Rig Veda - Book 01 - Hymn 163

Text: Rig Veda Book 1 Hymn 163 यदक्रन्दः परथमं जायमान उद्यन समुद्रादुत वा पुरीषात | शयेनस्य पक्षा हरिणस्य बाहू उपस्तुत्यं महि जातं ते अर्वन || यमेन दत्तं तरित एनमायुनगिन्द्र एणं परथमो अध्यतिष्ठत | गन्धर्वो अस्य रशनामग्र्भ्णात सूरादश्वं वसवो निरतष्ट || असि यमो अस्यादित्यो अर्वन्नसि तरितो गुह्येन वरतेन | असि सोमेन समया विप्र्क्त आहुस्ते तरीणि दिवि बन्धनानि || तरीणि त आहुर्दिवि बन्धनानि तरीण्यप्सु तरीण्यन्तः समुद्रे | उतेव मे वरुणश्चन्त्स्यर्वन यत्रा त आहुः परमं जनित्रम || इमा ते वाजिन्नवमार्जनानीमा शफानां सनितुर्निधाना | अत्रा ते भद्रा रशना अपश्यं रतस्य या अभिरक्षन्तिगोपाः || आत्मानं ते मनसारादजानामवो दिवा पतयन्तं पतंगम | शिरो अपश्यं पथिभिः सुगेभिररेणुभिर्जेहमानं पतत्रि || अत्रा ते रूपमुत्तममपश्यं जिगीषमाणमिष आ पदेगोः | यदा ते मर्तो अनु भोगमानळ आदिद गरसिष्ठ ओषधीरजीगः || अनु तवा रथो अनु मर्यो अर्वन्ननु गावो....

5 min · TheAum

Rig Veda - Book 10 - Hymn 163

Text: Rig Veda Book 10 Hymn 163 अक्षीभ्यां ते नासिकाभ्यां कर्णाभ्यां छुबुकादधि | यक्ष्मं शीर्षण्यं मस्तिष्काज्जिह्वाया वि वर्हामि ते || गरीवाभ्यस्त उष्णिहाभ्यः कीकसाभ्यो अनूक्यात | यक्ष्मं दोषण्यमंसाभ्यां बाहुभ्यां वि वर्हामि ते || आन्त्रेभ्यस्ते गुदाभ्यो वनिष्ठोर्ह्र्दयादधि | यक्ष्मम्मतस्नाभ्यां यक्नः पलाशिभ्यो वि वर्हामि ते || ऊरुभ्यां ते अष्ठीवद्भ्यां पार्ष्णिभ्यां परपदाभ्याम | यक्ष्मं शरोणिभ्यां भासदाद भंससो वि वर्हामि ते || मेहनाद वनंकरणाल लोमभ्यस्ते नखेभ्यः | यक्ष्मंसर्वस्मादात्मनस्तमिदं वि वर्हामि ते || अङगाद-अङगाल लोम्नो-लोम्नो जातं पर्वणि-पर्वणि | यक्ष्मंसर्वस्मादात्मनस्तमिदं वि वर्हामि ते ||...

2 min · TheAum

Rig Veda - Book 01 - Hymn 164

Text: Rig Veda Book 1 Hymn 164 अस्य वामस्य पलितस्य होतुस्तस्य भराता मध्यमो अस्त्यश्नः | तर्तीयो भराता घर्तप्र्ष्ठो अस्यात्रापश्यं विश्पतिं सप्तपुत्रम || सप्त युञ्जन्ति रथमेकचक्रमेको अश्वो वहति सप्तनामा | तरिनाभि चक्रमजरमनर्वं यत्रेमा विश्वा भुवनाधितस्थुः || इमं रथमधि ये सप्त तस्थुः सप्तचक्रं सप्त वहन्त्यश्वाः | सप्त सवसारो अभि सं नवन्ते यत्र गवां निहिता सप्त नाम || को ददर्श परथमं जायमानमस्थन्वन्तं यदनस्था बिभर्ति | भूम्या असुरस्र्गात्मा कव सवित को विद्वांसमुप गात परष्टुमेतत || पाकः पर्छामि मनसाविजानन देवानामेना निहिता पदानि | वत्से बष्कये....

17 min · TheAum

Rig Veda - Book 10 - Hymn 164

Text: Rig Veda Book 10 Hymn 164 अपेहि मनसस पते.अप कराम परश्चर | परो निरतया आचक्ष्व बहुधा जीवतो मनः || भद्रं वै वरं वर्णते भद्रं युञ्जन्ति दक्षिणम | भद्रं वैवस्वते चक्षुर्बहुत्रा जीवतो मनः || यदाशसा निःशसाभिशसोपारिम जाग्रतो यत सवपन्तः | अग्निर्विश्वान्यप दुष्क्र्तान्यजुष्टान्यारे अस्मद्दधातु || यदिन्द्र बरह्मणस पते.अभिद्रोहं चरामसि | परचेता नाङगिरसो दविषतां पात्यंहसः || अजैष्माद्यासनाम चाभूमानागसो वयम | जाग्रत्स्वप्नःसंकल्पः पापो यं दविष्मस्तं स रछतु यो नो दवेष्टितं रछतु || apehi manasas pate....

2 min · TheAum

Rig Veda - Book 01 - Hymn 165

Text: Rig Veda Book 1 Hymn 165 कया शुभा सवयसः सनीळाः समान्या मरुतः सं मिमिक्षुः | कया मती कुत एतास एते.अर्चन्ति शुष्मं वर्षणो वसूया || कस्य बरह्माणि जुजुषुर्युवानः को अध्वरे मरुत आ ववर्त | शयेनानिव धरजतो अन्तरिक्षे केन महा मनसा रीरमाम || कुतस्त्वमिन्द्र माहिनः सन्नेको यासि सत्पते किं त इत्था | सं पर्छसे समराणः शुभानैर्वोचेस्तन नो हरिवो यत्ते अस्मे || बरह्माणि मे मतयः शं सुतासः शुष्म इयर्ति परभ्र्तो मे अद्रिः | आ शासते परति हर्यन्त्युक्थेमा हरी वहतस्ता नो अछ || अतो वयमन्तमेभिर्युजानाः सवक्षत्रेभिस्तन्वः शुम्भमानाः | महोभिरेतानुप युज्महे नविन्द्र सवधामनु हि नो बभूथ || कव सया वो मरुतः सवधासीद यन मामेकं समधत्ताहिहत्ये | अहं हयूग्रस्तविषस्तुविष्मान विश्वस्य शत्रोरनमं वधस्नैः || भूरि चकर्थ युज्येभिरस्मे समानेभिर्व्र्षभ पौंस्येभिः | भूरीणि हि कर्णवामा शविष्ठेन्द्र करत्वा मरुतो यद्वशाम || वधीं वर्त्रं मरुत इन्द्रियेण सवेन भामेन तविषो बभूवान | अहमेता मनवे विश्वश्चन्द्राः सुगा अपश्चकर वज्रबाहुः || अनुत्तमा ते मघवन नकिर्नु न तवावानस्ति देवता विदानः | न जायमानो नशते न जातो यानि करिष्या कर्णुहिप्रव्र्द्ध || एकस्य चिन मे विभ्वस्त्वोजो या नु दध्र्ष्वान कर्णवै मनीषा | अहं हयूग्रो मरुतो विदानो यानि चयवमिन्द्र इदीश एषाम || अमन्दन मा मरुत सतोमो अत्र यन मे नरः शरुत्यं बरह्म चक्र | इन्द्राय वर्ष्णे सुमखाय मह्यं सख्ये सखायस्तन्वेतनूभिः || एवेदेते परति मा रोचमाना अनेद्यः शरव एषो दधानाः | संचक्ष्या मरुतश्चन्द्रवर्णा अछान्त मे छदयाथा चनूनम || को नवत्र मरुतो मामहे वः पर यातन सखीन्रछा सखायः | मन्मानि चित्रा अपिवातयन्त एषां भूत नवेदा म रतानाम || आ यद दुवस्याद दुवसे न कारुरस्माञ्चक्रे मान्यस्य मेधा | ओ षु वर्त्त मरुतो विप्रमछेमा बरह्माणि जरिता वोर्चत || एष व सतोमो मरुत इयं गीर्मान्दार्यस्य मान्यस्य करोः | एषा यासीष्ट तन्वे वयां विद्यामेषं वर्जनं जीरदानुम ||...

5 min · TheAum

Rig Veda - Book 10 - Hymn 165

Text: Rig Veda Book 10 Hymn 165 देवाः कपोत इषितो यदिछन दूतो निरतया इदमाजगाम | तस्मा अर्चाम कर्णवाम निष्क्र्तिं शं नो अस्तु दविपदेशं चतुष्पदे || शिवः कपोत इषितो नो अस्त्वनागा देवाः शकुनो गर्हेषु | अग्निर्हि विप्रो जुषतां हविर्नः परि हेतिः पक्षिणी नोव्र्णक्तु || हेतिः पक्षिणी न दभात्यस्मानाष्ट्र्यां पदं कर्णुतेग्निधाने | शं नो गोभ्यश्च पुरुषेभ्यश्चास्तु मा नोहिंसीदिह देवाः कपोतः || यदुलूको वदति मोघमेतद यत कपोतः पदमग्नौक्र्णोति | यस्य दूतः परहित एष एतत तस्मै यमाय नमोस्तु मरित्यवे || रचा कपोतं नुदत परणोदमिषं मदन्तः परि गांनयध्वम | संयोपयन्तो दुरितानि विश्वा हित्वा न ऊर्जं परपतात पतिष्थः ||...

2 min · TheAum

Rig Veda - Book 01 - Hymn 166

Text: Rig Veda Book 1 Hymn 166 तन नु वोचाम रभसाय जन्मने पूर्वं महित्वं वर्षभस्यकेतवे | ऐधेव यामन मरुतस्तुविष्वणो युधेव शक्रास्तविषाणि कर्तन || नित्यं न सूनुं मधु बिभ्रत उप करीळन्ति करीळा विदथेषु घर्ष्वयः | नक्षन्ति रुद्रा अवसा नमस्विनं न मर्धन्ति सवतवसो हविष्क्र्तम || यस्मा ऊमासो अम्र्ता अरासत रायस पोषं च हविषा ददाशुषे | उक्षन्त्यस्मै मरुतो हिता इव पुरू रजांसि पयसा मयोभुवः || आ ये रजांसि तविषीभिरव्यत पर व एवासः सवयतासोध्रजन | भयन्ते विश्वा भुवनानि हर्म्या चित्रो वो यामःप्रयतास्व रष्टिषु || यत तवेषयामा नदयन्त पर्वतान दिवो वा पर्ष्ठं नर्याचुच्यवुः | विश्वो वो अज्मन भयते वनस्पती रथीयन्तीवप्र जिहीत ओषधिः || यूयं न उग्रा मरुतः सुचेतुनारिष्टग्रामाः सुमतिं पिपर्तन | यत्रा वो दिद्युद रदति करिविर्दती रिणाति पश्वः सुधितेव बर्हणा || पर सकम्भदेष्णा अनवभ्रराधसो....

5 min · TheAum

Rig Veda - Book 10 - Hymn 166

Text: Rig Veda Book 10 Hymn 166 रषभं मा समानानां सपत्नानां विषासहिम | हन्तारंशत्रूणां कर्धि विराजं गोपतिं गवाम || अहमस्मि सपत्नहेन्द्र इवारिष्टो अक्षतः | अधः सपत्नामे पदोरिमे सर्वे अभिष्ठिताः || अत्रैव वो.अपि नह्याम्युभे आर्त्नी इव जयया | वाचस पतेनि षेधेमान यथा मदधरं वदान || अभिभूरहमागमं विश्वकर्मेण धाम्ना | आ वश्चित्तमा वो वरतमा वो.अहं समितिं ददे || योगक्षेमं व आदायाहं भूयासमुत्तम आ वो मूर्धानमक्रमीम | अधस्पदान म उद वदत मण्डूका इवोदकान्मण्डूका उदकादिव ||...

2 min · TheAum

Rig Veda - Book 01 - Hymn 167

Text: Rig Veda Book 1 Hymn 167 सहस्रं त इन्द्रोतयो नः सहस्रमिषो हरिवो गूर्ततमाः | सहस्रं रायो मादयध्यै सहस्रिण उप नो यन्तु वाजाः || आ नो.अवोभिर्मरुतो यान्त्वछा जयेष्ठेभिर्वा बर्हद्दिवैःसुमायाः | अध यदेषां नियुतः परमाः समुद्रस्य चिद्धनयन्त पारे || मिम्यक्ष येषु सुधिता घर्ताची हिरण्यनिर्णिगुपरा न रष्टिः | गुहा चरन्ती मनुषो न योषा सभावती विदथ्येव सं वाक || परा शुभ्रा अयासो यव्या साधारण्येव मरुतो मिमिक्षुः | न रोदसी अप नुदन्त घोरा जुषन्त वर्धं सख्याय देवाः || जोषद यदीमसुर्या सचध्यै विषितस्तुका रोदसी नर्मणाः | आ सूर्येव विधतो रथं गात तवेषप्रतीका नभसो नेत्या || आस्थापयन्त युवतिं युवानः शुभे निमिष्लां विदथेषुपज्राम | अर्को यद वो मरुतो हविष्मान गायद गाथं सुतसोमो दुवस्यन || परतं विवक्मि वक्म्यो य एषां मरुतां महिमा सत्यो अस्ति | सचा यदीं वर्षमणा अहंयु सथिरा चिज्जनीर्वहते सुभागाः || पान्ति मित्रावरुणाववद्याच्चयत ईमर्यमो अप्रशस्तान | उत चयवन्ते अच्युता धरुवाणि वाव्र्ध ईं मरुतो दातिवारः || नही नु वो मरुतो अन्त्यस्मे आरात्ताच्चिच्छवसो अन्तमापुः | ते धर्ष्णुना शवसा शूशुवांसो....

4 min · TheAum

Rig Veda - Book 10 - Hymn 167

Text: Rig Veda Book 10 Hymn 167 तुभ्येदमिन्द्र परि षिच्यते मधु तवं सुतस्य कलशस्यराजसि | तवं रयिं पुरुवीरामु नस कर्धि तवं तपःपरितप्याजयः सवः || सवर्जितं महि मन्दानमन्धसो हवामहे परि शक्रंसुतानुप | इमं नो यज्ञमिह बोध्या गहि सप्र्धोजयन्तं मघवानमीमहे || सोमस्य राज्ञो वरुणस्य धर्मणि बर्हस्पतेरनुमत्या उशर्मणि | तवाहमद्य मघवन्नुपस्तुतौ धातर्विधातः कलशानभक्षयम || परसूतो भक्षमकरं चरावपि सतोमं चेमं परथमःसूरिरुन मर्जे | सुते सातेन यद्यागमं वां परतिविश्वामित्रजमदग्नी दमे || tubhyedamindra pari ṣicyate madhu tvaṃ sutasya kalaśasyarājasi | tvaṃ rayiṃ puruvīrāmu nas kṛdhi tvaṃ tapaḥparitapyājayaḥ svaḥ || svarjitaṃ mahi mandānamandhaso havāmahe pari śakraṃsutānupa | imaṃ no yajñamiha bodhyā ghahi spṛdhojayantaṃ maghavānamīmahe || somasya rājño varuṇasya dharmaṇi bṛhaspateranumatyā uśarmaṇi | tavāhamadya maghavannupastutau dhātarvidhātaḥ kalaśānabhakṣayam || prasūto bhakṣamakaraṃ carāvapi stomaṃ cemaṃ prathamaḥsūrirun mṛje | sute sātena yadyāghamaṃ vāṃ prativiśvāmitrajamadaghnī dame ||...

2 min · TheAum

Rig Veda - Book 01 - Hymn 168

Text: Rig Veda Book 1 Hymn 168 यज्ञा-यज्ञा वः समना तुतुर्वणिर्धियं-धियं वो देवया उ दधिध्वे | आ वो.अर्वाचः सुविताय रोदस्योर्महे वव्र्त्यामवसे सुव्र्क्तिभिः || वव्रासो न ये सवजाः सवतवस इषं सवरभिजायन्त धूतयः | सहस्रियासो अपां नोर्मय आसा गावो वन्द्यासो नोक्षणः || सोमासो न ये सुतास्त्र्प्तांशवो हर्त्सु पीतासो दुवसो नासते | ऐषामंसेषु रम्भिणीव रारभे हस्तेषु खादिश्चक्र्तिश्च सं दधे || अव सवयुक्ता दिव आ वर्था ययुरमर्त्याः कशया चोदत तमना | अरेणवस्तुविजाता अचुच्यवुर्द्र्ळ्हानि चिन मरुतो भराजद्र्ष्टयः || को वो....

4 min · TheAum

Rig Veda - Book 10 - Hymn 168

Text: Rig Veda Book 10 Hymn 168 वातस्य नु महिमानं रथस्य रुजन्नेति सतनयन्नस्यघोषः | दिविस्प्र्ग यात्यरुणानि कर्ण्वन्नुतो एति पर्थिव्यारेणुमस्यन || सं परेरते अनु वातस्य विष्ठा ऐनं गछन्ति समनं नयोषाः | ताभिः सयुक सरथं देव ईयते.अस्य विश्वस्यभुवनस्य राजा || अन्तरिक्षे पथिभिरीयमानो न नि विशते कतमच्चनाहः | अपां सखा परथमजा रतावा कव सविज्जातः कुत आबभूव || आत्मा देवानां भुवनस्य गर्भो यथावशं चरति देवेषः | घोषा इदस्य शर्ण्विरे न रूपं तस्मै वातायहविषा विधेम ||...

2 min · TheAum

Rig Veda - Book 01 - Hymn 169

Text: Rig Veda Book 1 Hymn 169 महश्चित तवमिन्द्र यत एतान महश्चिदसि तयजसो वरूता | स नो वेधो मरुतां चिकित्वान सुम्ना वनुष्व तव हि परेष्ठा || अयुज्रन त इन्द्र विश्वक्र्ष्टीर्विदानासो निष्षिधो मर्त्यत्रा | मरुतां पर्त्सुतिर्हासमाना सवर्मीळ्हस्य परधनस्य सातौ || अम्यक सा त इन्द्र रष्टिरस्मे सनेम्यभ्वं मरुतो जुनन्ति | अग्निश्चिद धि षमातसे शुशुक्वानापो न दवीपं दधतिप्रयांसि || तवं तू न इन्द्र तं रयिं दा ओजिष्ठया दक्षिणयेव रातिम | सतुतश्च यास्ते चकनन्त वायो सतनं न मध्वःपीपयन्त वाजैः || तवे राय इन्द्र तोशतमाः परणेतारः कस्य चिद रतायोः | ते षु णो मरुतो मर्ळयन्तु ये समा पुरा गातूयन्तीव देवाः || परति पर याहीन्द्र मीळ्हुषो नॄन महः पार्थिवे सदने यतस्व | अध यदेषां पर्थुबुध्नास एतास्तीर्थे नार्यः पौंस्यानि तस्थुः || परति घोराणामेतानामयासां मरुतां शर्ण्व आयतामुपब्दिः | ये मर्त्यं पर्तनायन्तमूमैर्र्णावानं न पतयन्त सर्गैः || तवं मानेभ्य इन्द्र विश्वजन्या रदा मरुद्भिः शुरुधो गोग्राः | सतवानेभि सतवसे देव देवैर्विद्यामेषं वर्जनं जीरदानुम ||...

3 min · TheAum

Rig Veda - Book 10 - Hymn 169

Text: Rig Veda Book 10 Hymn 169 मयोभूर्वातो अभि वातूस्रा ऊर्जस्वतीरोषधीरारिशन्ताम | पीवस्वतीर्जीवधन्याः पिबन्त्ववसाय पद्वतेरुद्र मर्ळ || याः सरूपा विरूपा एकरूपा यासामग्निरिष्ट्यानामानि वेद | या अङगिरसस्तपसेह चक्रुस्ताभ्यःपर्जन्य महि शर्म यछ || या देवेषु तन्वमैरयन्त यासां सोमो विश्वा रूपाणिवेद | ता अस्मभ्यं पयसा पिन्वमानाः परजावतीरिन्द्रगोष्ठे रिरीहि || परजापतिर्मह्यमेता रराणो विश्वैर्देवैः पित्र्भिःसंविदानः | शिवाः सतीरुप नो गोष्ठमाकस्तासांवयं परजया सं सदेम || mayobhūrvāto abhi vātūsrā ūrjasvatīroṣadhīrāriśantām | pīvasvatīrjīvadhanyāḥ pibantvavasāya padvaterudra mṛḷa || yāḥ sarūpā virūpā ekarūpā yāsāmaghniriṣṭyānāmāni veda | yā aṅghirasastapaseha cakrustābhyaḥparjanya mahi śarma yacha || yā deveṣu tanvamairayanta yāsāṃ somo viśvā rūpāṇiveda | tā asmabhyaṃ payasā pinvamānāḥ prajāvatīrindraghoṣṭhe rirīhi || prajāpatirmahyametā rarāṇo viśvairdevaiḥ pitṛbhiḥsaṃvidānaḥ | śivāḥ satīrupa no ghoṣṭhamākastāsāṃvayaṃ prajayā saṃ sadema ||...

2 min · TheAum

Rig Veda - Book 01 - Hymn 170

Text: Rig Veda Book 1 Hymn 170 न नूनमस्ति नो शवः कस्तद वेद यदद्भुतम | अन्यस्यचित्तमभि संचरेण्यमुताधीतं वि नश्यति || किं न इन्द्र जिघांससि भरातरो मरुतस्तव | तेभिः कल्पस्व साधुया मा नः समरणे वधीः || किं नो भरातरगस्त्य सखा सन्नति मन्यसे | विद्मा हि तेयथा मनो.अस्मभ्यमिन न दित्ससि || अरं कर्ण्वन्तु वेदिं समग्निमिन्धतां पुरः | तत्राम्र्तस्य चेतनं यज्ञं ते तनवावहै || तवमीशिषे वसुपते वसूनां तवं मित्राणां मित्रपते धेष्ठः | इन्द्र तवं मरुद्भिः सं वदस्वाध पराशान रतुथा हवींषि ||...

2 min · TheAum