Rig Veda - Book 01 - Hymn 103

Text: Rig Veda Book 1 Hymn 103 तत त इन्द्रियं परमं पराचैरधारयन्त कवयः पुरेदम | कषमेदमन्यद दिव्यन्यदस्य समी पर्च्यते समनेव केतुः || स धारयत पर्थिवीं पप्रथच्च वज्रेण हत्वा निरपः ससर्ज | अहन्नहिमभिनद रौहिणं वयहन वयंसं मघवा शचीभिः || स जातूभर्मा शरद्दधान ओजः पुरो विभिन्दन्नचरद विदासीः | विद्वान वज्रिन दस्यवे हेतिमस्यार्यं सहो वर्धया दयुम्नमिन्द्र || तदूचुषे मानुषेमा युगानि कीर्तेन्यं मघवा नाम बिभ्रत | उपप्रयन दस्युहत्याय वज्री यद ध सूनुः शरवसे नाम दधे || तदस्येदं पश्यता भूरि पुष्टं शरदिन्द्रस्य धत्तन वीर्याय | स गा अविन्दत सो अविन्ददश्वान स ओषधीः सोपः स वनानि || भुरिकर्मणे वर्षभाय वर्ष्णे सत्यशुष्माय सुनवाम सोमम | य आद्र्त्या परिपन्थीव शूरो....

3 min · TheAum

Rig Veda - Book 07 - Hymn 103

Text: Rig Veda Book 7 Hymn 103 संवत्सरं शशयाना बराह्मणा वरतचारिणः | वाचं पर्जन्यजिन्वितां पर मण्डूका अवादिषुः || दिव्या आपो अभि यदेनमायन दर्तिं न शुष्कं सरसी शयानम | गवामह न मायुर्वत्सिनीनां मण्दूकानां वग्नुरत्रा समेति || यदीमेनानुशतो अभ्यवर्षीत तर्ष्यावतः पराव्र्ष्यागतायाम | अख्खलीक्र्त्या पितरं न पुत्रो अन्यो अन्यमुप वदन्तमेति || अन्यो अन्यमनु गर्भ्णात्येनोरपां परसर्गे यदमन्दिषाताम | मण्डूको यदभिव्र्ष्टः कनिष्कन पर्ष्निः सम्प्र्ङकते हरितेन वाचम || यदेषामन्यो अन्यस्य वाचं शाक्तस्येव वदति शिक्षमाणः | सर्वं तदेषां सम्र्धेव पर्व यत सुवाचो वदथनाध्यप्सु || गोमायुरेको अजमायुरेकः पर्श्निरेको हरित एक एषाम | समानं नाम बिभ्रतो विरूपाः पुरुत्रा वाचं पिपिशुर्वदन्तः || बराह्मणासो अतिरात्रे न सोमे सरो न पूर्णमभितो वदन्तः | संवत्सरस्य तदहः परि षठ यन मण्डूकाः पराव्र्षीणं बभूव || बराह्मणासः सोमिनो वाचमक्रत बरह्म कर्ण्वन्तः परिवत्सरीणम | अध्वर्यवो घर्मिणः सिष्विदाना आविर्भवन्ति गुह्या न के चित || देवहितिं जुगुपुर्द्वादशस्य रतुं नरो न पर मिनन्त्येते | संवत्सरे पराव्र्ष्यागतायां तप्ता घर्मा अश्नुवते विसर्गम || गोमायुरदादजमायुरदात पर्श्निरदाद धरितो नो वसूनि | गवां मण्डूका ददतः शतानि सहस्रसावे पर तिरन्त आयुः ||...

3 min · TheAum

Rig Veda - Book 08 - Hymn 103

Text: Rig Veda Book 8 Hymn 103 अदर्शि गातुवित्तमो यस्मिन वरतान्यादधुः | उपो षु जातमार्यस्य वर्धनमग्निं नक्षन्त नो गिरः || पर दैवोदासो अग्निर्देवानछा न मज्मना | अनु मातरम्प्र्थिवीं वि वाव्र्ते तस्थौ नाकस्य सानवि || यस्माद रेजन्त कर्ष्टयश्चर्क्र्त्यानि कर्ण्वतः | सहस्रसाम्मेधसाताविव तमनाग्निं धीभिः सपर्यत || पर यं राये निनीषसि मर्तो यस्ते वसो दाशत | स वीरं धत्ते अग्न उक्थशंसिनं तमना सहस्रपोषिणम || स दर्ळ्हे चिदभि तर्णत्ति वाजमर्वता स धत्ते अक्षिति शरवः | तवे देवत्रा सदा पुरूवसो विश्वा वामानि धीमहि || यो विश्वा दयते वसु होता मन्द्रो जनानाम | मधोर्न पात्रा परथमान्यस्मै पर सतोमा यन्त्यग्नये || अश्वं न गीर्भी रथ्यं सुदानवो मर्म्र्ज्यन्ते देवयवः | उभे तोके तनये दस्म विश्पते पर्षि राधो मघोनाम || पर मंहिष्ठाय गायत रताव्ने बर्हते शुक्रशोचिषे | उपस्तुतासो अग्नये || आ वंसते मघवा वीरवद यशः समिद्धो दयुम्न्याहुतः | कुविन नो अस्य सुमतिर्नवीयस्यछा वाजेभिरागमत || परेष्ठमु परियाणां सतुह्यासावातिथिम | अग्निं रथानां यमम || उदिता यो निदिता वेदिता वस्वा यज्ञियो ववर्तति | दुष्टरा यस्य परवणे नोर्मयो धिया वाजं सिषासतः || मा नो हर्णीतामतिथिर्वसुरग्निः पुरुप्रशस्त एषः | यः सुहोता सवध्वरः || मो ते रिषन ये अछोक्तिभिर्वसो....

3 min · TheAum

Rig Veda - Book 09 - Hymn 103

Text: Rig Veda Book 9 Hymn 103 पर पुनानाय वेधसे सोमाय वच उद्यतम | भर्तिं न भरा मतिभिर्जुजोषते || परि वाराण्यव्यया गोभिरञ्जानो अर्षति | तरी षधस्था पुनानः कर्णुते हरिः || परि कोशं मधुश्चुतमव्यये वारे अर्षति | अभि वाणीरषीणां सप्त नूषत || परि णेता मतीनां विश्वदेवो अदाभ्यः | सोमः पुनानश्चम्वोर्विशद धरिः || परि दैवीरनु सवधा इन्द्रेण याहि सरथम | पुनानो वाघद वाघद्भिरमर्त्यः || परि सप्तिर्न वाजयुर्देवो देवेभ्यः सुतः | वयानशिः पवमानो वि धावति ||...

2 min · TheAum

Rig Veda - Book 10 - Hymn 103

Text: Rig Veda Book 10 Hymn 103 आशुः शिशानो वर्षभो न भीमो घनाघनः कषोभणश्चर्षणीनाम | संक्रन्दनो.अनिमिष एकवीरः शतं सेनाजयत साकमिन्द्रः || संक्रन्दनेनानिमिषेण जिष्णुना युत्कारेण दुश्च्यवनेनध्र्ष्णुना | तदिन्द्रेण जयत तत सहध्वं युधो नरैषुहस्तेन वर्ष्णा || स इषुहस्तैः स निषङगिभिर्वशी संस्रष्टा स युधैन्द्रो गणेन | संस्र्ष्टजित सोमपा बाहुशर्ध्युग्रधन्वाप्रतिहिताभिरस्ता || बर्हस्पते परि दीया रथेन रक्षोहामित्रानपबाधमानः | परभञ्जन सेनाः परम्र्णो युधा जयन्नस्माकमेध्यविता रथानाम || बलविज्ञाय सथविरः परवीरः सहस्वान वाजी सहमानौग्रः | अभिवीरो अभिसत्वा सहोजा जैत्रमिन्द्र रथमातिष्ठ गोवित || गोत्रभिदं गोविदं वज्रबाहुं जयन्तमज्म परम्र्णन्तमोजसा | इमं सजाता अनु वीरयध्वमिन्द्रं सखायो अनुसं रभध्वम || अभि गोत्राणि सहसा गाहमानो....

4 min · TheAum

Rig Veda - Book 01 - Hymn 104

Text: Rig Veda Book 1 Hymn 104 योनिष ट इन्द्र निषदे अकारि तमा नि षीद सवानो नार्वा | विमुच्य वयो.अवसायाश्वान दोषा वस्तोर्वहीयसः परपित्वे || ओ तये नर इन्द्रमूतये गुर्नू चित तान सद्यो अध्वनो जगम्यात | देवासो मन्युं दासस्य शचम्नन ते न आ वक्षन सुविताय वर्णम || अव तमन भरते केतवेदा अव तमना भरते फेनमुदन | कषीरेण सनातः कुयवस्य योषे हते ते सयातां परवणे शिफायाः || युयोप नाभिरुपरस्यायोः पर पूर्वाभिस्तिरते राष्टि शूरः | अञ्जसी कुलिशी वीरपत्नी पयो हिन्वाना उदभिर्भरन्ते || परति यत सया नीथादर्शि दस्योरोको नाछा सदनं जानती गात | अध समा नो मघवञ्चर्क्र्तादिन मा नो मघेव निष्षपी परा दाः || स तवं न इन्द्र सूर्ये सो अप्स्वनागास्त्व आ भज जीवशंसे | मान्तरां भुजमा रीरिषो नः शरद्धितं ते महत इन्द्रियाय || अधा मन्ये शरत ते अस्मा अधायि वर्षा चोदस्व महते धनाय | मा नो अक्र्ते पुरुहूत योनाविन्द्र कषुध्यद्भ्यो वय आसुतिं दाः || मा नो वधीरिन्द्र मा परा दा मा नः परिया भोजनानि पर मोषीः | आण्डा मा नो मघवञ्छक्र निर्भेन मा नः पात्रा भेत सहजानुषाणि || अर्वां एहि सोमकामं तवाहुरयं सुतस्तस्य पिबा मदाय | उरुव्यचा जथर आ वर्षस्व पितेव नः शर्णुहि हूयमानः ||...

4 min · TheAum

Rig Veda - Book 07 - Hymn 104

Text: Rig Veda Book 7 Hymn 104 इन्द्रासोमा तपतं रक्ष उब्जतं नयर्पयतं वर्षणा तमोव्र्धः | परा सर्णीतमचितो नयोषतं हतं नुदेथां नि शिशीतमत्रिणः || इन्द्रासोमा समघशंसमभ्यघं तपुर्ययस्तु चरुरग्निवानिव | बरह्मद्विषे करव्यादे घोरचक्षसे दवेषो धत्तमनवायं किमीदिने || इन्द्रासोमा दुष्क्र्तो वव्रे अन्तरनारम्भणे तमसि पर विध्यतम | यथा नातः पुनरेकश्चनोदयत तद वामस्तु सहसे मन्युमच्छवः || इन्द्रासोमा वर्तयतं दिवो वधं सं पर्थिव्या अघशंसाय तर्हणम | उत तक्षतं सवर्यं पर्वतेभ्यो येन रक्षो वाव्र्धानं निजूर्वथः || इन्द्रासोमा वर्तयतं दिवस पर्यग्नितप्तेभिर्युवमश्महन्मभिः | तपुर्वधेभिरजरेभिरत्रिणो नि पर्शाने विध्यतं यन्तु निस्वरम || इन्द्रासोमा परि वां भूतु विश्वत इयं मतिः कक्ष्याश्वेववाजिना | यां वां होत्रां परिहिनोमि मेधयेमा बरह्माणि नर्पतीव जिन्वतम || परति समरेथां तुजयद्भिरेवैर्हतं दरुहो रक्षसो भङगुरावतः | इन्द्रासोमा दुष्क्र्ते मा सुगं भूद यो नः कदाचिदभिदासति दरुहा || यो मा पाकेन मनसा चरन्तमभिचष्टे अन्र्तेभिर्वचोभिः | आप इव काशिना संग्र्भीता असन्नस्त्वासत इन्द्र वक्ता || ये पाकशंसं विहरन्त एवैर्ये वा भद्रं दूषयन्ति सवधाभिः | अहये वा तान परददातु सोम आ वा दधातु निरतेरुपस्थे || यो नो रसं दिप्सति पित्वो अग्ने यो अश्वानां यो गवां यस्तनूनाम | रिपु सतेन सतेयक्र्द दभ्रमेतु नि ष हीयतान्तन्वा तना च || परः सो अस्तु तन्वा तना च तिस्रः पर्थिवीरधो अस्तु विश्वाः | परति शुष्यतु यशो अस्य देवा यो नो दिवा दिप्सति यश्च नक्तम || सुविज्ञानं चिकितुषे जनाय सच्चासच्च वचसी पस्प्र्धाते | तयोर्यत सत्यं यतरद रजीयस्तदित सोमो....

8 min · TheAum

Rig Veda - Book 09 - Hymn 104

Text: Rig Veda Book 9 Hymn 104 सखाय आ नि शीदत पुनानाय पर गायत | शिशुं न यज्ञैः परि भूषत शरिये || समी वत्सं न मात्र्भिः सर्जता गयसाधनम | देवाव्यम्मदमभि दविशवसम || पुनाता दक्षसाधनं यथा शर्धाय वीतये | यथा मित्राय वरुणाय शन्तमः || अस्मभ्यं तवा वसुविदमभि वाणीरनूषत | गोभिष टे वर्णमभि वासयामसि || स नो मदानां पत इन्दो देवप्सरा असि | सखेव सख्ये गातुवित्तमो भव || सनेमि कर्ध्यस्मदा रक्षसं कं चिदत्रिणम | अपादेवं दवयुमंहो युयोधि नः ||...

2 min · TheAum

Rig Veda - Book 10 - Hymn 104

Text: Rig Veda Book 10 Hymn 104 असावि सोमः पुरुहूत तुभ्यं हरिभ्यां यज्ञमुप याहितूयम | तुभ्यं गिरो विप्रवीरा इयाना दधन्विर इन्द्रपिबा सुतस्य || अप्सु धूतस्य हरिवः पिबेह नर्भिः सुतस्य जठरम्प्र्णस्व | मिमिक्षुर्यमद्रय इन्द्र तुभ्यं तेभिर्वर्धस्वमदमुक्थवाहः || परोग्रां पीतिं वर्ष्ण इयर्मि सत्यां परयै सुतस्यहर्यश्व तुभ्यम | इन्द्र धेनाभिरिह मादयस्व धीभिर्विश्वाभिः शच्या गर्णानः || ऊती शचीवस्तव वीर्येण वयो दधाना उशिज रतज्ञाः | परजावदिन्द्र मनुषो दुरोणे तस्थुर्ग्र्णन्तःसधमाद्यासः || परणीतिभिष टे हर्यश्व सुष्टोः सुषुम्नस्य पुरुरुचोजनासः | मंहिष्ठामूतिं वितिरे दधाना सतोतारैन्द्र तव सून्र्ताभिः || उप बरह्माणि हरिवो हरिभ्यां सोमस्य याहि पीतये सुतस्य | इन्द्र तवा यज्ञः कषममाणमानड दाश्वानस्यध्वरस्य परकेतः || सहस्रवाजमभिमातिषाहं सुतेरणं मघवानं सुव्र्क्तिम | उप भूषन्ति गिरो अप्रतीतमिन्द्रं नमस्या जरितुःपनन्त || सप्तापो देवीः सुरणा अम्र्क्ता याभिः सिन्धुमतर इन्द्रपूर्भित | नवतिं सरोत्या नव च सरवन्तीर्देवेभ्यो गातुम्मनुषे च विन्दः || अपो महीरभिशस्तेरमुञ्चो....

4 min · TheAum

Rig Veda - Book 01 - Hymn 105

Text: Rig Veda Book 1 Hymn 105 चन्द्रमा अप्स्वन्तरा सुपर्णो धावते दिवि | न वो हिरण्यनेमयः पदं विन्दन्ति विद्युतो वित्तं मे अस्य रोदसी || अर्थमिद वा उ अर्थिन आ जाया युवते पतिम | तुञ्जाते वर्ष्ण्यं पयः परिदाय रसं दुहे वित्तम… || मो षु देव अदः सवरव पादि दिवस परि | मा सोम्यस्य शम्भुवः शूने भूम कदा चन वित्तम… || यज्ञं पर्छाम्यवमं स तद दूतो वि वोचति | कव रतं पूर्व्यं गतं कस्तद बिभर्ति नूतनो वि… || अमी ये देवा सथन तरिष्वा रोचने दिवः | कद व रतं कदन्र्तं कव परत्ना व आहुतिर्वि… || कद व रतस्य धर्णसि कद वरुणस्य चक्षणम | कदर्यम्णो महस पथाति करामेम दूढ्यो वि… || अहम सो अस्मि यः पुरा सुते वदामि कानि चित | तं मा वयन्त्याध्यो वर्को न तर्ष्णजं मर्गं वि… || सं मा तपन्त्यभितः सपत्नीरिव पर्शवः | मूषो न शिश्ना वयदन्ति माध्य सतोतारं ते शतक्रतो वि… || अमी ये सप्त रश्मयस्तत्रा मे नाभिरातता | तरितस्तद वेदाप्त्यः स जामित्वाय रेभति वि… || अमी ये पञ्चोक्षणो मध्ये तस्थुर्महो दिवः | देवत्रा नु परवाच्यं सध्रीचीना नि वाव्र्तुर्वि… || सुपर्णा एत आसते मध्य आरोधने दिवः | ते सेधन्ति पथो वर्कं तरन्तं यह्वतीरपो वि… || नव्यं तदुक्थ्यं हितं देवासः सुप्रवाचनम | रतमर्षन्ति सिन्धवः सत्यं तातान सूर्यो वि… || अग्ने तव तयदुक्थ्यं देवेष्वस्त्याप्यम | स नः सत्तो मनुष्वदा देवान यक्षि विदुष्टरो वि… || सत्तो होता मनुष्वदा देवानछा विदुष्टरः | अग्निर्हव्या सुषूदति देवो देवेषु मेधिरो वि… || बरह्मा कर्णोति वरुणो गातुविदं तमीमहे | वयूर्णोति हर्दा मतिं नव्यो जायतां रतं वि… || असौ यः पन्था आदित्यो दिवि परवाच्यं कर्तः | न स देवा अतिक्रमे तं मर्तासो न पश्यथ वि… || तरितः कूपे....

6 min · TheAum

Rig Veda - Book 09 - Hymn 105

Text: Rig Veda Book 9 Hymn 105 तं वः सखायो मदाय पुनानमभि गायत | शिशुं न यज्ञैः सवदयन्त गूर्तिभिः || सं वत्स इव मात्र्भिरिन्दुर्हिन्वानो अज्यते | देवावीर्मदोमतिभिः परिष्क्र्तः || अयं दक्षाय साधनो.अयं शर्धाय वीतये | अयं देवेभ्यो मधुमत्तमः सुतः || गोमन न इन्दो अश्ववत सुतः सुदक्ष धन्व | शुचिं ते वर्णमधि गोषु दीधरम || स नो हरीणां पत इन्दो देवप्सरस्तमः | सखेव सख्ये नर्यो रुचे भव || सनेमि तवमस्मदानदेवं कं चिदत्रिणम | साह्वानिन्दो परि बाधो अप दवयुम ||...

2 min · TheAum

Rig Veda - Book 10 - Hymn 105

Text: Rig Veda Book 10 Hymn 105 कदा वसो सतोत्रं हर्यत आव शमशा रुधद वाः | दीर्घं सुतं वाताप्याय || हरी यस्य सुयुजा विव्रता वेरर्वन्तानु शेपा | उभारजी न केशिना पतिर्दन || अप योरिन्द्रः पापज आ मर्तो न शश्रमाणो बिभीवान | शुभे यद युयुजे तविषीवान || सचायोरिन्द्रश्चर्क्र्ष आनुपानसः सपर्यन | नदयोर्विव्रतयोः शूर इन्द्रः || अधि यस्तस्थौ केशवन्ता वयचस्वन्ता न पुष्ट्यै | वनोति शिप्राभ्यां शिप्रिणीवान || परास्तौद रष्वौजा रष्वेभिस्ततक्ष शूरः शवसा | रभुर्न करतुभिर्मातरिश्वा || वज्रं यश्चक्रे सुहनाय दस्यवे हिरीमशो हिरीमान | अरुतहनुरद्भुतं न रजः || अव नो वर्जिना शिशीह्य रचा वनेमान्र्चः | नाब्रह्मा यज्ञर्धग जोषति तवे || ऊर्ध्वा यत ते तरेतिनी भूद यज्ञस्य धूर्षु सद्मन | सजूर्नावं सवयशसं सचायोः || शरिये ते पर्श्निरुपसेचनी भूच्छ्रिये दर्विररेपाः | यया सवे पात्रे सिञ्चस उत || शतं वा यदसुर्य परति तवा सुमित्र इत्थास्तौद दुर्मित्रैत्थास्तौ | आवो यद दस्युहत्ये कुत्सपुत्रं परावो यद्दस्युहत्ये कुत्सवत्सम ||...

3 min · TheAum

Rig Veda - Book 01 - Hymn 106

Text: Rig Veda Book 1 Hymn 106 इन्द्रं मित्रं वरुणमग्निमूतये मारुतं शर्धो अदितिंहवामहे | रथं न दुर्गाद वसवः सुदानवो विश्वस्मान नोंहसो निष पिपर्तन || त आदित्या आ गता सर्वतातये भूत देवा वर्त्रतूर्येषु शम्भुवः | रथं … || अवन्तु नः पितरः सुप्रवाचना उत देवी देवपुत्रे रताव्र्धा | रथं … || नराशंसं वाजिनं वाजयन्निह कषयद्वीरं पूषणं सुम्नैरीमहे | रथं … || बर्हस्पते सदमिन नः सुगं कर्धि शं योर्यत ते मनुर्हितं तदीमहे | रथं … || इन्द्रं कुत्सो वर्त्रहणं शचीपतिं काटे निबाळ्ह रषिरह्वदूतये | रथं … || देवैर्नो देव्यदितिर्नि पातु देवस्त्राता तरायतामप्रयुछन | तन नो … ||...

2 min · TheAum

Rig Veda - Book 09 - Hymn 106

Text: Rig Veda Book 9 Hymn 106 इन्द्रमछ सुता इमे वर्षणं यन्तु हरयः | शरुष्टी जातास इन्दवः सवर्विदः || अयं भराय सानसिरिन्द्राय पवते सुतः | सोमो जैत्रस्यचेतति यथा विदे || अस्येदिन्द्रो मदेष्वा गराभं गर्भ्णीत सानसिम | वज्रंच वर्षणं भरत समप्सुजित || पर धन्वा सोम जाग्र्विरिन्द्रायेन्दो परि सरव | दयुमन्तं शुष्ममा भरा सवर्विदम || इन्द्राय वर्षणं मदं पवस्व विश्वदर्शतः | सहस्रयामा पथिक्र्द विचक्षणः || अस्मभ्यं गातुवित्तमो देवेभ्यो मधुमत्तमः | सहस्रं याहिपथिभिः कनिक्रदत || पवस्व देववीतय इन्दो धाराभिरोजसा | आ कलशं मधुमान सोम नः सदः || तव दरप्सा उदप्रुत इन्द्रं मदाय वाव्र्धुः | तवां देवासो अम्र्ताय कं पपुः || आ नः सुतास इन्दवः पुनाना धावता रयिम | वर्ष्टिद्यावोरीत्यापः सवर्विदः || सोमः पुनान ऊर्मिणाव्यो वारं वि धावति | अग्रे वाचःपवमानः कनिक्रदत || धीभिर्हिन्वन्ति वाजिनं वने करीळन्तमत्यविम | अभि तरिप्र्ष्ठं मतयः समस्वरन || असर्जि कलशानभि मीळ्हे सप्तिर्न वाजयुः | पुनानो वाचं जनयन्नसिष्यदत || पवते हर्यतो हरिरति हवरांसि रंह्या | अभ्यर्षन सतोत्र्भ्यो वीरवद यशः || अया पवस्व देवयुर्मधोर्धारा अस्र्क्षत | रेभन पवित्रम्पर्येषि विश्वतः ||...

3 min · TheAum

Rig Veda - Book 10 - Hymn 106

Text: Rig Veda Book 10 Hymn 106 उभा उ नूनं तदिदर्थयेथे वि तन्वाथे धियोवश्त्रापसेव | सध्रीचीना यातवे परेमजीगः सुदिनेवप्र्क्ष आ तंसयेथे || उष्टारेव फर्वरेषु शरयेथे परायोगेव शवात्र्या शासुरेथः | दूतेव हि षठो यशसा जनेषु माप सथातम्महिषेवापानात || साकंयुजा शकुनस्येव पक्षा पश्वेव चित्रा यजुरागमिष्टम | अग्निरिव देवयोर्दीदिवांसा परिज्मानेवयजथः पुरुत्रा || आपी वो अस्मे पितरेव पुत्रोग्रेव रुचा नर्पतीव तुर्यै | इर्येव पुष्ट्यै किरणेव भुज्यै शरुष्टीवानेव हवमागमिष्टम || वंसगेव पूषर्या शिम्बाता मित्रेव रता शतराशातपन्ता | वाजेवोच्चा वयसा घर्म्येष्ठा मेषेवेषासपर्या पुरीषा || सर्ण्येव जर्भरी तुर्फरीतू नैतोशेव तुर्फरीपर्फरीका | उदन्यजेव जेमना मदेरू ता मे जराय्वजरम्मरायु || पज्रेव चर्चरं जारं मरायु कषद्मेवार्थेषु तर्तरीथौग्रा | रभू नापत खरमज्रा खरज्रुर्वायुर्न पर्फरत्क्षयद रयीणाम || घर्मेव मधु जठरे सनेरू भगेविता तुर्फरीफारिवारम | पतरेव चचरा चन्द्रनिर्णिं मनर्ङगामनन्या न जग्मी || बर्हन्तेव गम्भरेषु परतिष्ठां पादेव गाधं तरतेविदाथः | कर्णेव शासुरनु हि समराथो....

4 min · TheAum