Rig Veda - Book 09 - Hymn 75

Text: Rig Veda Book 9 Hymn 75 अभि परियाणि पवते चनोहितो नामानि यह्वो अधि येषु वर्धते | आ सूर्यस्य बर्हतो बर्हन्नधि रथं विष्वञ्चमरुहद विचक्षणः || रतस्य जिह्वा पवते मधु परियं वक्ता पतिर्धियो अस्या अदाभ्यः | दधाति पुत्रः पित्रोरपीच्यं नाम तर्तीयमधि रोचने दिवः || अव दयुतानः कलशानचिक्रदन नर्भिर्येमानः कोश आ हिरण्यये | अभीं रतस्य दोहना अनूषताधि तरिप्र्ष्ठ उषसो वि राजति || अद्रिभिः सुतो मतिभिश्चनोहितः पररोचयन रोदसी मातराशुचिः | रोमाण्यव्या समया वि धावति मधोर्धारा पिन्वमाना दिवे-दिवे || परि सोम पर धन्वा सवस्तये नर्भिः पुनानो अभि वासयाशिरम | ये ते मदा आहनसो विहायसस्तेभिरिन्द्रं चोदय दातवे मघम ||...

2 min · TheAum

Rig Veda - Book 10 - Hymn 75

Text: Rig Veda Book 10 Hymn 75 पर सु व आपो महिमानमुत्तमं कारुर्वोचाति सदनेविवस्वतः | पर सप्त-सप्त तरेधा हि चक्रमुः परस्र्त्वरीणामति सिन्धुरोजसा || पर ते.अरदद वरुणो यातवे पथः सिन्धो यद वाजानभ्यद्रवस्त्वम | भूम्या अधि परवता यासि सानुना यदेषामग्रं जगतामिरज्यसि || दिवि सवनो यतते भूम्योपर्यनन्तं शुष्ममुदियर्तिभानुना | अभ्रादिव पर सतनयन्ति वर्ष्टयः सिन्धुर्यदेति वर्षभो न रोरुवत || अभि तवा सिन्धो शिशुमिन न मातरो वाश्रा अर्षन्तिपयसेव धेनवः | राजेव युध्वा नयसि तवमित सिचौ यदासामग्रं परवतामिनक्षसि || इमं मे गङगे यमुने सरस्वति शुतुद्रि सतेमं सचता परुष्ण्या | असिक्न्या मरुद्व्र्धे वितस्तयार्जीकीये शर्णुह्यासुषोमया || तर्ष्टामया परथमं यातवे सजूः ससर्त्वा रसयाश्वेत्या तया | तवं सिन्धो कुभया गोमतीं करुमुम्मेहत्न्वा सरथं याभिरीयसे || रजीत्येनी रुशती महित्वा परि जरयांसि भरते रजांसि | अदब्धा सिन्धुरपसामपस्तमाश्वा न चित्रावपुषीव दर्शता || सवश्वा सिन्धुः सुरथा सुवासा हिरण्ययी सुक्र्तावाजिनीवती | ऊर्णावती युवतिः सीलमावत्युताधि वस्तेसुभगा मधुव्र्धम || सुखं रथं युयुजे सिधुरश्विनं तेन वाजं सनिषदस्मिन्नाजौ | महान हयस्य महिमा पनस्यते....

3 min · TheAum

BG: 18.76

Shloka राजन्संस्मृत्य संस्मृत्य संवादमिममद्भुतम् | केशवार्जुनयोः पुण्यं हृष्यामि च मुहुर्मुहुः ||१८-७६|| Transliteration rājansaṃsmṛtya saṃsmṛtya saṃvādamimamadbhutam . keśavārjunayoḥ puṇyaṃ hṛṣyāmi ca muhurmuhuḥ ||18-76|| Translations Dr.S.Sankaranarayan 18.76. O king ! By recollecting and recollecting this wonderful pious dialogue of Kesava and Arjuna, I feel also delighted again and again. Shri Purohit Swami 18.76 O King! The more I think of that marvellous and holy discourse, the more I lose myself in joy....

January 3, 2022 · 2 min · TheAum

Rig Veda - Book 05 - Hymn 76

Text: Rig Veda Book 5 Hymn 76 आ भात्य अग्निर उषसाम अनीकम उद विप्राणां देवया वाचो अस्थुः | अर्वाञ्चा नूनं रथ्येह यातम पीपिवांसम अश्विना घर्मम अछ || न संस्क्र्तम पर मिमीतो गमिष्ठान्ति नूनम अश्विनोपस्तुतेह | दिवाभिपित्वे ऽवसागमिष्ठा परत्य अवर्तिं दाशुषे शम्भविष्ठा || उता यातं संगवे परातर अह्नो मध्यंदिन उदिता सूर्यस्य | दिवा नक्तम अवसा शंतमेन नेदानीम पीतिर अश्विना ततान || इदं हि वाम परदिवि सथानम ओक इमे गर्हा अश्विनेदं दुरोणम | आ नो दिवो बर्हतः पर्वताद आद्भ्यो यातम इषम ऊर्जं वहन्ता || सम अश्विनोर अवसा नूतनेन मयोभुवा सुप्रणीती गमेम | आ नो रयिं वहतम ओत वीरान आ विश्वान्य अम्र्ता सौभगानि ||...

2 min · TheAum

Rig Veda - Book 07 - Hymn 76

Text: Rig Veda Book 7 Hymn 76 उदु जयोतिरम्र्तं विश्वजन्यं विश्वानरः सविता देवो अश्रेत | करत्वा देवानामजनिष्ट चक्षुराविरकर्भुवनंविश्वमुषाः || पर मे पन्था देवयाना अद्र्श्रन्नमर्धन्तो वसुभिरिष्क्र्तासः | अभूदु केतुरुषसः पुरस्तात परतीच्यागादधि हर्म्येभ्यः || तानीदहानि बहुलान्यासन या पराचीनमुदिता सूर्यस्य | यतः परि जार इवाचरन्त्युषो दद्र्क्षे न पुनर्यतीव || त इद देवानां सधमाद आसन्न्र्तावानः कवयः पूर्व्यासः | गूळ्हं जयोतिः पितरो अन्वविन्दन सत्यमन्त्रा अजनयन्नुषासम || समान ऊर्वे अधि संगतासः सं जानते न यतन्ते मिथस्ते | ते देवानां न मिनन्ति वरतान्यमर्धन्तो वसुभिर्यादमानाः || परति तवा सतोमैरीळते वसिष्ठा उषर्बुधः सुभगे तुष्टुवांसः | गवां नेत्री वाजपत्नी न उछोषः सुजाते परथमा जरस्व || एषा नेत्री राधसः सून्र्तानामुषा उछन्ती रिभ्यते वसिष्ठैः | दीर्घश्रुतं रयिमस्मे दधाना यूयं पात ....

3 min · TheAum

Rig Veda - Book 08 - Hymn 76

Text: Rig Veda Book 8 Hymn 76 इमं नु मायिनं हुव इन्द्रमीशानमोजसा | मरुत्वन्तंन वर्ञ्जसे || अयमिन्द्रो मरुत्सखा वि वर्त्रस्याभिनच्छिरः | वज्रेण शतपर्वणा || वाव्र्धानो मरुत्सखेन्द्रो वि वर्त्रमैरयत | सर्जन समुद्रियापः || अयं ह येन वा इदं सवर्मरुत्वता जितम | इन्द्रेण सोमपीतये || मरुत्वन्तं रजीषिणमोजस्वन्तं विरप्शिनम | इन्द्रं गीर्भिर्हवामहे || इन्द्रं परत्नेन मन्मना मरुत्वन्तं हवामहे | अस्य सोमस्य पीतये || मरुत्वानिन्द्र मीढ्वः पिबा सोमं शतक्रतो | अस्मिन यज्ञेपुरुष्टुत || तुभ्येदिन्द्र मरुत्वते सुताः सोमासो अद्रिवः | हर्दा हूयन्त उक्थिनः || पिबेदिन्द्र मरुत्सखा सुतं सोमं दिविष्टिषु | वज्रं शिशान ओजसा || उत्तिष्ठन्नोजसा सह पीत्वी शिप्रे अवेपयः | सोममिन्द्रचमू सुतम || अनु तवा रोदसी उभे करक्षमाणमक्र्पेताम | इन्द्र यद दस्युहाभवः || वाचमष्टापदीमहं नवस्रक्तिं रतस्प्र्शम | इन्द्रात परि तन्वं ममे ||...

2 min · TheAum

Rig Veda - Book 09 - Hymn 76

Text: Rig Veda Book 9 Hymn 76 धर्ता दिवः पवते कर्त्व्यो रसो दक्षो देवानामनुमाद्यो नर्भिः | हरिः सर्जानो अत्यो न सत्वभिर्व्र्था पाजांसि कर्णुते नदीष्वा || शूरो न धत्त आयुधा गभस्त्योः सवः सिषासन रथिरो गविष्टिषु | इन्द्रस्य शुष्ममीरयन्नपस्युभिरिन्दुर्हिन्वानो अज्यते मनीषिभिः || इन्द्रस्य सोम पवमान ऊर्मिणा तविष्यमाणो जठरेष्वाविश | पर णः पिन्व विद्युदभ्रेव रोदसी धिया न वाजानुप मासि शश्वतः || विश्वस्य राजा पवते सवर्द्र्श रतस्य धीतिं रषिषाळ अवीवशत | यः सूर्यस्यासिरेण मर्ज्यते पिता मतीनामसमष्टकाव्यः || वर्षेव यूथा परि कोशमर्षस्यपामुपस्थे वर्षभः कनिक्रदत | स इन्द्राय पवसे मत्सरिन्तमो यथा जेषाम समिथे तवोतयः ||...

2 min · TheAum

Rig Veda - Book 10 - Hymn 76

Text: Rig Veda Book 10 Hymn 76 आ व रञ्जस ऊर्जां वयुष्टिष्विन्द्रं मरुतो रोदसीनक्तन | उभे यथा नो अहनी सचाभुवा सदः-सदोवरिवस्यात उद्भिदा || तदु शरेष्ठं सवनं सुनोतनातयो न हस्तयतो अद्रिःसोतरि | विदद धयर्यो अभिभूति पौंस्यं महो राये चित्तरुते यदर्वतः || तदिद धयस्य सवनं विवेरपो यथा पुरा मनवेगातुमश्रेत | गोर्णसि तवाष्ट्रे अश्वनिर्णिजि परेमध्वरेष्वध्वरानशिश्रयुः || अप हत रक्षसो भङगुरावत सकभायत निरतिंसेधतामतिम | आ नो रयिं सर्ववीरं सुनोतन देवाव्यम्भरत शलोकमद्रयः || दिवश्चिदा वो.अमवत्तरेभ्यो विभ्वना चिदाश्वपस्तरेभ्यः | वायोश्चिद सोमरभस्तरेभ्यो....

3 min · TheAum

BG: 18.77

Shloka तच्च संस्मृत्य संस्मृत्य रूपमत्यद्भुतं हरेः | विस्मयो मे महान् राजन्हृष्यामि च पुनः पुनः ||१८-७७|| Transliteration tacca saṃsmṛtya saṃsmṛtya rūpamatyadbhutaṃ hareḥ . vismayo me mahān rājanhṛṣyāmi ca punaḥ punaḥ ||18-77|| Translations Dr.S.Sankaranarayan 18.77. O great king ! On recalling in the mind that extremely wonderful supreme form of Hari, I am amazed and I feel joyous again and again. Shri Purohit Swami 18.77 As memory recalls again and again the exceeding beauty of the Lord, I am filled with amazement and happiness....

January 3, 2022 · 2 min · TheAum

Rig Veda - Book 05 - Hymn 77

Text: Rig Veda Book 5 Hymn 77 परातर्यावाणा परथमा यजध्वम पुरा गर्ध्राद अररुषः पिबातः | परातर हि यज्ञम अश्विना दधाते पर शंसन्ति कवयः पूर्वभाजः || परातर यजध्वम अश्विना हिनोत न सायम अस्ति देवया अजुष्टम | उतान्यो अस्मद यजते वि चावः पूर्वः-पूर्वो यजमानो वनीयान || हिरण्यत्वङ मधुवर्णो घर्तस्नुः पर्क्षो वहन्न आ रथो वर्तते वाम | मनोजवा अश्विना वातरंहा येनातियाथो दुरितानि विश्वा || यो भूयिष्ठं नासत्याभ्यां विवेष चनिष्ठम पित्वो ररते विभागे | स तोकम अस्य पीपरच छमीभिर अनूर्ध्वभासः सदम इत तुतुर्यात || सम अश्विनोर अवसा नूतनेन मयोभुवा सुप्रणीती गमेम | आ नो रयिं वहतम ओत वीरान आ विश्वान्य अम्र्ता सौभगानि ||...

2 min · TheAum

Rig Veda - Book 07 - Hymn 77

Text: Rig Veda Book 7 Hymn 77 उपो रुरुचे युवतिर्न योषा विश्वं जीवं परसुवन्ती चरायै | अभूदग्निः समिधे मानुषाणामकर्ज्योतिर्बाधमाना तमांसि || विश्वं परतीची सप्रथा उदस्थाद रुशद वासो बिभ्रतीशुक्रमश्वैत | हिरण्यवर्णा सुद्र्शीकसन्द्र्ग गवां मातानेत्र्यह्नामरोचि || देवानां चक्षुः सुभगा वहन्ती शवेतं नयन्ती सुद्र्शीकमश्वम | उषा अदर्शि रश्मिभिर्व्यक्ता चित्रामघा विश्वमनु परभूता || अन्तिवामा दूरे अमित्रमुछोर्वीं गव्यूतिमभयं कर्धी नः | यावय दवेष आ भरा वसूनि चोदय राधो गर्णते मघोनि || अस्मे शरेष्ठेभिर्भानुभिर्वि भाह्युषो देवि परतिरन्ती न आयुः | इषं च नो दधती विश्ववारे गोमदश्वावद रथवच्च राधः || यां तवा दिवो दुहितर्वर्धयन्त्युषः सुजाते मतिभिर्वसिष्ठाः | सास्मासु धा रयिं रष्वं बर्हन्तं यूयं पात ....

2 min · TheAum

Rig Veda - Book 08 - Hymn 77

Text: Rig Veda Book 8 Hymn 77 जज्ञानो नु शतक्रतुर्वि पर्छदिति मातरम | क उग्राः के ह शर्ण्विरे || आदीं शवस्यब्रवीदौर्णवाभमहीशुवम | ते पुत्र सन्तु निष्टुरः || समित तान वर्त्रहाखिदत खे अरानिव खेदया | परव्र्द्धोदस्युहाभवत || एकया परतिधापिबत साकं सरांसि तरिंशतम | इन्द्रः सोमस्य काणुका || अभि गन्धर्वमत्र्णदबुध्नेषु रजस्स्वा | इन्द्रो बरह्मभ्य इद वर्धे || निराविध्यद गिरिभ्य आ धारयत पक्वमोदनम | इन्द्रो बुन्दं सवाततम || शतब्रध्न इषुस्तव सहस्रपर्ण एक इत | यमिन्द्र चक्र्षे युजम || तेन सतोत्र्भ्य आ भर नर्भ्यो नारिभ्यो अत्तवे | सद्यो जातर्भुष्ठिर || एता चयौत्नानि ते कर्ता वर्षिष्ठानि परीणसा | हर्दा वीड्वधारयः || विश्वेत ता विष्णुराभरदुरुक्रमस्त्वेषितः | शतं महिषान कषीरपाकमोदनं वराहमिन्द्र एमुषम || तुविक्षं ते सुक्र्तं सूमयं धनुः साधुर्बुन्दो हिरण्ययः | उभा ते बाहू रण्या सुसंस्क्र्त रदूपे चिद रदूव्र्धा ||...

2 min · TheAum

Rig Veda - Book 09 - Hymn 77

Text: Rig Veda Book 9 Hymn 77 एष पर कोशे मधुमानचिक्रददिन्द्रस्य वज्रो वपुषो वपुष्टरः | अभीं रतस्य सुदुघा घर्तश्चुतो वाश्रा अर्षन्तिपयसेव धेनवः || स पूर्व्यः पवते यं दिवस परि शयेनो मथायदिषितस्तिरो रजः | स मध्व आ युवते वेविजान इत कर्शानोरस्तुर्मनसाह बिभ्युषा || ते नः पूर्वास उपरास इन्दवो महे वाजाय धन्वन्तु गोमते | ईक्षेण्यासो अह्यो न चारवो बरह्म-बरह्म ये जुजुषुर्हविर हविः || अयं नो विद्वान वनवद वनुष्यत इन्दुः सत्राचा मनसा पुरुष्टुतः | इनस्य यः सदने गर्भमादधे गवामुरुब्जमभ्यर्षति वरजम || चक्रिर्दिवः पवते कर्त्व्यो रसो महानदब्धो वरुणो हुरुग्यते | असावि मित्रो वर्जनेषु यज्ञियो....

2 min · TheAum

Rig Veda - Book 10 - Hymn 77

Text: Rig Veda Book 10 Hymn 77 अभ्रप्रुषो न वाचा परुषा वसु हविष्मन्तो न यज्ञाविजानुषः | सुमारुतं न बरह्माणमर्हसे गणमस्तोष्येषां न शोभसे || शरिये मर्यासो अञ्जीन्रक्र्ण्वत सुमरुतं न पूर्विरतिक्षपः | दिवस पुत्रास एता न येतिर आदित्यासस्ते अक्रन वाव्र्धुः || पर ये दिवः पर्थिव्य न बर्हणा तमना रिरिच्रे अभ्रान्न सूर्यः | पाजस्वन्तो न वीराः पनस्यवो रिशादसो नमर्या अभिद्यवः || युष्माकं बुध्ने अपां न यामनि विथुर्यति न महीश्रथर्यति | विश्वप्सुर्यज्ञो अर्वागयं सु वःप्रयस्वन्तो न सत्राच आ गत || यूयं धूर्षु परयुजो न रश्मिभिर्ज्योतिष्मन्तो न भासाव्युष्टिषु | शयेनासो न सवयशसो रिशादसः परवासोन परसितासः परिप्रुषः || पर यद वहध्वे मरुतः पराकाद यूयं महःसंवरणस्य वस्वः | विदानासो वसवो राध्यस्याराच्चिद्द्वेषः सनुतर्युयोत || य उद्र्चि यज्ञे अध्वरेष्ठा मरुद्भ्यो न मानुषो ददाशत | रेवत स वयो दधते सुवीरं स देवानामपि गोपीथेस्तु || ते हि यज्ञेषु यज्ञियास ऊमा आदित्येन नाम्नाशम्भविष्ठाः | ते नो....

3 min · TheAum

BG: 18.78

Shloka यत्र योगेश्वरः कृष्णो यत्र पार्थो धनुर्धरः | तत्र श्रीर्विजयो भूतिर्ध्रुवा नीतिर्मतिर्मम ||१८-७८|| Transliteration yatra yogeśvaraḥ kṛṣṇo yatra pārtho dhanurdharaḥ . tatra śrīrvijayo bhūtirdhruvā nītirmatirmama ||18-78|| Translations Dr.S.Sankaranarayan 18.78. Where Krsna, the Lord of Yogins remains, where the son of Prtha holds his bow, there lie fortune, victory, prosperity and firm justice-so I believe. Shri Purohit Swami 18.78 Wherever is the Lord Shri Krishna, the Prince of Wisdom, and wherever is Arjuna, the Great Archer, I am more than convinced that good fortune, victory, happiness and righteousness will follow"...

January 3, 2022 · 3 min · TheAum