Rig Veda - Book 08 - Hymn 85

Text: Rig Veda Book 8 Hymn 85 आ मे हवं नासत्याश्विना गछतं युवम | मध्वः सोमस्य पीतये || इमं मे सतोममश्विनेमं मे शर्णुतं हवम | मध्वः सोमस्यपीतये || अयं वां कर्ष्णो अश्विना हवते वाजिनीवसू | मध्वः सोमस्य पीतये || शर्णुतं जरितुर्हवं कर्ष्णस्य सतुवतो नरा | मध्वः सोमस्य पीतये || छर्दिर्यन्तमदाभ्यं विप्राय सतुवते नरा | मध्वः सोमस्य पीतये || गछतं दाशुषो गर्हमित्था सतुवतो अश्विना | मध्वः सोमस्य पीतये || युञ्जाथां रासभं रथे वीड्वङगे वर्षण्वसू | मध्वः सोमस्य पीतये || तरिवन्धुरेण तरिव्र्ता रथेना यातमश्विना | मध्वः सोमस्य पीतये || नू मे गिरो नासत्याश्विना परावतं युवम | मध्वः सोमस्य पीतये ||...

5 min · TheAum

Rig Veda - Book 09 - Hymn 85

Text: Rig Veda Book 9 Hymn 85 इन्द्राय सोम सुषुतः परि सरवापामीवा भवतु रक्षसा सह | मा ते रसस्य मत्सत दवयाविनो दरविणस्वन्त इह सन्त्विन्दवः || अस्मान समर्ये पवमान चोदय दक्षो देवानामसि हि परियो मदः | जहि शत्रून्रभ्या भन्दनायतः पिबेन्द्र सोममव नो मर्धो जहि || अदब्ध इन्दो पवसे मदिन्तम आत्मेन्द्रस्य भवसि धासिरुत्तमः | अभि सवरन्ति बहवो मनीषिणो राजानमस्य भुवनस्यनिंसते || सहस्रणीथः शतधारो अद्भुत इन्द्रायेन्दुः पवते काम्यं मधु | जयन कषेत्रमभ्यर्षा जयन्नप उरुं नो गातुं कर्णु सोम मीढ्वः || कनिक्रदत कलशे गोभिरज्यसे वयव्ययं समया वारमर्षसि | मर्म्र्ज्यमानो अत्यो न सानसिरिन्द्रस्य सोम जठरे समक्षरः || सवादुः पवस्व दिव्याय जन्मने सवादुरिन्द्राय सुहवीतुनाम्ने | सवादुर्मित्राय वरुणाय वायवे बर्हस्पतये मधुमानदाभ्यः || अत्यं मर्जन्ति कलशे दश कषिपः पर विप्राणां मतयो वाच ईरते | पवमाना अभ्यर्षन्ति सुष्टुतिमेन्द्रं विशन्तिमदिरास इन्दवः || पवमानो अभ्यर्षा सुवीर्यमुर्वीं गव्यूतिं महि शर्म सप्रथः | माकिर्नो अस्य परिषूतिरीशतेन्दो जयेम तवयाधनं-धनम || अधि दयामस्थाद वर्षभो विचक्षणो....

4 min · TheAum

Rig Veda - Book 10 - Hymn 85

Text: Rig Veda Book 10 Hymn 85 सत्येनोत्तभिता भूमिः सूर्येणोत्तभिता दयौः | रतेनादित्यास्तिष्ठन्ति दिवि सोमो अधि शरितः || सोमेनादित्या बलिनः सोमेन पर्थिवी मही | अथोनक्षत्राणामेषामुपस्थे सोम आहितः || सोमं मन्यते पपिवन यत सम्पिंषन्त्योषधिम | सोमं यम्ब्रह्माणो विदुर्न तस्याश्नाति कश्चन || आछद्विधानैर्गुपितो बार्हतैः सोम रक्षितः | गरव्णामिच्छ्र्ण्वन तिष्ठसि न ते अश्नाति पार्थिवः || यत तवा देव परपिबन्ति तत आ पयायसे पुनः | वायुःसोमस्य रक्षिता समानां मास आक्र्तिः || रैभ्यासीदनुदेयी नाराशंसि नयोचनी | सूर्यायाभद्रमिद वासो गाथयैति परिष्क्र्तम || चित्तिरा उपबर्हणं चक्षुरा अभ्यञ्जनम | दयौर्भूमिःकोश आसीद यदयात सूर्या पतिम || सतोमा आसन परतिधयः कुरिरं छन्द ओपशः | सूर्यायाश्विना वराग्निरासीत पुरोगवः || सोमो वधूयुरभवदश्विनास्तामुभा वरा | सूर्यांयत पत्ये शंसन्तीं मनसा सविताददात || मनो अस्या अन आसीद दयौरासीदुत छदिः | शुक्रावनड्वाहवास्तां यदयात सूर्या बर्हम || रक्सामाभ्यामभिहितौ गावौ ते सामनावितः | शरोत्रं तेचक्रे आस्तां दिवि पन्थाश्चराचारः || शुची ते चक्रे यात्या वयानो अक्ष आहतः | अनोमनस्मयं सूर्यारोहत परयति पतिम || सूर्याया वहतुः परागात सविता यमवास्र्जत | अघासुहन्यन्ते गावो....

12 min · TheAum

Rig Veda - Book 01 - Hymn 086

Text: Rig Veda Book 1 Hymn 86 मरुतो यस्य हि कषये पाथा दिवो विमहसः | स सुगोपातमो जनः || यज्ञैर्वा यज्ञवाहसो विप्रस्य वा मतीनाम | मरुतः शर्णुता हवम || उत वा यस्य वाजिनो.अनु विप्रमतक्षत | स गन्ता गोमतिव्रजे || अस्य वीरस्य बर्हिषि सुतः सोमो दिविष्टिषु | उक्थं मदश्च शस्यते || अस्य शरोषन्त्वा भुवो विश्वा यश्चर्षणीरभि | सूरं चित सस्रुषीरिषः || पूर्वीभिर्हि ददाशिम शरद्भिर्मरुतो वयम | अवोभिश्चर्षणीनाम || सुभगः स परयज्यवो मरुतो अस्तु मर्त्यः | यस्य परयांसिपर्षथ || शशमानस्य वा नरः सवेदस्य सत्यशवसः | विदा कामस्यवेनतः || यूयं तत सत्यशवस आविष कर्त महित्वना | विध्यता विद्युता रक्षः || गूहता गुह्यं तमो वि यात विश्वमत्रिणम | जयोतिष कर्ता यदुश्मसि ||...

2 min · TheAum

Rig Veda - Book 05 - Hymn 86

Text: Rig Veda Book 5 Hymn 86 इन्द्राग्नी यम अवथ उभा वाजेषु मर्त्यम | दर्ळ्हा चित स पर भेदति दयुम्ना वाणीर इव तरितः || या पर्तनासु दुष्टरा या वाजेषु शरवाय्या | या पञ्च चर्षणीर अभॄन्द्राग्नी ता हवामहे || तयोर इद अमवच छवस तिग्मा दिद्युन मघोनोः | परति दरुणा गभस्त्योर गवां वर्त्रघ्न एषते || ता वाम एषे रथानाम इन्द्राग्नी हवामहे | पती तुरस्य राधसो विद्वांसा गिर्वणस्तमा || ता वर्धन्ताव अनु दयून मर्ताय देवाव अदभा | अर्हन्ता चित पुरो दधे ऽंशेव देवाव अर्वते || एवेन्द्राग्निभ्याम अहावि हव्यं शूष्यं घर्तं न पूतम अद्रिभिः | ता सूरिषु शरवो बर्हद रयिं गर्णत्सु दिध्र्तम इषं गर्णत्सु दिध्र्तम ||...

2 min · TheAum

Rig Veda - Book 07 - Hymn 86

Text: Rig Veda Book 7 Hymn 86 धीरा तवस्य महिना जनूंषि वि यस्तस्तम्भ रोदसी चिदुर्वी | पर नाकं रष्वं नुनुदे बर्हन्तं दविता नक्षत्रम्पप्रथच्च भूम || उत सवया तन्वा सं वदे तत कदा नवन्तर्वरुणे भुवानि | किं मे हव्यमह्र्णानो जुषेत कदा मर्ळीकं सुमना अभि खयम || पर्छे तदेनो वरुण दिद्र्क्षूपो एमि चिकितुषो विप्र्छम | समानमिन मे कवयश्चिदाहुरयं ह तुभ्यं वरुणो हर्णीते || किमाग आस वरुण जयेष्ठं यत सतोतारं जिघांससि सखायम | पर तन मे वोचो दूळभ सवधावो....

3 min · TheAum

Rig Veda - Book 08 - Hymn 86

Text: Rig Veda Book 8 Hymn 86 उभा हि दस्रा भिषजा मयोभुवोभा दक्षस्य वचसो बभूवथुः | ता वां विश्वको हवते तनूक्र्थे मा नो वि यौष्टं सख्या मुमोचतम || कथा नूनं वां विमना उप सतवद युवं धियं ददथुर्वस्यैष्तये | ता वां विश्वको … || युवं हि षमा पुरुभुजेममेधतुं विष्णाप्वे ददथुर्वस्यैष्टये | ता वां विश्वको … || उत तयं वीरं धनसां रजीषिणं दूरे चित सन्तमवसे हवामहे | यस्य सवादिष्ठा सुमतिः पितुर्यथा मा नो वि यौष्टं सख्या मुमोचतम || रतेन देवः सविता शमायत रतस्य शर्ङगमुर्विया वि पप्रथे | रतं सासाह महि चित पर्तन्यतो मा नो वि यौष्टं सख्या मुमोचतम ||...

3 min · TheAum

Rig Veda - Book 09 - Hymn 86

Text: Rig Veda Book 9 Hymn 86 पर त आशवः पवमान धीजवो मदा अर्षन्ति रघुजा इव तमना | दिव्याः सुपर्णा मधुमन्त इन्दवो मदिन्तमासः परि कोशमासते || पर ते मदासो मदिरास आशवो.अस्र्क्षत रथ्यासो यथा पर्थक | धेनुर्न वत्सं पयसाभि वज्रिणमिन्द्रमिन्दवो मधुमन्त ऊर्मयः || अत्यो न हियानो अभि वाजमर्ष सवर्वित कोशं दिवो अद्रिमातरम | वर्षा पवित्रे अधि सानो अव्यये सोमः पुनान इन्द्रियाय धायसे || पर त आश्विनीः पवमान धीजुवो दिव्या अस्र्ग्रन पयसा धरीमणि | परान्तरषयः सथाविरीरस्र्क्षत ये तवा मर्जन्त्य रषिषाण वेधसः || विश्वा धामानि विश्वचक्ष रभ्वसः परभोस्ते सतः परियन्ति केतवः | वयानशिः पवसे सोम धर्मभिः पतिर्विश्वस्य भुवनस्य राजसि || उभयतः पवमानस्य रश्मयो धरुवस्य सतः परि यन्ति केतवः | यदी पवित्रे अधि मर्ज्यते हरिः सत्ता नि योना कलशेषु सीदति || यज्ञस्य केतुः पवते सवध्वरः सोमो देवानामुप याति निष्क्र्तम | सहस्रधारः परि कोशमर्षति वर्षा पवित्रमत्येति रोरुवत || राजा समुद्रं नद्यो वि गाहते....

17 min · TheAum

Rig Veda - Book 10 - Hymn 86

Text: Rig Veda Book 10 Hymn 86 वि हि सोतोरस्र्क्षत नेन्द्रं देवममंसत | यत्रामदद्व्र्षाकपिरर्यः पुष्टेषु मत्सखा विश्वस्मादिन्द्रौत्तरः || परा हीन्द्र धावसि वर्षाकपेरति वयथिः | नो अह परविन्दस्यन्यत्र सोमपीतये विश्वस्मादिन्द्र उत्तरः || किमयं तवां वर्षाकपिश्चकार हरितो मर्गः | यस्मािरस्यसीदु नवर्यो वा पुष्टिमद वसु विश्वस्मादिन्द्रौत्तरः || यमिमं तवं वर्षाकपिं परियमिन्द्राभिरक्षसि | शवा नवस्य जम्भिसअदपि कर्णे वरहयुर्विश्वस्मदिन्द्र उत्तरः || परिया तष्टानि मे कपिर्व्यक्ता वयदूदुषत | शिरो नवस्य राविषं न सुगं दुष्क्र्ते भुवं विश्वस्मादिन्द्रौत्तरः || न मत सत्री सुभसत्तरा न सुयाशुतरा भुवत | न मत्प्रतिच्यवीयसी न सक्थ्युद्यमीयसी विश्वस्मादिन्द्रौत्तरः || उवे अम्ब सुलाभिके यथेवाङग भविष्यति | भसन मे अम्बसक्थि मे शिरो मे वीव हर्ष्यति विश्वस्मादिन्द्र उत्तरः || किं सुबाहो सवङगुरे पर्थुष्टो पर्थुजाघने | किं शूरपत्निनस्त्वमभ्यमीषि वर्षाकपिं विश्वस्मादिन्द्र उत्तरः || अवीरामिव मामयं शरारुरभि मन्यते | उताहमस्मिवीरिणीन्द्रपत्नी मरुत्सखा विश्वस्मादिन्द्र उत्तरः || संहोत्रं सम पुरा नारी समनं वाव गछति | वेधार्तस्य वीरिणीन्द्रपत्नी महीयते विश्वस्मादिन्द्र उत्तरः || इन्द्राणीमासु नारिषु सुभगामहमश्रवम | नह्यस्यापरं चन जरसा मरते पतिर्विश्वस्मादिन्द्र उत्तरः || नाहमिन्द्राणि रारण सख्युर्व्र्षाकपेरते | यस्येदमप्यं हविः परियं देवेषु गछति विश्वस्मादिन्द्रौत्तरः || वर्षाकपायि रेवति सूपुत्र आदु सुस्नुषे | घसत त इन्द्रौक्षणः परियं काचित्करं हविर्विश्वस्मादिन्द्रौत्तरः || उक्ष्णो हि मे पञ्चदश साकं पचन्ति विंशतिम | उताहमद्मि पीव इदुभा कुक्षी पर्णन्ति मे विश्वस्मादिन्द्रौत्तरः || वर्षभो न तिग्मश्र्ङगो....

6 min · TheAum

Rig Veda - Book 01 - Hymn 087

Text: Rig Veda Book 1 Hymn 87 परत्वक्षसः परतवसो विरप्शिनो.अनानता अविथुरा रजीषिणः | जुष्टतमासो नर्तमासो अञ्जिभिर्व्यानज्रे के चिदुस्रा इव सत्र्भिः || उपह्वरेषु यदचिध्वं ययिं वय इव मरुतः केन चित पथा | शचोतन्ति कोशा उप वो रथेष्वा घर्तमुक्षता मधुवर्णमर्चते || परैषामज्मेषु विथुरेव रेजते भूमिर्यामेषु यद ध युञ्जते शुभे | ते करीळयो धुनयो भराजद्र्ष्टयः सवयं महित्वं पनयन्त धूतयः || स हि सवस्र्त पर्षदश्वो युवा गणो.अया ईशानस्तविषीभिराव्र्तः | असि सत्य रणयावानेद्यो.अस्या धियः पराविताथा वर्षा गणः || पितुः परत्नस्य जन्मना वदामसि सोमस्य जिह्वा पर जिगाति चक्षसा | यदीमिन्द्रं शम्य रक्वाण आशतादिन नामानि यज्ञियानि दधिरे || शरियसे कं भानुभिः सं मिमिक्षिरे ते रश्मिभिस्त रक्वभिः सुखादयः | ते वाशीमन्त इष्मिणो अभीरवो विद्रे परियस्य मारुतस्य धाम्नः ||...

3 min · TheAum

Rig Veda - Book 05 - Hymn 87

Text: Rig Veda Book 5 Hymn 87 पर वो महे मतयो यन्तु विष्णवे मरुत्वते गिरिजा एवयामरुत | पर शर्धाय परयज्यवे सुखादये तवसे भन्ददिष्टये धुनिव्रताय शवसे || पर ये जाता महिना ये च नु सवयम पर विद्मना बरुवत एवयामरुत | करत्वा तद वो मरुतो नाध्र्षे शवो दाना मह्ना तद एषाम अध्र्ष्टासो नाद्रयः || पर ये दिवो बर्हतः शर्ण्विरे गिरा सुशुक्वानः सुभ्व एवयामरुत | न येषाम इरी सधस्थ ईष्ट आं अग्नयो न सवविद्युतः पर सयन्द्रासो धुनीनाम || स चक्रमे महतो निर उरुक्रमः समानस्मात सदस एवयामरुत | यदायुक्त तमना सवाद अधि षणुभिर विष्पर्धसो विमहसो जिगाति शेव्र्धो नर्भिः || सवनो न वो ऽमवान रेजयद वर्षा तवेषो ययिस तविष एवयामरुत | येना सहन्त रञ्जत सवरोचिष सथारश्मानो हिरण्ययाः सवायुधास इष्मिणः || अपारो वो महिमा वर्द्धशवसस तवेषं शवो ऽवत्व एवयामरुत | सथातारो हि परसितौ संद्र्शि सथन ते न उरुष्यता निदः शुशुक्वांसो नाग्नयः || ते रुद्रासः सुमखा अग्नयो यथा तुविद्युम्ना अवन्त्व एवयामरुत | दीर्घम पर्थु पप्रथे सद्म पार्थिवं येषाम अज्मेष्व आ महः शर्धांस्य अद्भुतैनसाम || अद्वेषो नो मरुतो गातुम एतन शरोता हवं जरितुर एवयामरुत | विष्णोर महः समन्यवो युयोतन समद रथ्यो न दंसनाप दवेषांसि सनुतः || गन्ता नो यज्ञं यज्ञियाः सुशमि शरोता हवम अरक्ष एवयामरुत | जयेष्ठासो न पर्वतासो वयोमनि यूयं तस्य परचेतसः सयात दुर्धर्तवो निदः ||...

4 min · TheAum

Rig Veda - Book 07 - Hymn 87

Text: Rig Veda Book 7 Hymn 87 रदत पथो वरुणः सूर्याय परार्णांसि समुद्रिया नदीनाम | सर्गो न सर्ष्टो अर्वतीरतायञ्चकार महीरवनीरहभ्यः || आत्मा ते वातो रज आ नवीनोत पशुर्न भूर्णिर्यवसे ससवान | अन्तर्मही बर्हती रोदसीमे विश्वा ते धाम वरुण परियाणि || परि सपशो वरुणस्य समदिष्टा उभे पश्यन्ति रोदसी सुमेके | रतावानः कवयो यज्ञधीराः परचेतसो य इषयन्त मन्म || उवाच मे वरुणो मेधिराय तरिः सप्त नामाघ्न्या बिभर्ति | विद्वान पदस्य गुह्या न वोचद युगाय विप्र उपराय शिक्षन || तिस्रो दयावो निहिता अन्तरस्मिन तिस्रो भूमीरुपराः षड्विधानाः | गर्त्सो राजा वरुणश्चक्र एतं दिवि परेङखंहिरण्ययं शुभे कम || अव सिन्धुं वरुणो दयौरिव सथाद दरप्सो न शवेतो मर्गस्तुविष्मान | गम्भीरशंसो रजसो विमानः सुपारक्षत्रः सतो अस्य राजा || यो मर्ळयाति चक्रुषे चिदागो वयं सयाम वरुणे अनागाः | अनु वरतान्यदितेरधन्तो यूयं पात … ||...

3 min · TheAum

Rig Veda - Book 08 - Hymn 87

Text: Rig Veda Book 8 Hymn 87 दयुम्नी वां सतोमो अश्विना करिविर्न सेक आ गतम | मध्वःसुतस्य स दिवि परियो नरा पातं गौराविवेरिणे || पिबतं घर्मं मधुमन्तमश्विना बर्हिः सीदतं नरा | ता मन्दसाना मनुषो दुरोण आ नि पातं वेदसा वयः || आ वां विश्वाभिरूतिभिः परियमेधा अहूषत | ता वर्तिर्यातमुप वर्क्तबर्हिषो जुष्टं यज्ञं दिविष्टिषु || पिबतं सोमं मधुमन्तमश्विना बर्हिः सीदतं सुमत | ता वाव्र्धाना उप सुष्टुतिं दिवो गन्तं गौराविवेरिणम || आ नूनं यातमश्विनाश्वेभिः परुषितप्सुभिः | दस्रा हिरण्यवर्तनी शुभस पती पातं सोमं रताव्र्धा || वयं हि वां हवामहे विपन्यवो विप्रासो वाजसातये | तावल्गू दस्रा पुरुदंससा धियाश्विना शरुष्ट्या गतम ||...

3 min · TheAum

Rig Veda - Book 09 - Hymn 87

Text: Rig Veda Book 9 Hymn 87 पर तु दरव परि कोशं नि षीद नर्भिः पुनानो अभि वाजमर्ष | अश्वं न तवा वाजिनं मर्जयन्तो.अछा बर्ही रशनाभिर्नयन्ति || सवायुधः पवते देव इन्दुरशस्तिहा वर्जनं रक्षमाणः | पिता देवानां जनिता सुदक्षो विष्टम्भो दिवो धरुणः पर्थिव्याः || रषिर्विप्रः पुरेता जनानां रभुर्धीर उशना काव्येन | स चिद विवेद निहितं यदासामपीच्यं गुह्यं नाम गोनाम || एष सय ते मधुमानिन्द्र सोमो वर्षा वर्ष्णे परि पवित्रे अक्षाः | सहस्रसाः शतसा भूरिदावा शश्वत्तमं बर्हिरा वाज्यस्थात || एते सोमा अभि गव्या सहस्रा महे वाजायाम्र्ताय शरवांसि | पवित्रेभिः पवमाना अस्र्ग्रञ्छ्रवस्यवो न पर्तनाजो अत्याः || परि हि षमा पुरुहूतो जनानां विश्वासरद भोजना पूयमानः | अथा भर शयेनभ्र्त परयांसि रयिं तुञ्जानो अभि वाजमर्ष || एष सुवानः परि सोमः पवित्रे सर्गो न सर्ष्टो अदधावदर्वा | तिग्मे शिशानो महिषो न शर्ङगे गा गव्यन्नभिशूरो न सत्वा || एषा ययौ परमादन्तरद्रेः कूचित सतीरूर्वे गा विवेद | दिवो न विद्युत सतनयन्त्यभ्रैः सोमस्य ते पवत इन्द्रधारा || उत सम राशिं परि यासि गोनामिन्द्रेण सोम सरथं पुनानः | पूर्वीरिषो बर्हतीर्जीरदानो शिक्षा शचीवस्तव ता उपष्टुत ||...

3 min · TheAum

Rig Veda - Book 10 - Hymn 87

Text: Rig Veda Book 10 Hymn 87 रक्षोहणं वाजिनमा जिघर्मि मित्रं परथिष्ठमुपयामि शर्म | शिशानो अग्निः करतुभिः समिद्धः स नोदिवा स रिषः पातु नक्तम || अयोदंष्ट्रो अर्चिषा यातुधानानुप सप्र्श जातवेदःसमिद्धः | आ जिह्वया मुरदेवान रभस्व करव्यादो वर्क्त्व्यपि धत्स्वासन || उभोभयाविन्नुप धेहि दंष्ट्रा हिंस्रः शिशानो.अवरम्परं च | उतान्तरिक्षे परि याहि राजञ जम्भैः सन्धेह्यभि यातुधानान || यज्ञैरिषूः संनममानो अग्ने वाचा शल्यानशनिभिर्दिहानः | ताभिर्विध्य हर्दये यातुधानान परतीचो बाहून्प्रति भंध्येषाम || अग्ने तवचं यातुधानस्य भिन्धि हिंस्राशनिर्हरसाहन्त्वेनम | पर पर्वाणि जातवेदः शर्णीहि करव्यात्क्रविष्णुर्वि चिनोतु वर्क्णम || यत्रेदानीं पश्यसि जातवेदस्तिष्ठन्तमग्न उत वाचरन्तम | यद वान्तरिक्षे पथिभिः पतन्तं तमस्ताविध्य शर्वा शिशानः || उतालब्धं सप्र्णुहि जातवेद आलेभानाद रष्टिभिर्यातुधानात | अग्ने पूर्वो नि जहि शोशुचान आमादःक्ष्विङकास्तमदन्त्वेनीः || इह पर बरूहि यतमः सो अग्ने यो यातुधानो य इदंक्र्णोति | तमा रभस्व समिधा यविष्ठ नर्चक्षसश्चक्षुषे रन्धयैनम || तीक्ष्णेनाग्ने चक्षुषा रक्ष यज्ञं पराञ्चं वसुभ्यःप्र णय परचेतः | हिंस्रं रक्षांस्यभि शोशुचानम्मा तवा दभन यातुधाना नर्चक्षः || नर्चक्षा रक्षः परि पश्य विक्षु तस्य तरीणि परतिश्र्णीह्यग्रा | तस्याग्ने पर्ष्टीर्हरसा शर्णीहि तरेधामूलं यातुधानस्य वर्श्च || तरिर्यातुधानः परसितिं त एत्व रतं यो अग्ने अन्र्तेन हन्ति | तमर्चिषा सफूर्जयञ जातवेदः समक्षमेनं गर्णतेनि वरंधि || तदग्ने चक्षुः परति धेहि रेभे शफारुजं येनपश्यसि यातुधानम | अथर्ववज्ज्योतिषा दैव्येन सत्यन्धूर्वन्तमचितं नयोष || यदग्ने अद्य मिथुना शपातो यद वाचस्त्र्ष्टं जनयन्तरेभाः | मन्योर्मनसः शरव्या जायते या तया विध्यह्र्दये यातुधानान || परा शर्णीहि तपसा यातुधानान पराग्ने रक्षो हरसाश्र्णीहि | परार्चिषा मूरदेवाञ्छ्र्णीहि परासुत्र्पो अभिशोशुचानः || पराद्य देवा वर्जिनं शर्णन्तु परत्यगेनं शपथा यन्तुत्र्ष्टाः | वाचास्तेनं शरव रछन्तु मर्मन विश्वस्यैतुप्रसितिं यातुधानः || यः पौरुषेयेण करविषा समङकते यो अश्वेयेन पशुनायातुधानः | यो अघ्न्याया भरति कषीरमग्ने तेषांशीर्षाणि हरसापि वर्श्च || संवत्सरीणं पय उस्रियायास्तस्य माशीद यातुधानोन्र्चक्षः | पीयूषमग्ने यतमस्तित्र्प्सात तं परत्यञ्चमर्चिषा विध्य मर्मन || विषं गवां यातुधानाः पिबन्त्वा वर्श्च्यन्तामदितयेदुरेवाः | परैनान देवः सविता ददातु परा भागमोषधीनां जयन्ताम || सनादग्ने मर्णसि यातुधानान न तवा रक्षांसि पर्तनासुजिग्युः | अनु दह सहमूरान करव्यादो मा ते हेत्या मुक्षतदैव्यायाः || तवं नो अग्ने अधरादुदक्तात तवं पश्चादुत रक्षापुरस्तात | परति ते ते अजरासस्तपिष्ठा अघशंसंशोशुचतो दहन्तु || पश्चात पुरस्तादधरादुदक्तात कविः काव्येन परि पाहिराजन | सखे सखायमजरो जरिम्णे....

8 min · TheAum