Rig Veda - Book 01 - Hymn 083
Text: Rig Veda Book 1 Hymn 83 अश्वावति परथमो गोषु गछति सुप्रावीरिन्द्र मर्त्यस्तवोतिभिः | तमित पर्णक्षि वसुना भवीयसा सिन्धुमापो यथाभितो विचेतसः || आपो न देवीरुप यन्ति होत्रियमवः पश्यन्ति विततं यथा रजः | पराचैर्देवासः पर णयन्ति देवयुं बरह्मप्रियं जोषयन्ते वरा इव || अधि दवयोरदधा उक्थ्यं वचो यतस्रुचा मिथुना या सपर्यतः | असंयत्तो वरते ते कषेति पुष्यति भद्रा शक्तिर्यजमानाय सुन्वते || आदङगिराः परथमं दधिरे वय इद्धाग्नयः शम्या येसुक्र्त्यया | सर्वं पणेः समविन्दन्त भोजनमश्वावन्तं गोमन्तमा पशुं नरः || यज्ञैरथर्वा परथमः पथस्तते ततः सूर्यो वरतपावेन आजनि | आ गा आजदुशना काव्यः सचा यमस्य जातमम्र्तं यजामहे || बर्हिर्वा यत सवपत्याय वर्ज्यते....