Rig Veda - Book 01 - Hymn 148

Text: Rig Veda Book 1 Hymn 148 मथीद यदीं विष्टो मातरिश्वा होतारं विश्वाप्सुं विश्वदेव्यम | नि यं दधुर्मनुष्यासु विक्षु सवर्ण चित्रं वपुषे विभावम || ददानमिन न ददभन्त मन्माग्निर्वरूथं मम तस्य चाकन | जुषन्त विश्वन्यस्य कर्मोपस्तुतिं भरमाणस्य कारोः || नित्ये चिन नु यं सदने जग्र्भ्रे परशस्तिभिर्दधिरे यज्ञियसः | पर सू नयन्त गर्भयन्त इष्टावश्वासो न रथ्योररहणाः || पुरूणि दस्मो नि रिणाति जम्भैराद रोचते वन आ विभावा | आदस्य वातो अनु वाति शोचिरस्तुर्न शर्यामसनामनु दयून || न यं रिपवो न रिषण्यवो गर्भे सन्तं रेषणा रेषयन्ति | अन्धा अपश्या न दभन्नभिख्या नित्यास ईं परेतारो अरक्षन ||...

2 min · TheAum

Rig Veda - Book 10 - Hymn 148

Text: Rig Veda Book 10 Hymn 148 सुष्वाणास इन्द्र सतुमसि तवा ससवांसश्च तुविन्र्म्णवाजम | आ नो भर सुवितं यस्य चाकन तमना तनासनुयाम तवोताः || रष्वस्त्वमिन्द्र शूर जातो दासीर्विशः सूर्येणसह्याः | गुहा हितं गुह्यं गूळमप्सु बिभ्र्मसिप्रस्रवणे न सोमम || अर्यो वा गिरो अभ्यर्च विद्वान रषीणां विप्रः सुमतिंचकानः | ते सयाम ये रणयन्त सोमैरेनोत तुभ्यंरथोळ भक्षैः || इमा बरह्मेन्द्र तुभ्यं शंसि दा नर्भ्यो नर्णां शूरशवः | तेभिर्भव सक्रतुर्येषु चाकन्नुत तरायस्वग्र्णत उत सतीन || शरुधी हवमिन्द्र शूर पर्थ्या उत सतवसे वेन्यस्यार्कैः | आ यस्ते योनिं घर्तवन्तमस्वारूर्मिर्न निम्नैर्द्रवयन्त वक्वाः ||...

2 min · TheAum

Rig Veda - Book 01 - Hymn 149

Text: Rig Veda Book 1 Hymn 149 महः स राय एषते पतिर्दन्निन इनस्य वसुनः पद आ | उप धरजन्तमद्रयो विधन्नित || स यो वर्षा नरां न रोदस्योः शरवोभिरस्ति जीवपीतसर्गः | पर यः सस्राणः शिश्रीत योनौ || आ यः पुरं नार्मिणीमदीदेदत्यः कविर्नभन्यो नार्व | सूरो न रुरुक्वाञ्छतात्मा || अभि दविजन्मा तरी रोचनानि विश्व रजांसि शुशुचनो अस्थात | होता यजिष्ठो अपां सधस्थे || अयं स होत यो दविजन्मा विश्वा दधे वार्याणि शरवस्या | मर्तो यो अस्मै सुतुको ददाश ||...

2 min · TheAum

Rig Veda - Book 10 - Hymn 149

Text: Rig Veda Book 10 Hymn 149 सविता यन्त्रैः पर्थिवीमरम्णादस्कम्भने सविता दयामद्रंहत | अश्वमिवाधुक्षद धुनिमन्तरिक्षमतूर्तेबद्धं सविता समुद्रम || यत्रा समुद्र सकभितो वयौनदपां नपात सविता तस्यवेद | अतो भूरत आ उत्थितं रजो.अतो दयावाप्र्थिवीप्रथेताम || पश्चेदमन्यदभवद यजत्रममर्त्यस्य भुवनस्य भूना | सुपर्णो अङग सवितुर्गरुत्मान पूर्वो जातः स उ अस्यानुधर्म || गाव इव गरामं यूयुधिरिवाश्वान वाश्रेव वत्संसुमना दुहाना | पतिरिव जायामभि नो नयेतु धर्तादिवः सविता विश्ववारः || हिरण्यस्तूपः सवितर्यथा तवाङगिरसो जुह्वे वाजे अस्मिन | एवा तवार्चन्नवसे वन्दमानः सोमस्येवाण्शुं परतिजागराहम ||...

2 min · TheAum

Rig Veda - Book 01 - Hymn 150

Text: Rig Veda Book 1 Hymn 150 पुरु तव दाश्वान वोचे.अरिरग्ने तव सविदा | तोदस्येव शरण आ महस्य || वयनिनस्य धनिनः परहोषे चिदररुषः | कदा चन परजिगतो अदेवयोः || स चन्द्रो विप्र मर्त्यो महो वराधन्तमो दिवि | पर-परेत ते अग्ने वनुषः सयाम || puru tva dāśvān voce.ariraghne tava svidā | todasyeva śaraṇa ā mahasya || vyaninasya dhaninaḥ prahoṣe cidararuṣaḥ | kadā cana prajighato adevayoḥ || sa candro vipra martyo maho vrādhantamo divi | pra-pret te aghne vanuṣaḥ syāma ||...

1 min · TheAum

Rig Veda - Book 10 - Hymn 150

Text: Rig Veda Book 10 Hymn 150 समिद्धश्चित समिध्यसे देवेभ्यो हव्यवाहन | आदित्यैरुद्रैर्वसुभिर्न आ गहि मर्ळीकाय न आ गहि || इमं यज्ञमिदं वचो जुजुषाण उपागहि | मर्तासस्त्वासमिधान हवामहे मर्ळीकाय हवामहे || तवामु जातवेदसं विश्ववारं गर्णे धिया | अग्ने देवाना वह नः परियव्रतान मर्ळीकाय परियव्रतान || अग्निर्देवो देवानामभवत पुरोहितो.अग्निं मनुष्या रषयःसमीधिरे | अग्निं महो धनसातावहं हुवे मर्ळीकन्धनसातये || अग्निरत्रिं भरद्वाजं गविष्ठिरं परावन नः कण्वन्त्रसदस्युमाहवे | अग्निं वसिष्ठो हवते पुरोहितोम्र्ळीकाय पुरोहितः ||...

2 min · TheAum

Rig Veda - Book 01 - Hymn 151

Text: Rig Veda Book 1 Hymn 151 मित्रं न यं शिम्या गोषु गव्यवः सवाध्यो विदथे अप्सुजीजनन | अरेजेतां रोदसी पाजसा गिरा परति परियं यजतं जनुषमवः || यद ध तयद वां पुरुमीळ्हस्य सोमिनः पर मित्रासो न दधिरे सवाभुवः | अध करतुं विदतं गतुमर्चत उत शरुतं वर्षणा पस्त्यावतः || आ वां भूषन कषितयो जन्म रोदस्योः परवाच्यं वर्षणा दक्षसे महे | यदीं रताय भरथो यदर्वते पर होत्रया शिम्य वीथो अध्वरम || पर सा कषितिरसुर या महि परिय रतावानाव रतमा घोषथो बर्हत | युवं दिवो बर्हतो दक्षमभुवं गां न धुर्युप युञ्जाथे अपः || मही अत्र महिना वारं रण्वथो....

4 min · TheAum

Rig Veda - Book 10 - Hymn 151

Text: Rig Veda Book 10 Hymn 151 शरद्धयाग्निः समिध्यते शरद्धय हुयते हविः | शरद्धां भगस्य मूर्धनि वचसा वेदयमसि || परियं शरद्धे ददतः परियं शरद्द्ते दिदासतः | परियम्भोजेषु यज्वस्विदं म उदितं कर्धि || यथा देव असुरेषु शरद्धामुग्रेषु चक्रिरे | एवम्भोजेषु यज्वस्वस्माकमुदितं कर्धि || शरद्धां देवा यजमाना वायुगोपा उपासते | शरद्धांह्र्दय्ययाकूत्या शरद्धया विन्दते वसु || शरद्धां परातै हवामहे शरद्धां मध्यन्दिनं परि | शरद्धां सूर्यस्य निम्रुचि शरद्धे शरद धापयेह नः || śraddhayāghniḥ samidhyate śraddhaya huyate haviḥ | śraddhāṃ bhaghasya mūrdhani vacasā vedayamasi || priyaṃ śraddhe dadataḥ priyaṃ śraddte didāsataḥ | priyambhojeṣu yajvasvidaṃ ma uditaṃ kṛdhi || yathā deva asureṣu śraddhāmughreṣu cakrire | evambhojeṣu yajvasvasmākamuditaṃ kṛdhi || śraddhāṃ devā yajamānā vāyughopā upāsate | śraddhāṃhṛdayyayākūtyā śraddhayā vindate vasu || śraddhāṃ prātai havāmahe śraddhāṃ madhyandinaṃ pari | śraddhāṃ sūryasya nimruci śraddhe śrad dhāpayeha naḥ ||...

2 min · TheAum

Rig Veda - Book 01 - Hymn 152

Text: Rig Veda Book 1 Hymn 152 युवं वस्त्रणि पुवसा वसाथे युवोरछिद्रा मन्तवो ह सर्गाः | अवातिरतमन्र्तानि विश्व रतेन मित्रावरुणा सचेथे || एतच्चन तवो वि चिकेतदेषां सत्यो मन्त्रः कविशस्त रघावान | तरिरश्रिं हन्ति चतुरश्रिरुग्रो देवनिदो ह परथमाजूर्यन || अपादेति परथमा पद्वतीनां कस्तद वां मित्रावरुणा चिकेत | गर्भो भारं भरत्या चिदस्य रतं पिपर्त्यन्र्तं नि तारीत || परयन्तमित परि जारं कनीनां पश्यामसि नोपनिपद्यमानम | अनवप्र्ग्णा वितता वसानं परियं मित्रस्य वरुणस्य धाम || अनश्वो जातो अनभीशुरर्वा कनिक्रदत पतयदूर्ध्वसानुः | अचित्तं बरह्म जुजुषुर्युवानः पर मित्रे धाम वरुणेग्र्णन्तः || आ धेनवो मामतेयमवन्तीर्ब्रह्मप्रियं पीपयन सस्मिन्नूधन | पित्वो भिक्षेत वयुनानि विद्वानासाविवासन्नदितिमुरुष्येत || आ वां मित्रावरुणा हव्यजुष्टिं नमसा देवाववसा वव्र्त्याम | अस्माकं बरह्म पर्तनासु सह्या अस्माकं वर्ष्टिर्दिव्यासुपारा ||...

2 min · TheAum

Rig Veda - Book 10 - Hymn 152

Text: Rig Veda Book 10 Hymn 152 शास इत्था महानस्यमित्रखादो अद्भुतः | न यस्यहन्यते सखा न जीयते कदा चन || सवस्तिद विशस पतिर्व्र्त्रहा विम्र्धो वशी | वर्षेन्द्रःपुर एतु नः सोमप अभयंकरः || वि रक्षो वि मर्धो जहि वि वर्त्रस्य हनू रुज | वि मन्युमिन्द्र वर्त्रहन्नमित्रस्याभिदसतः || वि न इन्द्र मर्धो जहि नीचा यछ पर्तन्यतः | यो अस्मानभिदासत्यधरं गमया तमः || अपेन्द्र दविषतो मनो.अप जिज्यासतो वधम | वि मन्योःशर्म यछ वरीयो यवया वधम ||...

2 min · TheAum

Rig Veda - Book 01 - Hymn 153

Text: Rig Veda Book 1 Hymn 153 यजामहे वां महः सजोषा हव्येभिर्मित्रावरुणा नमोभिः | घर्तैर्घ्र्तस्नू अध यद वामस्मे अध्वर्यवो न धीतिभिर्भरन्ति || परस्तुतिर्वां धाम न परयुक्तिरयामि मित्रावरुणा सुव्र्क्तिः | अनक्ति यद वां विदथेषु होता सुम्नं वां सूरिर्व्र्षणावियक्षन || पीपाय धेनुरदितिर्र्ताय जनाय मित्रावरुणा हविर्दे | हिनोति यद वां विदथे सपर्यन स रातहव्यो मानुषो न होता || उत वां विक्षु मद्यास्वन्धो गाव आपश्च पीपयन्त देवीः | उतो नो अस्य पूर्व्यः पतिर्दन वीतं पातं पयस उस्रियायाः ||...

2 min · TheAum

Rig Veda - Book 10 - Hymn 153

Text: Rig Veda Book 10 Hymn 153 ईङखयन्तीरपस्युव इन्द्रं जातमुपासते | भेजानसःसुवीर्यम || तवमिन्द्र बलादधि सहसो जात ओजसः | तवं वर्षन्व्र्षेदसि || तवमिन्द्रासि वर्त्रहा वयन्तरिक्षमतिरः | उद दयामस्तभ्ना ओजसा || तवमिन्द्र सजोषसमर्कं बिभर्षि बाह्वोः | वज्रंशिशान ओजसा || तवमिन्द्राभिभूरसि विश्वा जातान्योजसा | स विश्वाभुव आभवः || īṅkhayantīrapasyuva indraṃ jātamupāsate | bhejānasaḥsuvīryam || tvamindra balādadhi sahaso jāta ojasaḥ | tvaṃ vṛṣanvṛṣedasi || tvamindrāsi vṛtrahā vyantarikṣamatiraḥ | ud dyāmastabhnā ojasā || tvamindra sajoṣasamarkaṃ bibharṣi bāhvoḥ | vajraṃśiśāna ojasā || tvamindrābhibhūrasi viśvā jātānyojasā | sa viśvābhuva ābhavaḥ ||...

1 min · TheAum

Rig Veda - Book 01 - Hymn 154

Text: Rig Veda Book 1 Hymn 154 विष्णोर्नु कं वीर्याणि पर वोचं यः पार्थिवानि विममेरजांसि | यो अस्कभायदुत्तरं सधस्थं विचक्रमाणस्त्रेधोरुगायः || पर तद विष्णु सतवते वीर्येण मर्गो न भीमः कुचरो गिरिष्ठाः | यस्योरुषु तरिषु विक्रमणेष्वधिक्षियन्ति भुवनानि विश्वा || पर विष्णवे शूषमेतु मन्म गिरिक्षित उरुगायाय वर्ष्णे | य इदं दीर्घं परयतं सधस्थमेको विममे तरिभिरित पदेभिः || यस्य तरी पूर्णा मधुना पदान्यक्षीयमाणा सवधयामदन्ति | य उ तरिधातु पर्तिवीमुत दयामेको दाधार भुवनानि विश्वा || तदस्य परियमभि पाथो अश्यां नरो यत्र देवयवो मदन्ति | उरुक्रमस्य स हि बन्धुरित्था विष्णोः पदे परमे मध्व उत्सः || ता वं वास्तून्युश्मसि गमध्यै यत्र गावो भूरिश्र्ङगायासः | अत्राह तदुरुगायस्य वर्ष्णः परमं पदमव भाति भूरि ||...

2 min · TheAum

Rig Veda - Book 10 - Hymn 154

Text: Rig Veda Book 10 Hymn 154 सोम एकेभ्यः पवते घर्तमेक उपासते | येभ्यो मधुप्रधावति तांश्चिदेवापि गछतात || तपसा ये अनाध्र्ष्यास्तपसा ये सवर्ययुः | तपो येचक्रिरे महस्तांश्चिदेवापि गछतात || ये युध्यन्ते परधनेषु शूरासो ये तनूत्यजः | ये वासहस्रदक्षिणास्तांश्चिदेवापि गछतात || ये चित पूर्व रतसाप रतावान रताव्र्धः | पितॄन तपस्वतोयम तांश्चिदेवापि गछतात || सहस्रणीथाः कवयो ये गोपायन्ति सूर्यम | रषीन्तपस्वतो यम तपोजानपि गछतात || soma ekebhyaḥ pavate ghṛtameka upāsate | yebhyo madhupradhāvati tāṃścidevāpi ghachatāt || tapasā ye anādhṛṣyāstapasā ye svaryayuḥ | tapo yecakrire mahastāṃścidevāpi ghachatāt || ye yudhyante pradhaneṣu śūrāso ye tanūtyajaḥ | ye vāsahasradakṣiṇāstāṃścidevāpi ghachatāt || ye cit pūrva ṛtasāpa ṛtāvāna ṛtāvṛdhaḥ | pitṝn tapasvatoyama tāṃścidevāpi ghachatāt || sahasraṇīthāḥ kavayo ye ghopāyanti sūryam | ṛṣīntapasvato yama tapojānapi ghachatāt ||...

2 min · TheAum

Rig Veda - Book 01 - Hymn 155

Text: Rig Veda Book 1 Hymn 155 पर वः पान्तमन्धसो धियायते महे शूराय विष्णवे चार्चत | या सानुनि पर्वतानामदाभ्या महस्तस्थतुरर्वतेव साधुना || तवेषमित्था समरणं शिमीवतोरिन्द्राविष्णू सुतपा वामुरुष्यति | या मर्त्याय परतिधीयमानमित कर्शानोरस्तुरसनामुरुष्यथः || ता ईं वर्धन्ति मह्यस्य पौंस्यं नि मातरा नयति रेतसे भुजे | दधाति पुत्रो.अवरं परं पितुर्नाम तर्तीयमधि रोचने दिवः || तत-तदिदस्य पौंस्यं गर्णीमसीनस्य तरतुरव्र्कस्य मीळ्हुषः | यः पार्थिवानि तरिभिरिद विगामभिरुरु करमिष्टोरुगायाय जीवसे || दवे इदस्य करमणे सवर्द्र्शो.अभिख्याय मर्त्यो भुरण्यति | तर्तीयमस्य नकिरा दधर्षति वयश्चन पतयन्तः पतत्रिणः || चतुर्भिः साकं नवतिं च नामभिश्चक्रं न वर्त्तं वयतीन्रवीविपत | बर्हच्छरीरो विमिमान रक्वभिर्युवाकुमारः परत्येत्याहवम ||...

2 min · TheAum