Rig Veda - Book 01 - Hymn 133
Text: Rig Veda Book 1 Hymn 133 उभे पुनामि रोदसी रतेन दरुहो दहामि सं महीरनिन्द्राः | अभिव्लग्य यत्र हता अमित्रा वैलस्थानं परि तर्ळ्हा अशेरन || अभिव्लग्या चिदद्रिवः शीर्षा यातुमतीनाम | छिन्धि वटूरिणा पदा महावटूरिणा पदा || अवासां मघवञ जहि शर्धो यातुमतीनाम | वैलस्थानके अर्मके महावैलस्थे अर्मके || यासां तिस्रः पञ्चाशतो.अभिव्लङगैरपावपः | तत सुते मनायति तकत सु ते मनायति || पिशङगभ्र्ष्टिमम्भ्र्णं पिशाचिमिन्द्र सं मर्ण | सर्वंरक्षो नि बर्हय || अवर्मह इन्द्र दाद्र्हि शरुधी नः शुशोच हि दयौः कषान भीषानद्रिवो घर्णान न भीषानद्रिवः | शुष्मिन्तमो हि शुष्मिभिर्वधैरुग्रेभिरीयसे | अपूरुषघ्नो अप्रतीत शूर सत्वभिस्त्रिसप्तैः शूर सत्वभिः || वनोति हि सुन्वन कषयं परीणसः सुन्वानो हि षमा यजत्यव दविषो देवानामव दविषः | सुन्वान इत सिषासति सहस्रा वाज्यव्र्तः | सुन्वानायेन्द्रो ददात्याभुवं रयिं ददात्याभुवम ||...