Rig Veda - Book 08 - Hymn 80

Text: Rig Veda Book 8 Hymn 80 नह्यन्यं बळाकरं मर्डितारं शतक्रतो | तवं न इन्द्र मर्ळय || यो नः शश्वत पुराविथाम्र्ध्रो वाजसातये | स तवं न इन्द्र मर्ळय || किमङग रध्रचोदनः सुन्वानस्यावितेदसि | कुवित सविन्द्रणः शकः || इन्द्र पर णो रथमव पश्चाच्चित सन्तमद्रिवः | पुरस्तादेनं मे कर्धि || हन्तो नु किमाससे परथमं नो रथं कर्धि | उपमं वाजयु शरवः || अवा नो वाजयुं रथं सुकरं ते किमित परि | अस्मान सुजिग्युषस कर्धि || इन्द्र दर्ह्यस्व पूरसि भद्रा त एति निष्क्र्तम | इयं धीरतवियावती || मा सीमवद्य आ भागुर्वी काष्ठा हितं धनम | अपाव्र्क्ता अरत्नयः || तुरीयं नाम यज्ञियं यदा करस्तदुश्मसि | आदित पतिर्न ओहसे || अवीव्र्धद वो अम्र्ता अमन्दीदेकद्यूर्देवा उत याश्च देवीः | तस्मा उ राधः कर्णुत परषस्तं परातर्मक्षू धियावसुर्जगम्यात ||...

3 min · TheAum

Rig Veda - Book 09 - Hymn 80

Text: Rig Veda Book 9 Hymn 80 सोमस्य धारा पवते नर्चक्षस रतेन देवान हवते दिवस परि | बर्हस्पते रवथेना वि दिद्युते समुद्रासो न सवनानि विव्यचुः || यं तवा वाजिन्नघ्न्या अभ्यनूषतायोहतं योनिमा रोहसि दयुमान | मघोनामायुः परतिरन महि शरव इन्द्राय सोमपवसे वर्षा मदः || एन्द्रस्य कुक्षा पवते मदिन्तम ऊर्जं वसानः शरवसे सुमङगलः | परत्यं स विश्वा भुवनाभि पप्रथे करीळन हरिरत्यः सयन्दते वर्षा || तं तवा देवेभ्यो मधुमत्तमं नरः सहस्रधारं दुहते दश कषिपः | नर्भिः सोम परच्युतो गरावभिः सुतो विश्वान्देवाना पवस्वा सहस्रजित || तं तवा हस्तिनो मधुमन्तमद्रिभिर्दुहन्त्यप्सु वर्षभन्दश कषिपः | इन्द्रं सोम मादयन दैव्यं जनं सिन्धोरिवोर्मिः पवमानो अर्षसि ||...

2 min · TheAum

Rig Veda - Book 10 - Hymn 80

Text: Rig Veda Book 10 Hymn 80 अग्निः सप्तिं वाजम्भरं ददात्यग्निर्वीरं शरुत्यंकर्मनिष्ठाम | अग्नी रोदसी वि चरत समञ्जन्नग्निर्नारीं वीरकुक्षिं पुरन्धिम || अग्नेरप्नसः समिदस्तु भद्राग्निर्मही रोदसी आ विवेश | अग्निरेकं चोदयत समत्स्वग्निर्व्र्त्राणि दयते पुरूणि || अग्निर्ह तयं जरतः कर्णमावाग्निरद्भ्यो निरदहज्जरूथम | अग्निरत्रिं घर्म उरुष्यदन्तरग्निर्न्र्मेधम्प्र जयास्र्जत सम || अग्निर्दाद दरविणं वीरपेशा अग्निरषिं यः सहस्रासनोति | अग्निर्दिवि हव्यमा ततानाग्नेर्धामानिविभ्र्ता पुरुत्रा || अग्निमुक्थैरषयो वि हवयन्ते.अग्निं नरो यामनिबाधितासः | अग्निं वयो अन्तरिक्षे पतन्तो.अग्निः सहस्रापरि याति गोनाम || अग्निं विश ईळते मानुषीर्या अग्निं मनुषो नहुषो विजाताः | अग्निर्गान्धर्वीं पथ्यां रतस्याग्नेर्गव्यूतिर्घ्र्त आ निषत्ता || अग्नये बरह्म रभवस्ततक्षुरग्निं महामवोचामा सुव्र्क्तिम | अग्ने पराव जरितारं यविष्ठाग्ने महि दरविणमायजस्व ||...

2 min · TheAum

Rig Veda - Book 01 - Hymn 081

Text: Rig Veda Book 1 Hymn 81 इन्द्रो मदाय वाव्र्धे शवसे वर्त्रहा नर्भिः | तमिन महत्स्वाजिषूतेमर्भे हवामहे स वाजेषु पर नो.अविषत || असि हि वीर सेन्यो.असि भूरि पराददिः | असि दभ्रस्य चिद्व्र्धो यजमानाय शिक्षसि सुन्वते भूरि ते वसु || यदुदीरत आजयो धर्ष्णवे धीयते धना | युक्ष्वा मदच्युता हरी कं हनः कं वसौ दधो.अस्मानिन्द्र वसौ दधः || करत्वामहाननुष्वधं भीम आ वाव्र्धे शवः | शरियर्ष्व उपाकयोर्नि शिप्री हरिवान दधे हस्तयोर्वज्रमायसम || आ पप्रौ पार्थिवं रजो बद्बधे रोचना दिवि | न तवावानिन्द्र कश्चन न जातो न जनिष्यते....

3 min · TheAum

Rig Veda - Book 05 - Hymn 81

Text: Rig Veda Book 5 Hymn 81 युञ्जते मन उत युञ्जते धियो विप्रा विप्रस्य बर्हतो विपश्चितः | वि होत्रा दधे वयुनाविद एक इन मही देवस्य सवितुः परिष्टुतिः || विश्वा रूपाणि परति मुञ्चते कविः परासावीद भद्रं दविपदे चतुष्पदे | वि नाकम अख्यत सविता वरेण्यो ऽनु परयाणम उषसो वि राजति || यस्य परयाणम अन्व अन्य इद ययुर देवा देवस्य महिमानम ओजसा | यः पार्थिवानि विममे स एतशो रजांसि देवः सविता महित्वना || उत यासि सवितस तरीणि रोचनोत सूर्यस्य रश्मिभिः सम उच्यसि | उत रात्रीम उभयतः परीयस उत मित्रो भवसि देव धर्मभिः || उतेशिषे परसवस्य तवम एक इद उत पूषा भवसि देव यामभिः | उतेदं विश्वम भुवनं वि राजसि शयावाश्वस ते सवित सतोमम आनशे ||...

2 min · TheAum

Rig Veda - Book 07 - Hymn 81

Text: Rig Veda Book 7 Hymn 81 परत्यु अदर्श्यायत्युछन्ती दुहिता दिवः | अपो महि वययति चक्षसे तमो जयोतिष कर्णोति सूनरी || उदुस्रियाः सर्जते सूर्यः सचानुद्यन नक्षत्रमर्चिवत | तवेदुषो वयुषि सूर्यस्य च सं भक्तेन गमेमहि || परति तवा दुहितर्दिव उषो जीरा अभुत्स्महि | या वहसि पुरुस्पार्हं वनन्वति रत्नं न दाशुषे मयः || उछन्ती या कर्णोषि मंहना महि परख्यै देवि सवर्द्र्शे | तस्यास्ते रत्नभाज ईमहे वयं सयाम मातुर्न सूनवः || तच्चित्रं राध आ भरोषो यद दीर्घश्रुत्तमम | यत तेदिवो दुहितर्मर्तभोजनं तद रास्व भुनजामहै || शरवः सूरिभ्यो अम्र्तं वसुत्वनं वाजानस्मभ्यं गोमतः | चोदयित्री मघोनः सून्र्तावत्युषा उछदप सरिधः ||...

2 min · TheAum

Rig Veda - Book 08 - Hymn 81

Text: Rig Veda Book 8 Hymn 81 आ तू न इन्द्र कषुमन्तं चित्रं गराभं सं गर्भाय | महाहस्ती दक्षिणेन || विद्मा हि तवा तुविकूर्मिं तुविदेष्णं तुवीमघम | तुविमात्रमवोभिः || नहि तवा शूर देवा न मर्तासो दित्सन्तम | भीमं न गां वारयन्ते || एतो नविन्द्रं सतवामेशानं वस्वः सवराजम | न राधसा मर्धिषन नः || पर सतोषदुप गासिषच्छ्रवत साम गीयमानम | अभि राधसा जुगुरत || आ नो भर दक्षिणेनाभि सव्येन पर मर्श | इन्द्र मा नो वसोर्निर्भाक || उप करमस्वा भर धर्षता धर्ष्णो जनानाम | अदाशूष्टरस्य वेदः || इन्द्र य उ नु ते अस्ति वाजो विप्रेभिः सनित्वः | अस्माभिःसु तं सनुहि || सद्योजुवस्ते वाजा अस्मभ्यं विश्वश्चन्द्राः | वशैश्च मक्षू जरन्ते ||...

5 min · TheAum

Rig Veda - Book 09 - Hymn 81

Text: Rig Veda Book 9 Hymn 81 पर सोमस्य पवमानस्योर्मय इन्द्रस्य यन्ति जठरं सुपेशसः | दध्ना यदीमुन्नीता यशसा गवां दानाय शूरमुदमन्दिषुः सुताः || अछा हि सोमः कलशानसिष्यददत्यो न वोळ्हा रघुवर्तनिर्व्र्षा | अथा देवानामुभयस्य जन्मनो विद्वानश्नोत्यमुत इतश्च यत || आ नः सोम पवमानः किरा वस्विन्दो भव मघवा राधसो महः | शिक्षा वयोधो वसवे सु चेतुना मा नो गयमारे अस्मत परा सिचः || आ नः पूषा पवमानः सुरातयो मित्रो गछन्तु वरुणः सजोषसः | बर्हस्पतिर्मरुतो वायुरश्विना तवष्टा सविता सुयमा सरस्वती || उभे दयावाप्र्थिवी विश्वमिन्वे अर्यमा देवो अदितिर्विधाता | भगो नर्शंस उर्वन्तरिक्षं विश्वे देवाः पवमानंजुषन्त ||...

2 min · TheAum

Rig Veda - Book 10 - Hymn 81

Text: Rig Veda Book 10 Hymn 81 य इमा विश्वा भुवनानि जुह्वद रषिर्होता नयसीदत्पिता नः | स आशिषा दरविणमिछमानः परथमछदवराना विवेश || किं सविदासीदधिष्ठनमारम्भणं कतमत सवित्कथासीत | यतो भूमिं जनयन विश्वकर्म वि दयामौर्णोन महिना विश्वचक्षाः || विश्वतश्चक्षुरुत विश्वतोमुखो विश्वतोबाहुरुतविश्वतस्पात | सं बाहुभ्यां धमति सं पतत्रैर्द्यावाभूमी जनयन देव एकः || किं सविद वनं क उ स वर्क्ष आस यतो दयावाप्र्थिवीनिष्टतक्षुः | मनीषिणो मनसा पर्छतेदु तद यदध्यतिष्ठद भुवनानि धारयन || या ते धामानि परमाणि यावमा या मध्यमाविश्वकर्मन्नुतेमा | शिक्षा सखिभ्यो हविषि सवधावःस्वयं यजस्व तन्वं वर्धानः || विश्वकर्मन हविषा वाव्र्धानः सवयं यजस्व पर्थिवीमुत दयाम | मुह्यन्त्वन्ये अभितो जनास इहास्माकं मघवासूरिरस्तु || वाचस पतिं विश्वकर्माणमूतये मनोजुवं वाजे अद्याहुवेम | स नो विश्वानि हवनानि जोषद विश्वशम्भूरवसेसाधुकर्मा ||...

3 min · TheAum

Rig Veda - Book 01 - Hymn 082

Text: Rig Veda Book 1 Hymn 82 उपो षु शर्णुही गिरो मघवन मातथा इव | यदा नः सून्र्तावतः कर आदर्थयास इद योजा नविन्द्र ते हरी || अक्षन्नमीमदन्त हयव परिया अधूषत | अस्तोषत सवभानवो विप्रा नविष्ठया मती योजा … || सुसन्द्र्शं तवा वयं मघवन वन्दिषीमहि | पर नूनं पूर्णवन्धुर सतुतो याहि वशाननु योजा … || स घा तं वर्षणं रथमधि तिष्ठाति गोविदम | यःपात्रं हारियोजनं पूर्णमिन्द्र चिकेतति योजा … || युक्तस्ते अस्तु दक्षिण उत सव्यः शतक्रतो || तेन जायामुप परियां मन्दानो याह्यन्धसो योजा … || युनज्मि ते बरह्मणा केशिना हरी उप पर याहि दधिषे गभस्त्योः | उत तवा सुतासो रभसा अमन्दिषुः पूषण्वान वज्रिन समु पत्न्यामदः ||...

2 min · TheAum

Rig Veda - Book 05 - Hymn 82

Text: Rig Veda Book 5 Hymn 82 तत सवितुर वर्णीमहे वयं देवस्य भोजनम | शरेष्ठं सर्वधातमं तुरम भगस्य धीमहि || अस्य हि सवयशस्तरं सवितुः कच चन परियम | न मिनन्ति सवराज्यम || स हि रत्नानि दाशुषे सुवाति सविता भगः | तम भागं चित्रम ईमहे || अद्या नो देव सवितः परजावत सावीः सौभगम | परा दुष्वप्न्यं सुव || विश्वानि देव सवितर दुरितानि परा सुव | यद भद्रं तन न आ सुव || अनागसो अदितये देवस्य सवितुः सवे | विश्वा वामानि धीमहि || आ विश्वदेवं सत्पतिं सूक्तैर अद्या वर्णीमहे | सत्यसवं सवितारम || य इमे उभे अहनी पुर एत्य अप्रयुछन | सवाधीर देवः सविता || य इमा विश्वा जातान्य आश्रावयति शलोकेन | पर च सुवाति सविता ||...

2 min · TheAum

Rig Veda - Book 07 - Hymn 82

Text: Rig Veda Book 7 Hymn 82 इन्द्रावरुणा युवमध्वराय नो विशे जनाय महि शर्म यछतम | दीर्घप्रयज्युमति यो वनुष्यति वयं जयेम पर्तनासु दूढ्यः || सम्राळ अन्यः सवराळ अन्य उच्यते वां महान्ताविन्द्रावरुणा महावसू | विश्वे देवासः परमे वयोमनि सं वामोजोव्र्षणा सं बलं दधुः || अन्वपां खान्यत्र्न्तमोजसा सूर्यमैरयतं दिवि परभु || म | इन्द्रावरुणा मदे अस्य मायिनो.अपिन्वतमपितः पिन्वतं धियः || युवामिद युत्सु पर्तनासु वह्नयो युवां कषेमस्य परसवे मितज्ञवः | ईशाना वस्व उभयस्य कारव इन्द्रावरुणा सुहवा हवामहे || इन्द्रावरुणा यदिमानि चक्रथुर्विश्वा जातानि भुवनस्यमज्मना | कषेमेण मित्रो वरुणं दुवस्यति मरुद्भिरुग्रः शुभमन्य ईयते || महे शुल्काय वरुणस्य नु तविष ओजो मिमाते धरुवमस्य यत सवम | अजामिमन्यः शनथयन्तमातिरद दभ्रेभिरन्यः पर वर्णोति भूयसः || न तमंहो न दुरितानि मर्त्यमिन्द्रावरुणा न तपः कुतश्चन | यस्य देवा गछथो वीथो अध्वरं न तं मर्तस्य नशते परिह्व्र्तिः || अर्वां नरा दैव्येनावसा गतं शर्णुतं हवं यदि मे जुजोषथः | युवोर्हि सख्यमुत वा यदाप्यं मार्डीकमिन्द्रावरुणा नि यछतम || अस्माकमिन्द्रावरुणा भरे-भरे पुरोयोधा भवतं कर्ष्ट्योजसा | यद वां हवन्त उभये अध सप्र्धि नरस्तोकस्य तनयस्य सातिषु || अस्मे इन्द्रो वरुणो मित्रो अर्यमा दयुम्नं यछन्तु महि शर्मसप्रथः | अवध्रं जयोतिरदितेरताव्र्धो देवस्य शलोकं सवितुर्मनामहे ||...

4 min · TheAum

Rig Veda - Book 08 - Hymn 82

Text: Rig Veda Book 8 Hymn 82 आ पर दरव परावतो.अर्वावतश्च वर्त्रहन | मध्वः परतिप्रभर्मणि || तीव्राः सोमास आ गहि सुतासो मादयिष्णवः | पिबा दध्र्ग यथोचिषे || इषा मन्दस्वादु ते.अरं वराय मन्यवे | भुवत त इन्द्र शं हर्दे || आ तवशत्रवा गहि नयुक्थानि च हूयसे | उपमे रोचने दिवः || तुभ्यायमद्रिभिः सुतो गोभिः शरीतो मदाय कम | पर सोम इन्द्र हूयते || इन्द्र शरुधि सु मे हवमस्मे सुतस्य गोमतः | वि पीतिन्त्र्प्तिमश्नुहि || य इन्द्र चमसेष्वा सोमश्चमूषु ते सुतः | पिबेदस्य तवमीशिषे || यो अप्सु चन्द्रमा इव सोमश्चमूषु दद्र्शे | पिबेदस्य तवमीशिषे || यं ते शयेनः पदाभरत तिरो रजांस्यस्प्र्तम | पिबेदस्य तवमीशिषे ||...

4 min · TheAum

Rig Veda - Book 09 - Hymn 82

Text: Rig Veda Book 9 Hymn 82 असावि सोमो अरुषो वर्षा हरी राजेव दस्मो अभि गा अचिक्रदत | पुनानो वारं पर्येत्यव्ययं शयेनो न योनिं घर्तवन्तमासदम || कविर्वेधस्या पर्येषि माहिनमत्यो न मर्ष्टो अभि वाजमर्षसि | अपसेधन दुरिता सोम मर्ळय घर्तं वसानः परियासि निर्णिजम || पर्जन्यः पिता महिषस्य पर्णिनो नाभा पर्थिव्या गिरिषुक्षयं दधे | सवसार आपो अभि गा उतासरन सं गरावभिर्नसते वीते अध्वरे || जायेव पत्यावधि शेव मंहसे पज्राया गर्भ शर्णुहि बरवीमि ते | अन्तर्वाणीषु पर चरा सु जीवसे....

2 min · TheAum

Rig Veda - Book 10 - Hymn 82

Text: Rig Veda Book 10 Hymn 82 चक्षुषः पिता मनसा हि धीरो घर्तमेने अजनन्नन्नमाने | यदेदन्ता अदद्र्हन्त पूर्व आदिद्द्यावाप्र्थिवी अप्रथेताम || विश्वकर्मा विमना आद विहाया धाता विधाता परमोतसन्द्र्क | तेषामिष्टानि समिषा मदन्ति यत्रासप्तर्षीन पर एकमाहुः || यो नः पिता जनिता यो विधाता धामानि वेद भुवनानिविश्वा | यो देवानां नामधा एक एव तं सम्प्रश्नम्भुवना यन्त्यन्या || त आयजन्त दरविणं समस्मा रषयः पूर्वे जरितारो नभूना | असूर्ते सूर्ते रजसि निषत्ते ये भूतानिसमक्र्ण्वन्निमानि || परो दिवा पर एना पर्थिव्या परो देवेभिरसुरैर्यदस्ति | कं सविद गर्भं परथमं दध्र आपो यत्र देवाःसमपश्यन्त विश्वे || तमिद गर्भं परथमं दध्र आपो यत्र देवाःसमगछन्त विश्वे | अजस्य नाभावध्येकमर्पितंयस्मिन विश्वानि भुवनानि तस्थुः || न तं विदाथ य इमा जजानायद युष्माकमन्तरम्बभूव | नीहारेण पराव्र्ता जल्प्या चासुत्र्प उक्थशासश्चरन्ति ||...

3 min · TheAum