Rig Veda - Book 01 - Hymn 163
Text: Rig Veda Book 1 Hymn 163 यदक्रन्दः परथमं जायमान उद्यन समुद्रादुत वा पुरीषात | शयेनस्य पक्षा हरिणस्य बाहू उपस्तुत्यं महि जातं ते अर्वन || यमेन दत्तं तरित एनमायुनगिन्द्र एणं परथमो अध्यतिष्ठत | गन्धर्वो अस्य रशनामग्र्भ्णात सूरादश्वं वसवो निरतष्ट || असि यमो अस्यादित्यो अर्वन्नसि तरितो गुह्येन वरतेन | असि सोमेन समया विप्र्क्त आहुस्ते तरीणि दिवि बन्धनानि || तरीणि त आहुर्दिवि बन्धनानि तरीण्यप्सु तरीण्यन्तः समुद्रे | उतेव मे वरुणश्चन्त्स्यर्वन यत्रा त आहुः परमं जनित्रम || इमा ते वाजिन्नवमार्जनानीमा शफानां सनितुर्निधाना | अत्रा ते भद्रा रशना अपश्यं रतस्य या अभिरक्षन्तिगोपाः || आत्मानं ते मनसारादजानामवो दिवा पतयन्तं पतंगम | शिरो अपश्यं पथिभिः सुगेभिररेणुभिर्जेहमानं पतत्रि || अत्रा ते रूपमुत्तममपश्यं जिगीषमाणमिष आ पदेगोः | यदा ते मर्तो अनु भोगमानळ आदिद गरसिष्ठ ओषधीरजीगः || अनु तवा रथो अनु मर्यो अर्वन्ननु गावो....