Rig Veda - Book 01 - Hymn 133

Text: Rig Veda Book 1 Hymn 133 उभे पुनामि रोदसी रतेन दरुहो दहामि सं महीरनिन्द्राः | अभिव्लग्य यत्र हता अमित्रा वैलस्थानं परि तर्ळ्हा अशेरन || अभिव्लग्या चिदद्रिवः शीर्षा यातुमतीनाम | छिन्धि वटूरिणा पदा महावटूरिणा पदा || अवासां मघवञ जहि शर्धो यातुमतीनाम | वैलस्थानके अर्मके महावैलस्थे अर्मके || यासां तिस्रः पञ्चाशतो.अभिव्लङगैरपावपः | तत सुते मनायति तकत सु ते मनायति || पिशङगभ्र्ष्टिमम्भ्र्णं पिशाचिमिन्द्र सं मर्ण | सर्वंरक्षो नि बर्हय || अवर्मह इन्द्र दाद्र्हि शरुधी नः शुशोच हि दयौः कषान भीषानद्रिवो घर्णान न भीषानद्रिवः | शुष्मिन्तमो हि शुष्मिभिर्वधैरुग्रेभिरीयसे | अपूरुषघ्नो अप्रतीत शूर सत्वभिस्त्रिसप्तैः शूर सत्वभिः || वनोति हि सुन्वन कषयं परीणसः सुन्वानो हि षमा यजत्यव दविषो देवानामव दविषः | सुन्वान इत सिषासति सहस्रा वाज्यव्र्तः | सुन्वानायेन्द्रो ददात्याभुवं रयिं ददात्याभुवम ||...

3 min · TheAum

Rig Veda - Book 10 - Hymn 133

Text: Rig Veda Book 10 Hymn 133 परो षवस्मै पुरोरथमिन्द्राय शूषमर्चत | अभीके चिदुलोकक्र्त संगे समत्सु वर्त्रहास्माकं बोधि चोदितानभन्तामन्यकेषां जयाका अधि धन्वसु || तवं सिन्धून्रवास्र्जो.अधराचो अहन्नहिम | अशत्रुरिन्द्रजज्ञिषे विश्वं पुष्यसि वार्यं तं तवा परि षवजामहेनभन्तामन्यकेषां जयाका अधि धन्वसु || वि षु विश्वा अरातयो.अर्यो नशन्त नो धियः | अस्तासिशत्रवे वधं यो न इन्द्र जिघांसति या ते रातिर्ददिर्वसु नभन्तामन्यकेषां जयाका अधि धन्वसु || यो न इन्द्राभितो जनो वर्कायुरादिदेशति | अधस्पदं तमीं कर्धि विबाधो असि सासहिर्नभन्तामन्यकेषां जयाकाधि धन्वसु || यो न इन्द्राभिदासति सनाभिर्यश्च निष्ट्यः | अव तस्यबलं तिर महीव दयौरध तमना नभन्तामन्यकेषांज्याका अधि धन्वसु || वयमिन्द्र तवायवः सखित्वमा रभामहे | रतस्य नःपथा नयाति विश्वानि दुरिता नभन्तामन्यकेषांज्याका अधि धन्वसु || अस्मभ्यं सु तवमिन्द्र तां शिक्ष या दोहते परति वरंजरित्रे | अछिद्रोध्नी पीपयद यथा नः सहस्रधारापयसा मही गौः ||...

3 min · TheAum

Rig Veda - Book 01 - Hymn 134

Text: Rig Veda Book 1 Hymn 134 आ तवा जुवो रारहाणा अभि परयो वायो वहन्त्विह पूर्वपीतये सोमस्य पूर्वपीतये | ऊर्ध्वा ते अनु सून्र्ता मनस्तिष्ठतु जानती | नियुत्वता रथेना याहि दावने वायो मखस्य दावने || मन्दन्तु तवा मन्दिनो वायविन्दवो.अस्मत कराणासः सुक्र्ता अभिद्यवो गोभिः कराणा अभिद्यवः | यद ध कराणा] इरध्यै दक्षं सचन्त ऊतयः | सध्रीचीना नियुतो दावने धिय उप बरुवत ईं धियः || वायुर्युङकते रोहिता वायुररुणा वायू रथे अजिरा धुरि वोळ्हवे वहिष्ठा धुरि वोळ्हवे | पर बोधया पुरन्धिंजार आ ससतीमिव | पर चक्षय रोदसी वासयोषसः शरवसे वासयोषसः || तुभ्यमुषासः शुचयः परावति भद्रा वस्त्रा तन्वते दंसु रश्मिषु चित्रा नव्येषु रश्मिषु | तुभ्यं धेनुः सबर्दुघा विश्वा वसूनि दोहते | अजनयो मरुतो वक्षणाभ्योदिव आ वक्षणाभ्यः || तुभ्यं शुक्रासः शुचयस्तुरण्यवो मदेषूग्रा इषणन्तभुर्वण्यपामिषन्त भुर्वणि | तवां तसारी दसमानो भगमीट्टे तक्ववीये | तवां विश्वस्माद भुवनात पासि धर्मणासुर्यात पासि धर्मण || तवं नो वायवेषामपूर्व्यः सोमानां परथमः पीतिमर्हसि सुतानां पीतिमर्हसि | उतो विहुत्मतीनां विशां ववर्जुषीणाम | विश्वा इत ते धेनवो दुह्र आशिरं घर्तं दुह्रत आशिरम ||...

3 min · TheAum

Rig Veda - Book 10 - Hymn 134

Text: Rig Veda Book 10 Hymn 134 उभे यदिन्द्र रोदसी आपप्राथोषा इव | महान्तं तवामहीनां सम्राजं चर्षणीनां देवी जनित्र्यजीजनद्भद्रा जनित्र्यजीजनत || अव सम दुर्हणायतो मर्तस्य तनुहि सथिरम | अधस्पदं तमीं कर्धि यो अस्मानादिदेशति देवी जनित्र्यजीजनद भद्राजनित्र्यजीजनत || अव तया बर्हतीरिषो विश्वश्चन्द्रा अमित्रहन | शचीभिःशक्र धूनुहीन्द्र विश्वाभिरूतिभिर्देवी जनित्र्य … || अव यत तवं शतक्रतविन्द्र विश्वानि धूनुषे | रयिंन सुन्वते सचा सहस्रिणीभिरूतिभिर्देवी जनित्र्य … || अव सवेदा इवाभितो विष्वक पतन्तु दिद्यवः | दूर्वाया इवतन्तवो वयस्मदेतु दुर्मतिर्देवी जनीत्र्य … || दीर्घं हयङकुशं यथा शक्तिं बिभर्षि मन्तुमः | पूर्वेण मघवन पदाजो वयां यथा यमो देवी जनित्र्य… || नकिर्देवा मिनीमसि नकिरा योपयामसि मन्त्रश्रुत्यंचरामसि | पक्षेभिरपिकक्षेभिरत्राभि सं रभामहे ||...

2 min · TheAum

Rig Veda - Book 01 - Hymn 135

Text: Rig Veda Book 1 Hymn 135 सतीर्णं बर्हिरुप नो याहि वीतये सहस्रेण नियुता नियुत्वते शतिनीभिर्नियुत्वते | तुभ्यं हि पूर्वपीतये देवा देवाय येमिरे | पर ते सुतासो मधुमन्तो अस्थिरन मदाय करत्वे अस्थिरन || तुभ्यायं सोमः परिपूतो अद्रिभि सपार्हा वसानः परि कोशमर्षति शुक्रा वसानो अर्षति | तवायं भाग आयुषुसोमो देवेषु हूयते | वह वायो नियुतो याह्यस्मयुर्जुषाणो याह्यस्मयुः || आ नो नियुद्भिः शतिनीभिरध्वरं सहस्रिणीभिरुप याहि वीतये वायो हव्यानि वीतये | तवायं भाग रत्वियः सरश्मिः सूर्ये सचा | अध्वर्युभिर्भरमाणा अयंसत वायो शुक्रा अयंसत || आ वां रथो नियुत्वान वक्षदवसे....

5 min · TheAum

Rig Veda - Book 10 - Hymn 135

Text: Rig Veda Book 10 Hymn 135 यस्मिन वर्क्षे सुपलाशे देवैः सम्पिबते यमः | अत्रा नोविश्पतिः पिता पुराणाननु वेनति || पुराणाननुवेनन्तं चरन्तं पापयामुया | असूयन्नभ्यचाक्षं तस्मा अस्प्र्हयं पुनः || यं कुमार नवं रथमचक्रं मनसाक्र्णोः | एकेषंविश्वतः पराञ्चमपश्यन्नधि तिष्ठसि || यं कुमार परावर्तयो रथं विप्रेभ्यस परि | तंसामानु परावर्तत समितो नाव्याहितम || कः कुमारमजनयद रथं को निरवर्तयत | कः सवित तदद्य नो बरूयादनुदेयी यथाभवत || यथाभवदनुदेयी ततो अग्रमजायत | पुरस्ताद बुध्नाततः पश्चान निरयणं कर्तम || इदं यमस्य सादनं देवमानं यदुच्यते | इयमस्यधम्यते नाळीरयं गीर्भिः परिष्क्र्तः ||...

2 min · TheAum

Rig Veda - Book 01 - Hymn 136

Text: Rig Veda Book 1 Hymn 136 पर सु जयेष्ठं निचिराभ्यां बर्हन नमो हव्यं मतिं भरता मर्ळयद्भ्यां सवादिष्ठं मर्ळयद्भ्याम | ता सम्राजाघ्र्तासुती यज्ञे-यज्ञ उपस्तुता | अथैनोः कषत्रं न कुतश्चनाध्र्षे देवत्वं नू चिदाध्र्षे || अद्रशि गातुरुरवे वरीयसी पन्था रतस्य समयंस्त रश्मिभिश्चक्षुर्भगस्य रश्मिभिः | दयुक्षं मित्रस्य सादनमर्यम्णो वरुणस्य च | अथा दधाते बर्हदुक्त्य्हं वयौपस्तुत्यं बर्हद वयः || जयोतिष्मतीमदितिं धारयत्क्षितिं सवर्वतीमा सचेते दिवे-दिवे जाग्र्वांसा दिवे-दिवे | जयोतिष्मत कषत्रमाशाते आदित्या दानुनस पती | मित्रस्तयोर्वरुणो यातयज्जनो....

3 min · TheAum

Rig Veda - Book 10 - Hymn 136

Text: Rig Veda Book 10 Hymn 136 केश्यग्निं केशी विषं केशी बिभर्ति रोदसी | केशीविश्वं सवर्द्र्शे केशीदं जयोतिरुच्यते || मुनयो वातरशनाः पिशङगा वसते मला | वातस्यानुध्राजिं यन्ति यद देवासो अविक्षत || उन्मदिता मौनेयन वाताना तस्थिमा वयम | शरीरेदस्माकं यूयं मर्तासो अभि पश्यथ || अन्तरिक्षेण पतति विश्वा रूपावचाकशत | मुनिर्देवस्य-देवस्य सौक्र्त्याय सखा हितः || वातस्याश्वो वायोः सखाथो देवेषितो मुनिः | उभौसमुद्रावा कषेति यश्च पूर्व उतापरः || अप्सरसां गन्धर्वाणां मर्गाणां चरणे चरन | केशीकेतस्य विद्वान सखा सवादुर्मदिन्तमः || वायुरस्मा उपामन्थत पिनष्टि समा कुनन्नमा | केशीविषस्य पात्रेण यद रुद्रेणापिबत सह ||...

2 min · TheAum

Rig Veda - Book 01 - Hymn 137

Text: Rig Veda Book 1 Hymn 137 सुषुमा यातमद्रिभिर्गोश्रीता मत्सरा इमे सोमासो मत्सरा इमे | आ राजाना दिविस्प्र्शास्मत्रा गन्तमुप नः | इमे वां मित्रावरुणा गवाशिरः सोमाः शुक्रा गवाशिरः || इम आ यातम इन्दवः सोमासो दध्याशिरः सुतासो दध्याशिरः | उत वाम उषसो बुधि साकं सूर्यस्य रश्मिभिः | सुतो मित्राय वरुणाय पीतये चारुर रताय पीतये || तां वां धेनुं न वासरीम अंशुं दुहन्त्य अद्रिभिः सोमं दुहन्त्य अद्रिभिः | अस्मत्रा गन्तम उप नो ऽरवाञ्चा सोमपीतये | अयं वाम मित्रावरुणा नर्भिः सुतः सोम आ पीतये सुतः ||...

2 min · TheAum

Rig Veda - Book 10 - Hymn 137

Text: Rig Veda Book 10 Hymn 137 उत देवा अवहितं देवा उन नयथा पुनः | उतागश्चक्रुषं देवा देवा जीवयथा पुनः || दवाविमौ वातौ वात आ सिन्धोरा परावतः | दक्षन्ते अन्य आ वातु परान्यो वातु यद रपः || आ वात वाहि भेषजं वि वात वाहि यद रपः | तवं हिविश्वभेषजो देवानां दूत ईयसे || आ तवागमं शन्तातिभिरथो अरिष्टतातिभिः | दक्षन्ते भद्रमाभार्षं परा यक्ष्मं सुवामि ते || तरायन्तामिह देवास्त्रायतां मरुतां गणः | तरायन्तां विश्वा भूतानि यथायमरपा असत || आप इद वा उ भेषजीरापो अमीवचातनीः | आपःसर्वस्य भेषजीस्तास्ते कर्ण्वन्तु भेषजम || हस्ताभ्यां दशशाखा भयां जिह्वा वाचः पुरोगवी | अनामयित्नुभ्यां तवा तभ्यां तवोप सप्र्शामसि ||...

2 min · TheAum

Rig Veda - Book 01 - Hymn 138

Text: Rig Veda Book 1 Hymn 138 पर-पर पूष्णस तुविजातस्य शस्यते महित्वम अस्य तवसो न तन्दते सतोत्रम अस्य न तन्दते | अर्चामि सुम्नयन्न अहम अन्त्यूतिम मयोभुवम | विश्वस्य यो मन आयुयुवे मखो देव आयुयुवे मखः || पर हि तवा पूषन्न अजिरं न यामनि सतोमेभिः कर्ण्व रणवो यथा मर्ध उष्ट्रो न पीपरो मर्धः | हुवे यत तवा मयोभुवं देवं सख्याय मर्त्यः | अस्माकम आङगूषान दयुम्निनस कर्धि वाजेषु दयुम्निनस कर्धि || यस्य ते पूषन सख्ये विपन्यवः करत्वा चित सन्तो ऽवसा बुभुज्रिर इति करत्वा बुभुज्रिरे | ताम अनु तवा नवीयसीं नियुतं राय ईमहे | अहेळमान उरुशंस सरी भव वाजे-वाजे सरी भव || अस्या ऊ षु ण उप सातये भुवो ऽहेळमानो ररिवां अजाश्व शरवस्यताम अजाश्व | ओ षु तवा वव्र्तीमहि सतोमेभिर दस्म साधुभिः | नहि तवा पूषन्न अतिमन्य आघ्र्णे न ते सख्यम अपह्नुवे ||...

3 min · TheAum

Rig Veda - Book 10 - Hymn 138

Text: Rig Veda Book 10 Hymn 138 तव तय इन्द्र सख्येषु वह्नय रतं मन्वाना वयदर्दिरुर्वलम | यत्रा दशस्यन्नुषसो रिणन्नपः कुत्सायमन्मन्नह्यश्च दंसयः || अवास्र्जः परस्वः शवञ्चयो गिरिनुदाज उस्रा अपिबोमधु परियम | अवर्धयो वनिनो अस्य दंससा शुशोचसूर्य रतजातया गिरा || वि सूर्यो मध्ये अमुचद रथं दिवो विदद दासय परतिमानमार्यः | दर्ळानि पिप्रोरसुरस्य मायिन इन्द्रो वयास्यच्चक्र्वान रजिश्वना || अनाध्र्ष्टानि धर्षितो वयास्यन निधीन्रदेवानम्र्णदयास्यः | मासेव सूर्यो वसु पुर्यमा ददे गर्णानःशत्रून्रश्र्णाद विरुक्मता || अयुद्धसेनो विभ्वा विभिन्दता दाशद वर्त्रहा तुज्यानि तेजते | इन्द्रस्य वज्रादबिभेदभिश्नथः पराक्रामच्छुन्ध्युरजहदुष अनः || एता तया ते शरुत्यानि केवला यदेक एकमक्र्णोरयज्ञम | मासां विधानमदधा अधि दयवि तवया विभिन्नम्भरति परधिं पिता ||...

2 min · TheAum

Rig Veda - Book 01 - Hymn 139

Text: Rig Veda Book 1 Hymn 139 अस्तु शरौषट पुरो अग्नीं धिया दध आ नु तच छर्धो दिव्यं वर्णीमह इन्द्रवायू वर्णीमहे | यद ध कराणा विवस्वति नाभा संदायि नव्यसी | अध पर सू न उप यन्तु धीतयो देवां अछा न धीतयः || यद ध तयन मित्रावरुणाव रताद अध्य आददाथे अन्र्तं सवेन मन्युना दक्षस्य सवेन मन्युना | युवोर इत्थाधि सद्मस्व अपश्याम हिरण्ययम || धीभिश चन मनसा सवेभिर अक्षभिः सोमस्य सवेभिर अक्षभिः || युवां सतोमेभिर देवयन्तो अश्विनाश्रावयन्त इव शलोकम आयवो युवां हव्याभ्य आयवः | युवोर विश्वा अधि शरियः पर्क्षश च विश्ववेदसा | परुषायन्ते वाम पवयो हिरण्यये रथे दस्रा हिरण्यये || अचेति दस्रा वय नाकम रण्वथो युञ्जते वां रथयुजो दिविष्टिष्व अध्वस्मानो दिविष्टिषु | अधि वां सथाम वन्धुरे रथे दस्रा हिरण्यये | पथेव यन्ताव अनुशासता रजो ऽञजसा शासता रजः || शचीभिर नः शचीवसू दिवा नक्तं दशस्यतम | मा वां रातिर उप दसत कदा चनास्मद रातिः कदा चन || वर्षन्न इन्द्र वर्षपाणास इन्दव इमे सुता अद्रिषुतास उद्भिदस तुभ्यं सुतास उद्भिदः | ते तवा मन्दन्तु दावने महे चित्राय राधसे | गीर्भिर गिर्वाह सतवमान आ गहि सुम्र्ळीको न आ गहि || ओ षू णो अग्ने शर्णुहि तवम ईळितो देवेभ्यो बरवसि यज्ञियेभ्यो राजभ्यो यज्ञियेभ्यः | यद ध तयाम अङगिरोभ्यो धेनुं देवा अदत्तन | वि तां दुह्रे अर्यमा कर्तरी सचां एष तां वेद मे सचा || मो षु वो अस्मद अभि तानि पौंस्या सना भूवन दयुम्नानि मोत जारिषुर अस्मत पुरोत जारिषुः | यद वश चित्रं युगे-युगे नव्यं घोषाद अमर्त्यम | अस्मासु तन मरुतो यच च दुष्टरं दिध्र्ता यच च दुष्टरम || दध्यङ ह मे जनुषम पूर्वो अङगिराः परियमेधः कण्वो अत्रिर मनुर विदुस ते मे पूर्वे मनुर विदुः | तेषां देवेष्व आयतिर अस्माकं तेषु नाभयः | तेषाम पदेन मह्य आ नमे गिरेन्द्राग्नी आ नमे गिरा || होता यक्षद वनिनो वन्त वार्यम बर्हस्पतिर यजति वेन उक्षभिः पुरुवारेभिर उक्षभिः | जग्र्भ्मा दूरादिशं शलोकम अद्रेर अध तमना | अधारयद अररिन्दानि सुक्रतुः पुरू सद्मानि सुक्रतुः || ये देवासो दिव्य एकादश सथ पर्थिव्याम अध्य एकादश सथ | अप्सुक्षितो महिनैकादश सथ ते देवासो यज्ञम इमं जुषध्वम ||...

6 min · TheAum

Rig Veda - Book 10 - Hymn 139

Text: Rig Veda Book 10 Hymn 139 सूर्यरश्मिर्हरिकेशः पुरस्तात सविता जयोतिरुदयानजस्रम | तस्य पूषा परसवे याति विद्वान सम्पश्यन्विश्वा भुवनानि गोपाः || नर्चक्षा एष दिवो मध्य आस्त आपप्रिवान रोदसीन्तरिक्षम | स विश्वाचीरभि चष्टे घर्ताचीरन्तरापूर्वमपरं च केतुम || रायो बुध्नः संगमनो वसूनां विश्वा रूपाभि चष्टेशचीभिः | देव इव सविता सत्यधर्मेन्द्रो न तस्थौसमरे धनानाम || विश्वावसुं सोम गन्धर्वमापो दद्र्शुषीस्तद रतेना वयायन | तदन्ववैदिन्द्रो रारहाण आसां परि सुर्यस्यपरिधिन्रपश्यत || विश्वावसुरभि तन नो गर्णातु दिव्यो गन्धर्वो रजसोविमानः | यद वा घा सत्यमुत यन न विद्म धियोहिन्वानो धिय इन नो अव्याः || सस्निमविन्दच्चरणे नदीनामपाव्र्णोद दुरो अश्मव्रजानाम | परासां गन्धर्वो अम्र्तानि वोचदिन्द्रो दक्षं परि जानादहीनाम ||...

2 min · TheAum

Rig Veda - Book 01 - Hymn 140

Text: Rig Veda Book 1 Hymn 140 वेदिषदे परियधामाय सुद्युते धासिम इव पर भरा योनिम अग्नये | वस्त्रेणेव वासया मन्मना शुचिं जयोतीरथं शुक्रवर्णं तमोहनम || अभि दविजन्मा तरिव्र्दन्नं रज्यते संवत्सरे वाव्र्धे जग्धमी पुनः | अन्यस्यासा जिह्वय जेन्यो वर्षा नयन्येन वनिनोम्र्ष्ट वरणः || कर्ष्णप्रुतौ वेविजे अस्य सक्षिता उभा तरेते अभि मतरा शिशुम | पराचजिह्वं धवसयन्तं तर्षुच्युतमा साच्यं कुपयं वर्धनं पितुः || मुमुक्ष्वो मनवे मनवस्यते रघुद्रुवः कर्ष्णसीतास ऊ जुवः | असमना अजिरासो रघुष्यदो वातजूता उप युज्यन्त आशवः || आदस्य ते धवसयन्तो वर्थेरते कर्ष्णमभ्वं महि वर्पःकरिक्रतः | यत सीं महीमवनिं पराभि मर्म्र्शदभिश्वसन सतनयन्नेति नानदत || भूषन न यो....

5 min · TheAum