Rig Veda - Book 01 - Hymn 100
Text: Rig Veda Book 1 Hymn 100 स यो वर्षा वर्ष्ण्येभिः समोका महो दिवः पर्थिव्याश्चसम्राट | सतीनसत्वा हव्यो भरेषु मरुत्वान नो भवत्विन्द्र ऊती || यस्यानाप्तः सूर्यस्येव यामो भरे-भरे वर्त्रहा शुष्मो अस्ति | वर्षन्तमः सखिभिः सवेभिरेवैर्म… || दिवो न यस्य रेतसो दुघानाः पन्थासो यन्ति शवसापरीताः | तरद्द्वेषाः सासहिः पौंस्येभिर्म… || सो अङगिरोभिरङगिरस्तमो भूद वर्षा वर्षभिः सखिभिः सखा सन | रग्मिभिर्र्ग्मी गातुभिर्ज्येष्ठो म… || स सूनुभिर्न रुद्रेभिर्र्भ्वा नर्षाह्ये सासह्वानमित्रान | सनीळेभिः शरवस्यानि तूर्वन म… || स मन्युमीः समदनस्य कर्तास्माकेभिर्न्र्भिः सूर्यं सनत | अस्मिन्नहन सत्पतिः पुरुहूतो म… || तमूतयो रणयञ्छूरसातौ तं कषेमस्य कषितयः कर्ण्वत तराम | स विश्वस्य करुणस्येश एको म… || तमप्सन्त शवस उत्सवेषु नरो नरमवसे तं धनाय | सो अन्धे चित तमसि जयोतिर्विदन म… || स सव्येन यमति वराधतश्चित स दक्षिणे संग्र्भीता कर्तानि | स कीरिणा चित सनिता धनानि म… || स गरामेभिः सनिता स रथेभिर्विदे विश्वाभिः कर्ष्टिभिर्न्वद्य | स पौंस्येभिरभिभूरशस्तीर्म… || स जामिभिर्यत समजाति मीळ्हे....