इति नयद्र्ष्ट अलिप्सत || अद्र्ष्टान हन्त्यायत्यथो हन्ति परायती | अथो अवघ्नती हन्त्यथो पिनष्टि पिंषती || शरासः कुशरासो दर्भासः सैर्या उत | मौञ्जा अद्र्ष्टा वैरिणाः सर्वे साकं नयलिप्सत || नि गावो गोष्ठे असदन नि मर्गासो अविक्षत | नि केतवो जनानां नयद्र्ष्टा अलिप्सत || एत उ तये परत्यद्र्श्रन परदोषं तस्करा इव | अद्र्ष्टा विश्वद्र्ष्टाः परतिबुद्धा अभूतन || दयौर्वः पिता पर्थिवी माता सोमो भरातादितिः सवसा | अद्र्ष्टा विश्वद्र्ष्टास्तिष्ठतेलयता सु कम || ये अंस्या ये अङगयाः सूचीका ये परकङकताः | अद्र्ष्टाः किं चनेह वः सर्वे साकं नि जस्यत || उत पुरस्तात सूर्य एति विश्वद्र्ष्टो अद्र्ष्टहा | अद्र्ष्टान सर्वाञ जम्भयन सर्वाश्च यातुधान्यः || उदपप्तदसौ सूर्यः पुरु विश्वानि जूर्वन | आदित्यः पर्वतेभ्यो विश्वद्र्ष्टो अद्र्ष्टहा || सूर्ये विषमा सजामि दर्तिं सुरावतो गर्हे | सो चिन नु नमराति नो वयं मरामारे अस्य योजनं हरिष्ठा मधु तवामधुला चकार || इयत्तिका शकुन्तिका सका जघास ते विषम | सो चिन नु … || तरिः सप्त विष्पुलिङगका विषस्य पुष्यमक्षन | ताश्चिन्नु न मरन्ति नो वयं म… || नवानां नवतीनां विषस्य रोपुषीणाम | सर्वासामग्रभं नामारे अस्य यो… || तरिः सप्त मयूर्यः सप्त सवसारो अग्रुवः | तास्ते विषं वि जभ्रिर उदकं कुम्भिनीरिव || इयत्तकः कुषुम्भकस्तकं भिनद्म्यश्मना | ततो विषं पर वाव्र्ते पराचीरनु संवतः || कुषुम्भकस्तदब्रवीद गिरेः परवर्तमानकः | वर्श्चिकस्यारसं विषमरसं वर्श्चिक ते विषम ||...

4 min · TheAum

Rig Veda - Book 10 - Hymn 191

Text: Rig Veda Book 10 Hymn 191 सं-समिद युवसे वर्षन्नग्ने विश्वान्यर्य आ | इळस पदेसमिध्यसे स नो वसून्या भर || सं गछध्वं सं वदध्वं सं वो मनांसि जानताम | देवा भागं यथा पूर्वे संजानाना उपासते || समानो मन्त्रः समितिः समानी समानं मनः सह चित्तमेषाम | समानं मन्त्रमभि मण्त्रये वः समानेन वोहविषा जुहोमि || समानी व आकूतिः समाना हर्दयानि वः | समानमस्तु वोमनो यथा वः सुसहासति || saṃ-samid yuvase vṛṣannaghne viśvānyarya ā | iḷas padesamidhyase sa no vasūnyā bhara || saṃ ghachadhvaṃ saṃ vadadhvaṃ saṃ vo manāṃsi jānatām | devā bhāghaṃ yathā pūrve saṃjānānā upāsate || samāno mantraḥ samitiḥ samānī samānaṃ manaḥ saha cittameṣām | samānaṃ mantramabhi maṇtraye vaḥ samānena vohaviṣā juhomi || samānī va ākūtiḥ samānā hṛdayāni vaḥ | samānamastu vomano yathā vaḥ susahāsati ||...

2 min · TheAum