Rig Veda - Book 01 - Hymn 178

Text: Rig Veda Book 1 Hymn 178 यद ध सया त इन्द्र शरुष्टिरस्ति यया बभूथ जरित्र्भ्य ऊती | मा नः कामं महयन्तमा धग विश्वा ते अश्याम्पर्याप आयोः || न घा राजेन्द्र आ दभन नो या नु सवसारा कर्णवन्त योनौ | आपश्चिदस्मै सुतुका अवेषन गमन न इन्द्रः सख्या वयश्च || जेता नर्भिरिन्द्रः पर्त्सु शूरः शरोता हवं नाधमानस्य कारोः | परभर्ता रथं दाशुष उपक उद्यन्त गिरो यदि च तमना भूत || एवा नर्भिरिन्द्रः सुश्रवस्या परखादः पर्क्षो अभि मित्रिणो भूत | समर्य इष सतवते विवाचि सत्राकरो यजमानस्यशंसः || तवया वयं मघवन्निन्द्र शत्रुनभि षयम महतो मन्यमनान | तवं तराता तवमु नो वर्धे भुर्वि… ||...

2 min · TheAum

Rig Veda - Book 10 - Hymn 178

Text: Rig Veda Book 10 Hymn 178 तयमू षु वाजिनं देवजूतं सहावानं तरुतारंरथानाम | अरिष्टनेमिं पर्तनाजमाशुं सवस्तयेतार्क्ष्यमिहा हुवेम || इन्द्रस्येव रातिमाजोहुवानाः सवस्तये नावमिवा रुहेम | उर्वी न पर्थ्वी बहुले गभीरे मा वामेतौ मा परेतौरिषाम || सद्यश्चिद यः शवसा पञ्च कर्ष्टीः सूर्य इवज्योतिषापस्ततान | सहस्रसाः शतसा अस्य रंहिर्नस्मा वरन्ते युवतिं न शर्याम || tyamū ṣu vājinaṃ devajūtaṃ sahāvānaṃ tarutāraṃrathānām | ariṣṭanemiṃ pṛtanājamāśuṃ svastayetārkṣyamihā huvema || indrasyeva rātimājohuvānāḥ svastaye nāvamivā ruhema | urvī na pṛthvī bahule ghabhīre mā vāmetau mā paretauriṣāma || sadyaścid yaḥ śavasā pañca kṛṣṭīḥ sūrya ivajyotiṣāpastatāna | sahasrasāḥ śatasā asya raṃhirnasmā varante yuvatiṃ na śaryām ||...

1 min · TheAum

Rig Veda - Book 01 - Hymn 179

Text: Rig Veda Book 1 Hymn 179 परुवीरहं शरदः शश्रमणा दोषा वस्तोरुषसो जरयन्तीः | मिनाति शरियं जरिमा तनूनमप्यु नु पत्नीर्व्र्षणो जगम्युः || ये चिद धि पूर्व रतसाप आसन साकं देवेभिरवदन्न्र्तानि | ते चिदवसुर्नह्यन्तमापुः समू नु पत्नीर्व्र्षभिर्जगम्युः || न मर्षा शरान्तं यदवन्ति देवा विश्वा इत सप्र्धो अभ्यश्नवाव | जयावेदत्र शतनीथमजिं यत सम्यञ्चा मिथुनावभ्यजाव || नदस्य मा रुधतः काम आगन्नित आजातो अमुतः कुतश्चित | लोपामुद्र वर्षणं नी रिणति धीरमधीर धयति शवसन्तम || इमं न सोममन्तितो हर्त्सु पीतमुप बरुवे | यत सीमागश्चक्र्मा तत सु मर्ळतु पुलुकामो हि मर्त्यः || अगस्त्यः खनमनः खनित्रैः परजमपत्यं बलमिछमानः | उभौ वर्णाव रषिरुग्रः पुपोष सत्या देवेष्वशिषो जगाम ||...

3 min · TheAum

Rig Veda - Book 10 - Hymn 179

Text: Rig Veda Book 10 Hymn 179 उत तिष्ठताव पश्यतेन्द्रस्य भागं रत्वियम | यदि शरातोजुहोतन यद्यश्रातो ममत्तन || शरातं हविरो षविन्द्र पर याहि जगाम सूरो अध्वनोविमध्यम | परि तवासते निधिभिः सखायः कुलपा नव्राजपतिं चरन्तम || शरातं मन्य ऊधनि शरातमग्नौ सुश्रातं मन्ये तद्र्तं नवीयः | माध्यन्दिनस्य सवनस्य दध्नः पिबेन्द्रवज्रिन पुरुक्र्ज्जुषाणः || ut tiṣṭhatāva paśyatendrasya bhāghaṃ ṛtviyam | yadi śrātojuhotana yadyaśrāto mamattana || śrātaṃ haviro ṣvindra pra yāhi jaghāma sūro adhvanovimadhyam | pari tvāsate nidhibhiḥ sakhāyaḥ kulapā navrājapatiṃ carantam || śrātaṃ manya ūdhani śrātamaghnau suśrātaṃ manye tadṛtaṃ navīyaḥ | mādhyandinasya savanasya dadhnaḥ pibendravajrin purukṛjjuṣāṇaḥ ||...

1 min · TheAum

Rig Veda - Book 01 - Hymn 180

Text: Rig Veda Book 1 Hymn 180 युवो रजांसि सुयमासो अश्वा रथो यद वां पर्यर्णांसिदियत | हिरण्यया वां पवयह परुषायन मध्वः पिबन्ता उषसः सचेथे || युवमत्यस्याव नक्षथो यद विपत्मनो नर्यस्य परयज्योः | सवसा यद वां विश्वगूर्ती भराति वाजायेट्टे मधुपाविषे च || युवं पय उस्रियायामधत्तं पक्वमामायामव पूर्व्यंगोः | अन्तर्यद वनिनो वां रतप्सू हवारो न शुचिर्यजते हविष्मान || युवं ह घर्मं मधुमन्तमत्रये.अपो न कषोदो.अव्र्णीतमेषे | तद वां नरावश्विना पश्वैष्टी रथ्येव चक्रा परति यन्ति मध्वः || आ वां दानाय वव्र्तीय दस्रा गोरोहेण तौग्र्यो न जिव्रिः | अपः कषोणी सचते माहिना वां जूर्णो वामक्षुरंहसो यजत्रा || नि यद युवेथे नियुतः सुदानू उप सवधाभिः सर्जथः पुरन्धिम | परेषद वेषद वातो न सूरिरा महे ददे सुव्रतोन वाजम || वयं चिद धि वां जरितारः सत्या विपन्यामहे वि पणिर्हितावान | अधा चिद धि षमाश्विनावनिन्द्या पाथो हि षमाव्र्षणावन्तिदेवम || युवं चिद धि षमाश्विनावनु दयून विरुद्रस्य परस्रवणस्यसातौ | अगस्त्यो नरां नर्षु परशस्तः काराधुनीव चितयत सहस्रैः || पर यद वहेथे महिना रथस्य पर सयन्द्रा याथो मनुषो न होता | धत्तं सूरिभ्य उत व सवश्व्यं नासत्य रयिषाचः सयाम || तं वां रथं वयमद्या हुवेम सतोमैरश्विना सुवितायनव्यम | अरिष्टनेमिं परि दयामियानं वि… ||...

4 min · TheAum

Rig Veda - Book 10 - Hymn 180

Text: Rig Veda Book 10 Hymn 180 पर ससाहिषे पुरुहूत शत्रूञ जयेष्ठस्ते शुष्म इहरातिरस्तु | इन्द्रा भर दक्षिणेना वसूनि पतिःसिन्धूनामसि रेवतीनाम || मर्गो न भीमः कुचरो गिरिष्ठाः परावत आ जगन्थापरस्याः | सर्कं संशाय पविमिन्द्र तिग्मं वि शत्रून्ताळि वि मर्धो नुदस्व || इन्द्र कषत्रमभि वाममोजो.अजायथा वर्षभचर्षणीनाम | अपानुदो जनममित्रयन्तमुरुं देवेभ्योक्र्णोरु लोकम || pra sasāhiṣe puruhūta śatrūñ jyeṣṭhaste śuṣma iharātirastu | indrā bhara dakṣiṇenā vasūni patiḥsindhūnāmasi revatīnām || mṛgho na bhīmaḥ kucaro ghiriṣṭhāḥ parāvata ā jaghanthāparasyāḥ | sṛkaṃ saṃśāya pavimindra tighmaṃ vi śatrūntāḷi vi mṛdho nudasva || indra kṣatramabhi vāmamojo....

1 min · TheAum

Rig Veda - Book 01 - Hymn 181

Text: Rig Veda Book 1 Hymn 181 कदु परेष्टाविषां रयीणामध्वर्यन्ता यदुन्निनीथोपाम | अयं वां यज्ञो अक्र्त परशस्तिं वसुधिती अवितारा जनानाम || आ वामश्वासः शुचयः पयस्पा वातरंहसो दिव्यासो अत्याः | मनोजुवो वर्षणो वीतप्र्ष्ठा एह सवराजो अश्विनावहन्तु || आ वां रथो.अवनिर्न परवत्वान सर्प्रवन्धुरः सुविताय गम्याः | वर्ष्ण सथातारा मनसो जवीयानहम्पूर्वो यजतोधिष्ण्या यः || इहेह जाता समवावशीतामरेपसा तन्वा नामभिः सवैः | जिष्णुर्वामन्यः सुमखस्य सूरिर्दिवो अन्यः सुभगः पुत्र ऊहे || पर वां निचेरुः ककुहो वशाननु पिशङगरूपः सदनानि गम्याः | हरी अन्यस्य पीपयन्त वाजैर्मथ्रा रजांस्यश्विना वि घोषैः || पर वां शरद्वान वर्षभो न निष्षाट पूर्वीरिषश्चरति मध्व इष्णन | एवैरन्यस्य पीपयन्त वाजैर्वेषन्तीरूर्ध्वा नद्यो न आगुः || असर्जि वां सथविरा वेधसा गीर्बाळ्हे अश्विना तरेधा कषरन्ती | उपस्तुताववतं नाधमानं यामन्नयामञ्छ्र्णुतं हवं मे || उत सया वां रुशतो वप्ससो गीस्त्रिबर्हिषि सदसि पिन्वतेनॄन | वर्षा वां मेघो वर्षणा पीपाय गोर्न सेके मनुषोदशस्यन || युवां पूषेवाश्विना पुरन्धिरग्निमुषां न जरते हविष्मान | हुवे यद वां वरिवस्या गर्णानो वि… ||...

3 min · TheAum

Rig Veda - Book 10 - Hymn 181

Text: Rig Veda Book 10 Hymn 181 परथश्च यस्य सप्रथश्च नमानुष्टुभस्य हविषोहविर्यत | धातुर्द्युतानात सवितुश्च विष्णो रथन्तरमा जभारा वसिष्ठः || अविन्दन ते अतिहितं यदासीद यज्ञस्य धाम परमंगुहा यत | धातुर्द्युतानात सवितुश्च विष्णोर्भरद्वाजो बर्हदा चक्रे अग्नेः || ते.अविन्दन मनसा दीध्याना यजु षकन्नं परथमन्देवयानम | धातुर्द्युतानात सवितुश्च विष्णोरासूर्यादभरन घर्ममेते || prathaśca yasya saprathaśca namānuṣṭubhasya haviṣohaviryat | dhāturdyutānāt savituśca viṣṇo rathantaramā jabhārā vasiṣṭhaḥ || avindan te atihitaṃ yadāsīd yajñasya dhāma paramaṃghuhā yat | dhāturdyutānāt savituśca viṣṇorbharadvājo bṛhadā cakre aghneḥ || te....

1 min · TheAum

Rig Veda - Book 01 - Hymn 182

Text: Rig Veda Book 1 Hymn 182 अभूदिदं वयुनमो षु भूषता रथो वर्षण्वान मदता मनीषिणः | धियंजिन्वा धिष्ण्या विश्पलावसू दिवो नपात सुक्र्ते शुचिव्रता || इन्द्रतमा हि धिष्ण्या मरुत्तमा दस्रा दंसिष्ठा रथ्या रथीतमा | पूर्णं रथं वहेथे मध्व आचितं तेन दाश्वांसमुप याथो अश्विना || किमत्र दस्रा कर्णुथः किमासाथे जनो यः कश्चिदहविर्महीयते | अति करमिष्टं जुरतं पणेरसुं जयोतिर्विप्राय कर्णुतं वचस्यवे || जम्भयतमभितो रायतः शुनो हतं मर्धो विदथुस्तान्यश्विना | वाचं-वाचं जरितू रत्निनीं कर्तमुभा शंसं नासत्यावतं मम || युवमेतं चक्रथुः सिन्धुषु पलवमात्मन्वन्तं पक्षिणन्तौग्र्याय कम | येन देवत्रा मनसा निरूहथुः सुपप्तनीपेतथुः कषोदसो महः || अवविद्धं तौग्र्यमप्स्वन्तरनारम्भणे तमसि परविद्धम | चतस्रो नावो जठलस्य जुष्टा उदश्विभ्यामिषिताः पारयन्ति || कः सविद वर्क्षो निष्ठितो मध्ये अर्णसो यं तौग्र्यो नाधितः पर्यषस्वजत | पर्णा मर्गस्य पतरोरिवारभ उदश्विना ऊहथुः शरोमताय कम || तद वां नरा नासत्यावनु षयाद यद वां मानास उचथमवोचन | अस्मादद्य सदसः सोम्यादा] वि… ||...

3 min · TheAum

Rig Veda - Book 10 - Hymn 182

Text: Rig Veda Book 10 Hymn 182 बर्हस्पतिर्नयतु दुर्गहा तिरः पुनर्नेषदघशंसायमन्म | कषिपदशस्तिमप दुर्मतिं हन्नथा करद्यजमानाय शं योः || नराशंसो नो.अवतु परयाजे शं नो अस्त्वनुयाजो हवेषु | कषिपदशस्तिमप दुर्मतिं हन्नथा करद यजमानायशं योः || तपुर्मूर्धा तपतु रक्षसो ये बरह्मद्विषः शरवेहन्तवा उ | कषिपदशस्तिमप दुर्मतिं हन्नथा करद्यजमानाय शं योः || bṛhaspatirnayatu durghahā tiraḥ punarneṣadaghaśaṃsāyamanma | kṣipadaśastimapa durmatiṃ hannathā karadyajamānāya śaṃ yoḥ || narāśaṃso no.avatu prayāje śaṃ no astvanuyājo haveṣu | kṣipadaśastimapa durmatiṃ hannathā karad yajamānāyaśaṃ yoḥ || tapurmūrdhā tapatu rakṣaso ye brahmadviṣaḥ śaravehantavā u | kṣipadaśastimapa durmatiṃ hannathā karadyajamānāya śaṃ yoḥ ||...

1 min · TheAum

Rig Veda - Book 01 - Hymn 183

Text: Rig Veda Book 1 Hymn 183 तं युञ्जाथां मनसो यो जवीयान तरिवन्धुरो वर्षण यस्त्रिचक्रः | येनोपयाथः सुक्र्तो दुरोणं तरिधातुन पतथोविर्न पर्णैः || सुव्र्द रथो वर्तते यन्नभि कषां यत तिष्ठथः करतुमन्तानु पर्क्षे | वपुर्वपुष्या सचतामियं गीर्दिवो दुहित्रोषसा सचेथे || आ तिष्ठतं सुव्र्तं यो रथो वामनु वरतानि वर्तते हविष्मान | येन नरा नासत्येषयध्यै वर्तिर्याथस्तनयायत्मने च || मा वां वर्को मा वर्कीरा दधर्षीन मा परि वर्क्तमुतमाति धक्तम | अयं वां भागो निहित इयं गीर्दस्राविमे वां निधयो मधूनाम || युवां गोतमः पुरुमीळ्हो अत्रिर्दस्रा हवते....

2 min · TheAum

Rig Veda - Book 10 - Hymn 183

Text: Rig Veda Book 10 Hymn 183 अपश्यं तवा मनसा चेकितानं तपसो जातं तपसोविभूतम | इह परजामिह रयिं रराणः पर जायस्वप्रजया पुत्रकाम || अपश्यं तवा मनसा दीध्यानां सवायां तनू रत्व्येनाधमानाम | उप मामुच्चा युवतिर्बभूयाः पर जायस्वप्रजया पुत्रकामे || अहं गर्भमदधामोषधीष्वहं विश्वेषु भुवनेष्वन्तः अहं परजा अजनयं पर्थिव्यामहं जनिभ्यो अपरीषुपुत्रान || apaśyaṃ tvā manasā cekitānaṃ tapaso jātaṃ tapasovibhūtam | iha prajāmiha rayiṃ rarāṇaḥ pra jāyasvaprajayā putrakāma || apaśyaṃ tvā manasā dīdhyānāṃ svāyāṃ tanū ṛtvyenādhamānām | upa māmuccā yuvatirbabhūyāḥ pra jāyasvaprajayā putrakāme || ahaṃ gharbhamadadhāmoṣadhīṣvahaṃ viśveṣu bhuvaneṣvantaḥ ahaṃ prajā ajanayaṃ pṛthivyāmahaṃ janibhyo aparīṣuputrān ||...

1 min · TheAum

Rig Veda - Book 01 - Hymn 184

Text: Rig Veda Book 1 Hymn 184 ता वामद्य तावपरं हुवेमोछन्त्यामुषसि वह्निरुक्थैः | नासत्या कुह चित सन्तावर्यो दिवो नपाता सुदास्तराय || अस्मे ऊ षु वर्षणा मादयेथामुत पणीन्र्हतमूर्म्या मदन्ता | शरुतं मे अछोक्तिभिर्मतीनामेष्टा नरा निचेतारच कर्णैः || शरिये पूषन्निषुक्र्तेव देवा नासत्या वहतुं सूर्यायाः | वच्यन्ते वां ककुहा अप्सु जाता युगा जूर्णेव वरुणस्य भूरेः || अस्मे सा वां माध्वी रातिरस्तु सतोमं हिनोतं मान्यस्य कारोः | अनु यद वां शरवस्या सुदानू सुवीर्याय चर्षणयोमदन्ति || एष वां सतोमो अश्विनावकारि मानेभिर्मघवाना सुव्र्क्ति | यातं वर्तिस्तनयाय तमने चागस्त्ये नासत्या मदन्ता || अतारिष्म … ||...

2 min · TheAum

Rig Veda - Book 10 - Hymn 184

Text: Rig Veda Book 10 Hymn 184 विष्णुर्योनिं कल्पयतु तवष्टा रूपाणि पिंशतु | आसिञ्चतु परजापतिर्धाता गर्भं दधातु ते || गर्भं धेहि सिनीवालि गर्भं धेहि सरस्वति | गर्भं तेश्विनौ देवावा धत्तां पुष्करस्रजा || हिरण्ययी अरणी यं निर्मन्थतो अश्विना | तं तेगर्भं हवामहे दशमे मासि सूतवे || viṣṇuryoniṃ kalpayatu tvaṣṭā rūpāṇi piṃśatu | āsiñcatu prajāpatirdhātā gharbhaṃ dadhātu te || gharbhaṃ dhehi sinīvāli gharbhaṃ dhehi sarasvati | gharbhaṃ teaśvinau devāvā dhattāṃ puṣkarasrajā || hiraṇyayī araṇī yaṃ nirmanthato aśvinā | taṃ tegharbhaṃ havāmahe daśame māsi sūtave ||...

1 min · TheAum

Rig Veda - Book 01 - Hymn 185

Text: Rig Veda Book 1 Hymn 185 कतरा पूर्वा कतरापरायोः कथा जाते कवयः को वि वेद | विश्वं तमना बिभ्र्तो यद ध नाम वि वर्तेते अहनी चक्रियेव || भूरिं दवे अचरन्ती चरन्तं पद्वन्तं गर्भमपदी दधाते | नित्यं न सूनुं पित्रोरुपस्थे दयावा रक्षतं पर्थिवी नो अभ्वात || अनेहो दात्रमदितेरनर्वं हुवे सवर्वदवधं नमस्वत | तद रोदसी जनयतं जरित्रे दयावा … || अतप्यमाने अवसावन्ती अनु षयाम रोदसी देवपुत्रे | उभे देवानामुभयेभिरह्नां दयावा … || संगछमाने युवती समन्ते सवसारा जामी पित्रोरुपस्थे | अभिजिघ्रन्ती भुवनस्य नाभिं दयावा … || उर्वी सद्मनी बर्हती रतेन हुवे देवानामवसा जनित्री | दधाते ये अम्र्तं सुप्रतीके दयावा … || उर्वी पर्थ्वी बहुले दूरेन्ते उप बरुवे नमसा यज्ञे अस्मिन | दधाते ये सुभगे सुप्रतूर्ती दयावा … || देवान वा यच्चक्र्मा कच्चिदागः सखायं वा सदमिज्जास्पतिं वा | इयं धीर्भूया अवयानमेषां दयावा ....

4 min · TheAum