Rig Veda - Book 01 - Hymn 083

Text: Rig Veda Book 1 Hymn 83 अश्वावति परथमो गोषु गछति सुप्रावीरिन्द्र मर्त्यस्तवोतिभिः | तमित पर्णक्षि वसुना भवीयसा सिन्धुमापो यथाभितो विचेतसः || आपो न देवीरुप यन्ति होत्रियमवः पश्यन्ति विततं यथा रजः | पराचैर्देवासः पर णयन्ति देवयुं बरह्मप्रियं जोषयन्ते वरा इव || अधि दवयोरदधा उक्थ्यं वचो यतस्रुचा मिथुना या सपर्यतः | असंयत्तो वरते ते कषेति पुष्यति भद्रा शक्तिर्यजमानाय सुन्वते || आदङगिराः परथमं दधिरे वय इद्धाग्नयः शम्या येसुक्र्त्यया | सर्वं पणेः समविन्दन्त भोजनमश्वावन्तं गोमन्तमा पशुं नरः || यज्ञैरथर्वा परथमः पथस्तते ततः सूर्यो वरतपावेन आजनि | आ गा आजदुशना काव्यः सचा यमस्य जातमम्र्तं यजामहे || बर्हिर्वा यत सवपत्याय वर्ज्यते....

3 min · TheAum

Rig Veda - Book 05 - Hymn 83

Text: Rig Veda Book 5 Hymn 83 अछा वद तवसं गीर्भिर आभि सतुहि पर्जन्यं नमसा विवास | कनिक्रदद वर्षभो जीरदानू रेतो दधात्य ओषधीषु गर्भम || वि वर्क्षान हन्त्य उत हन्ति रक्षसो विश्वम बिभाय भुवनम महावधात | उतानागा ईषते वर्ष्ण्यावतो यत पर्जन्य सतनयन हन्ति दुष्क्र्तः || रथीव कशयाश्वां अभिक्षिपन्न आविर दूतान कर्णुते वर्ष्य्रं अह | दूरात सिंहस्य सतनथा उद ईरते यत पर्जन्यः कर्णुते वर्ष्यं नभः || पर वाता वान्ति पतयन्ति विद्युत उद ओषधीर जिहते पिन्वते सवः | इरा विश्वस्मै भुवनाय जायते यत पर्जन्यः पर्थिवीं रेतसावति || यस्य वरते पर्थिवी नन्नमीति यस्य वरते शफवज जर्भुरीति | यस्य वरत ओषधीर विश्वरूपाः स नः पर्जन्य महि शर्म यछ || दिवो नो वर्ष्टिम मरुतो ररीध्वम पर पिन्वत वर्ष्णो अश्वस्य धाराः | अर्वाङ एतेन सतनयित्नुनेह्य अपो निषिञ्चन्न असुरः पिता नः || अभि करन्द सतनय गर्भम आ धा उदन्वता परि दीया रथेन | दर्तिं सु कर्ष विषितं नयञ्चं समा भवन्तूद्वतो निपादाः || महान्तं कोशम उद अचा नि षिञ्च सयन्दन्तां कुल्या विषिताः पुरस्तात | घर्तेन दयावाप्र्थिवी वय उन्धि सुप्रपाणम भवत्व अघ्न्याभ्यः || यत पर्जन्य कनिक्रदत सतनयन हंसि दुष्क्र्तः | परतीदं विश्वम मोदते यत किं च पर्थिव्याम अधि || अवर्षीर वर्षम उद उ षू गर्भायाकर धन्वान्य अत्येतवा उ | अजीजन ओषधीर भोजनाय कम उत परजाभ्यो ऽविदो मनीषाम ||...

4 min · TheAum

Rig Veda - Book 07 - Hymn 83

Text: Rig Veda Book 7 Hymn 83 युवां नरा पश्यमानास आप्यं पराचा गव्यन्तः पर्थुपर्शवो ययुः | दासा च वर्त्रा हतमार्याणि च सुदासमिन्द्रावरुणावसावतम || यत्रा नरः समयन्ते कर्तध्वजो यस्मिन्नाजा भवति किंचन परियम | यत्रा भयन्ते भुवना सवर्द्र्शस्तत्रा न इन्द्रावरुणाधि वोचतम || सं भूम्या अन्ता धवसिरा अद्र्क्षतेन्द्रावरुणा दिवि घोषारुहत | अस्थुर्जनानामुप मामरातयो.अर्वागवसा हवनश्रुता गतम || इन्द्रावरुणा वधनाभिरप्रति भेदं वन्वन्ता पर सुदासमावतम | बरह्माण्येषां शर्णुतं हवीमनि सत्या तर्त्सूनामभवत पुरोहितिः || इन्द्रावरुणावभ्या तपन्ति माघान्यर्यो वनुषामरातयः | युवं हि वस्व उभयस्य राजथो....

4 min · TheAum

Rig Veda - Book 08 - Hymn 83

Text: Rig Veda Book 8 Hymn 83 देवानामिदवो महत तदा वर्णीमहे वयम | वर्ष्णामस्मभ्यमूतये || ते नः सन्तु युजः सदा वरुणो मित्रो अर्यमा | वर्धासश्च परचेतसः || अति नो विष्पिता पुरु नौभिरपो न पर्षथ | यूयं रतस्यरथ्यः || वामं नो अस्त्वर्यमन वामं वरुण शंस्यम | वामं हयाव्र्णीमहे || वामस्य हि परचेतस ईशानाशो रिशादसः | नेमादित्या अघस्य यत || वयमिद वः सुदानवः कषियन्तो यान्तो अध्वन्ना | देवा वर्धाय हूमहे || अधि न इन्द्रैषां विष्णो सजात्यानाम | इता मरुतो अश्विना || पर भरात्र्त्वं सुदानवो....

2 min · TheAum

Rig Veda - Book 09 - Hymn 83

Text: Rig Veda Book 9 Hymn 83 पवित्रं ते विततं बरह्मणस पते परभुर्गात्राणि पर्येषिविश्वतः | अतप्ततनूर्न तदामो अश्नुते शर्तास इद वहन्तस्तत समाशत || तपोष पवित्रं विततं दिवस पदे शोचन्तो अस्य तन्तवो वयस्थिरन | अवन्त्यस्य पवीतारमाशवो दिवस पर्ष्ठमधितिष्ठन्ति चेतसा || अरूरुचदुषसः पर्श्निरग्रिय उक्षा बिभर्ति भुवनानि वाजयुः | मायाविनो ममिरे अस्य मायया नर्चक्षसः पितरो गर्भमा दधुः || गन्धर्व इत्था पदमस्य रक्षति पाति देवानां जनिमान्यद्भुतः | गर्भ्णाति रिपुं निधया निधापतिः सुक्र्त्तमा मधुनो भक्षमाशत || हविर्हविष्मो महि सद्म दैव्यं नभो वसानः परि यास्यध्वरम | राजा पवित्ररथो वाजमारुहः सहस्रभ्र्ष्टिर्जयसि शरवो बर्हत ||...

2 min · TheAum

Rig Veda - Book 10 - Hymn 83

Text: Rig Veda Book 10 Hymn 83 यस्ते मन्यो.अविधद वज्र सायक सह ओजः पुष्यति विश्वमानुषक | साह्याम दासमार्यं तवया युजा सहस्क्र्तेनसहसा सहस्वता || मन्युरिन्द्रो मन्युरेवास देवो मन्युर्होता वरुणोजातवेदाः | मन्युं विश ईळते मानुषीर्याः पाहि नोमन्यो तपसा सजोषाः || अभीहि मन्यो तवसस्तवीयान तपसा युजा वि जहि शत्रून | अमित्रहा वर्त्रहा दस्युहा च विश्वा वसून्या भरात्वं नः || तवं हि मन्यो अभिभूत्योजाः सवयम्भूर्भामोभिमातिषाहः | विश्वचर्षणिः सहुरिः सहावानस्मास्वोजः पर्तनासु धेहि || अभागः सन्नप परेतो अस्मि तव करत्वा तविषस्यप्रचेतः | तं तवा मन्यो अक्रतुर्जिहीळाहं सवा तनूर्बलदेयाय मेहि || अयं ते अस्म्युप मेह्यर्वां परतीचीनः सहुरे विश्वधायः | मन्यो वज्रिन्नभि मामा वव्र्त्स्व हनाव दस्यून्रुतबोध्यापेः || अभि परेहि दक्षिणतो भवा मे....

3 min · TheAum

Rig Veda - Book 01 - Hymn 084

Text: Rig Veda Book 1 Hymn 84 असावि सोम इन्द्र ते शविष्ठ धर्ष्णवा गहि | आ तवा पर्णक्त्विन्द्रियं रजः सूर्यो न रश्मिभिः || इन्द्रमिद धरी वहतो.अप्रतिध्र्ष्टशवसम | रषीणां च सतुतीरुप यज्ञं च मानुषाणाम || आ तिष्ठ वर्त्रहन रथं युक्ता ते बरह्मणा हरी | अर्वाचीनं सु ते मनो गरावा कर्णोतु वग्नुना || इममिन्द्र सुतं पिब जयेष्ठममर्त्यं मदम | शुक्रस्य तवाभ्यक्षरन धारा रतस्य सादने || इन्द्राय नूनमर्चतोक्थानि च बरवीतन | सुता अमत्सुरिन्दवो जयेष्ठं नमस्यता सहः || नकिष टवद रथीतरो हरी यदिन्द्र यछसे | नकिष टवानु मज्मना नकिः सवश्व आनशे || य एक इद विदयते वसु मर्ताय दाशुषे | ईशानो अप्रतिष्कुत इन्द्रो अङग || कदा मर्तमराधसं पदा कषुम्पमिव सफुरत | कदा नःशुश्रवद गिर इन्द्रो अङग || यश्चिद धि तवा बहुभ्य आ सुतावानाविवासति | उग्रं तत पत्यते शव इन्द्रो अङग || सवादोरित्था विषूवतो मध्वः पिबन्ति गौर्यः | या इन्द्रेण सयावरीर्व्र्ष्णा मदन्ति शोभसे वस्वीरनु सवराज्यम || ता अस्य पर्शनायुवः सोमं शरीणन्ति पर्श्नयः | परिया इन्द्रस्य धेनवो वज्रं हिन्वन्ति सायकं वस्वीर… || ता अस्य नमसा सहः सपर्यन्ति परचेतसः | वरतान्यस्य सश्चिरे पुरूणि पूर्वचित्तये वस्वीर… || इन्द्रो दधीचो अस्थभिर्व्र्त्राण्यप्रतिष्कुतः | जघान नवतीर्नव || इछन्नश्वस्य यच्छिरः पर्वतेष्वपश्रितम | तद विदच्छर्यणावति || अत्राह गोरमन्वत नाम तवष्टुरपीच्यम | इत्था चन्द्रमसो गर्हे || को अद्य युङकते धुरि गा रतस्य शिमीवतो भामिनो दुर्ह्र्णायून | असन्निषून हर्त्स्वसो मयोभून य एषां भर्त्यां रणधत स जीवात || क ईषते तुज्यते को बिभाय को मंसते सन्तमिन्द्रं को अन्ति | कस्तोकाय क इभायोत राये....

5 min · TheAum

Rig Veda - Book 05 - Hymn 84

Text: Rig Veda Book 5 Hymn 84 बळ इत्था पर्वतानां खिद्रम बिभर्षि पर्थिवि | पर या भूमिम परवत्वति मह्ना जिनोषि महिनि || सतोमासस तवा विचारिणि परति षटोभन्त्य अक्तुभिः | पर या वाजं न हेषन्तम पेरुम अस्यस्य अर्जुनि || दर्ळ्हा चिद या वनस्पतीन कष्मया दर्धर्ष्य ओजसा | यत ते अभ्रस्य विद्युतो दिवो वर्षन्ति वर्ष्टयः || baḷ itthā parvatānāṃ khidram bibharṣi pṛthivi | pra yā bhūmim pravatvati mahnā jinoṣi mahini || stomāsas tvā vicāriṇi prati ṣṭobhanty aktubhiḥ | pra yā vājaṃ na heṣantam perum asyasy arjuni || dṛḷhā cid yā vanaspatīn kṣmayā dardharṣy ojasā | yat te abhrasya vidyuto divo varṣanti vṛṣṭayaḥ ||...

1 min · TheAum

Rig Veda - Book 07 - Hymn 84

Text: Rig Veda Book 7 Hymn 84 आ वां राजानावध्वरे वव्र्त्यां हव्येभिरिन्द्रावरुणा नमोभिः | पर वां घर्ताची बाह्वोर्दधाना परि तमना विषुरूपा जिगाति || युवो राष्ट्रं बर्हदिन्वति दयौर्यौ सेत्र्भिररज्जुभिः सिनीथः | परि नो हेळो वरुणस्य वर्ज्या उरुं न इन्द्रः कर्णवदु लोकम || कर्तं नो यज्ञं विदथेषु चारुं कर्तं बरह्माणि सूरिषुप्रशस्ता | उपो रयिर्देवजूतो न एतु पर णः सपार्हाभिरूतिभिस्तिरेतम || अस्मे इन्द्रावरुणा विश्ववारं रयिं धत्तं वसुमन्तं पुरुक्षुम | पर य आदित्यो अन्र्ता मिनात्यमिता शूरो दयते वसूनि || इयमिन्द्रं वरुणमष्ट मे गीः परावत तोके तनये तूतुजाना | सुरत्नासो देववीतिं गमेम यूयं पात … ||...

2 min · TheAum

Rig Veda - Book 08 - Hymn 84

Text: Rig Veda Book 8 Hymn 84 परेष्ठं वो अतिथिं सतुषे मित्रमिव परियम | अग्निं रथं न वेद्यम || कविमिव परचेतसं यं देवासो अध दविता | नि मर्त्येष्वादधुः || तवं यविष्ठ दाशुषो नॄन पाहि शर्णुधी गिरः | रक्षा तोकमुत तमना || कया ते अग्ने अङगिर ऊर्जो नपादुपस्तुतिम | वराय देव मन्यवे || दाशेम कस्य मनसा यज्ञस्य सहसो यहो | कदु वोच इदंनमः || अधा तवं हि नस करो विश्वा अस्मभ्यं सुक्षितीः | वाजद्रविणसो गिरः || कस्य नूनं परीणसो धियो जिन्वसि दम्पते | गोषाता यस्यते गिरः || तं मर्जयन्त सुक्रतुं पुरोयावानमाजिषु | सवेषु कषयेषुवाजिनम || कषेति कषेमेभिः साधुभिर्नकिर्यं घनन्ति हन्ति यः | अग्ने सुवीर एधते ||...

3 min · TheAum

Rig Veda - Book 09 - Hymn 84

Text: Rig Veda Book 9 Hymn 84 पवस्व देवमादनो विचर्षणिरप्सा इन्द्राय वरुणाय वायवे | कर्धी नो अद्य वरिवः सवस्तिमदुरुक्षितौ गर्णीहि दैव्यं जनम || आ यस्तस्थौ भुवनान्यमर्त्यो विश्वानि सोमः परि तान्यर्षति | कर्ण्वन संच्र्तं विच्र्तमभिष्टय इन्दुः सिषक्त्युषसं न सूर्यः || आ यो गोभिः सर्ज्यत ओषधीष्वा देवानां सुम्न इषयन्नुपावसुः | आ विद्युता पवते धारया सुत इन्द्रं सोमो मादयन दैव्यं जनम || एष सय सोमः पवते सहस्रजिद धिन्वानो वाचमिषिरामुषर्बुधम | इन्दुः समुद्रमुदियर्ति वायुभिरेन्द्रस्य हार्दिकलशेषु सीदति || अभि तयं गावः पयसा पयोव्र्धं सोमं शरीणन्ति मतिभिः सवर्विदम | धनंजयः पवते कर्त्व्यो रसो विप्रः कविःकाव्येना सवर्चनाः ||...

2 min · TheAum

Rig Veda - Book 10 - Hymn 84

Text: Rig Veda Book 10 Hymn 84 तवया मन्यो सरथमारुजन्तो हर्षमाणासो धर्षितामरुत्वः | तिग्मेषव आयुधा संशिशाना अभि पर यन्तुनरो अग्निरूपाः || अग्निरिव मन्यो तविषितः सहस्व सेनानीर्नः सहुरे हूतेधि | हत्वाय शत्रून वि भजस्व वेद ओजो मिमानो वि मर्धोनुदस्व || सहस्व मन्यो अभिमातिमस्मे रुजन मर्णन परम्र्णन परेहिशत्रून | उग्रं ते पाजो नन्वा रुरुध्रे वशी वशंनयस एकज तवम || एको बहूनामसि मन्यवीळितो विशं-विशं युधये संशिशाधि | अक्र्त्तरुक तवया युजा वयं दयुमन्तं घोषंविजयाय कर्ण्महे || विजेषक्र्दिन्द्र इवानवब्रवो....

3 min · TheAum

Rig Veda - Book 01 - Hymn 085

Text: Rig Veda Book 1 Hymn 85 पर ये शुम्भन्ते जनयो न सप्तयो यामन रुद्रस्य सूनवःसुदंससः | रोदसी हि मरुतश्चक्रिरे वर्धे मदन्ति वीरा विदथेषु घर्ष्वयः || त उक्षितासो महिमानमाशत दिवि रुद्रासो अधि चक्रिरे सदः | अर्चन्तो अर्कं जनयन्त इन्द्रियमधि शरियो दधिरे पर्श्निमातरः || गोमातरो यच्छुभयन्ते अञ्जिभिस्तनूषु शुभ्रा दधिरे विरुक्मतः | बाधन्ते विश्वमभिमातिनमप वर्त्मान्येषामनु रीयते घर्तम || वि ये भराजन्ते सुमखास रष्टिभिः परच्यावयन्तो अच्युताचिदोजसा | मनोजुवो यन मरुतो रथेष्वा वर्षव्रातासः पर्षतीरयुग्ध्वम || पर यद रथेषु पर्षतीरयुग्ध्वं वाजे अद्रिं मरुतो रंहयन्तः | उतारुषस्य वि षयन्ति धाराश्चर्मेवोदभिर्व्युन्दन्ति भूम || आ वो वहन्तु सप्तयो रघुष्यदो रघुपत्वानः पर जिगात बाहुभिः | सीदता बर्हिरुरु वः सदस कर्तं मादयध्वं मरुतो मध्वो अन्धसः || ते....

5 min · TheAum

Rig Veda - Book 05 - Hymn 85

Text: Rig Veda Book 5 Hymn 85 पर सम्राजे बर्हद अर्चा गभीरम बरह्म परियं वरुणाय शरुताय | वि यो जघान शमितेव चर्मोपस्तिरे पर्थिवीं सूर्याय || वनेषु वय अन्तरिक्षं ततान वाजम अर्वत्सु पय उस्रियासु | हर्त्सु करतुं वरुणो अप्स्व अग्निं दिवि सूर्यम अदधात सोमम अद्रौ || नीचीनबारं वरुणः कवन्धम पर ससर्ज रोदसी अन्तरिक्षम | तेन विश्वस्य भुवनस्य राजा यवं न वर्ष्टिर वय उनत्ति भूम || उनत्ति भूमिम पर्थिवीम उत दयां यदा दुग्धं वरुणो वष्ट्य आद इत | सम अभ्रेण वसत पर्वतासस तविषीयन्तः शरथयन्त वीराः || इमाम ऊ षव रसुरस्य शरुतस्य महीम मायां वरुणस्य पर वोचम | मानेनेव तस्थिवां अन्तरिक्षे वि यो ममे पर्थिवीं सूर्येण || इमाम ऊ नु कवितमस्य मायाम महीं देवस्य नकिर आ दधर्ष | एकं यद उद्ना न पर्णन्त्य एनीर आसिञ्चन्तीर अवनयः समुद्रम || अर्यम्यं वरुण मित्र्यं वा सखायं वा सदम इद भरातरं वा | वेशं वा नित्यं वरुणारणं वा यत सीम आगश चक्र्मा शिश्रथस तत || कितवासो यद रिरिपुर न दीवि यद वा घा सत्यम उत यन न विद्म | सर्वा ता वि षय शिथिरेव देवाधा ते सयाम वरुण परियासः ||...

3 min · TheAum

Rig Veda - Book 07 - Hymn 85

Text: Rig Veda Book 7 Hymn 85 पुनीषे वामरक्षसं मनीषां सोममिन्द्राय वरुणाय जुह्वत | घर्तप्रतीकामुषसं न देवीं ता नो यामन्नुरुष्यतामभीके || सपर्धन्ते वा उ देवहूये अत्र येषु धवजेषु दिद्यवः पतन्ति | युवं तानिन्द्रावरुणावमित्रान हतं पराचः शर्वा विषूचः || आपश्चिद धि सवयशसः सदस्सु देवीरिन्द्रं वरुणं देवता धुः | कर्ष्टीरन्यो धारयति परविक्ता वर्त्राण्यन्यो अप्रतीनि हन्ति || स सुक्रतुरतचिदस्तु होता य आदित्य शवसा वां नमस्वान | आववर्तदवसे वां हविष्मानसदित स सुविताय परयस्वान || इयमिन्द्रं वरुणमष्ट मे गीः … ||...

2 min · TheAum