Rig Veda - Book 05 - Hymn 66

Text: Rig Veda Book 5 Hymn 66 आ चिकितान सुक्रतू देवौ मर्त रिशादसा | वरुणाय रतपेशसे दधीत परयसे महे || ता हि कषत्रम अविह्रुतं सम्यग असुर्यम आशाते | अध वरतेव मानुषं सवर ण धायि दर्शतम || ता वाम एषे रथानाम उर्वीं गव्यूतिम एषाम | रातहव्यस्य सुष्टुतिं दध्र्क सतोमैर मनामहे || अधा हि काव्या युवं दक्षस्य पूर्भिर अद्भुता | नि केतुना जनानां चिकेथे पूतदक्षसा || तद रतम पर्थिवि बर्हच छरवेष रषीणाम | जरयसानाव अरम पर्थ्व अति कषरन्ति यामभिः || आ यद वाम ईयचक्षसा मित्र वयं च सूरयः | वयचिष्ठे बहुपाय्ये यतेमहि सवराज्ये ||...

2 min · TheAum

Rig Veda - Book 06 - Hymn 66

Text: Rig Veda Book 6 Hymn 66 वपुर्नु तच्चिकितुषे चिदस्तु समानं नाम धेनु पत्यमानम | मर्तेष्वन्यद दोहसे पीपाय सक्र्च्छुक्रं दुदुहे पर्श्निरूधः || ये अग्नयो न शोशुचन्निधाना दविर्यत तरिर्मरुतो वाव्र्धन्त | अरेञवो हिरण्ययास एषां साकं नर्म्णैः पौंस्येभिश्च भूवन || रुद्रस्य ये मीळ्हुषः सन्ति पुत्रा यांश्चो नु दाध्र्विर्भरध्यै | विदे हि माता महो मही षा सेत पर्श्निः सुभ्वे गर्भमाधात || न य इषन्ते जनुषो.अया नवन्तः सन्तो.अवद्यानि पुनानाः | निर्यद दुह्रे शुचयो.अनु जोषमनु शरिया तन्वमुक्षमाणाः || मक्षू न येषु दोहसे चिदया आ नाम धर्ष्णु मारुतन्दधानाः | न ये सतौना अयासो मह्ना नू चित सुदानुरव वासदुग्रान || त इदुग्राः शवसा धर्ष्णुषेणा उभे युजन्त रोदसी सुमेके | अध समैषु रोदसी सवशोचिरामवत्सु तस्थौ न रोकः || अनेनो वो मरुतो यामो अस्त्वनश्वश्चिद यमजत्यरथीः | अनवसो अनभीशू रजस्तूर्वि रोदसी पथ्या याति साधन || नास्य वर्ता न तरुता नवस्ति मरुतो यमवथ वजसातौ | तोके वा गोषु तनये यमप्सु स वरजं दर्ता पार्ये अध दयोः || पर चित्रमर्कं गर्णते तुराय मारुताय सवतवसे भरध्वम | ये सहांसि सहसा सहन्ते रेजते अग्ने पर्थिवी मखेभ्यः || तविषीमन्तो अध्वरस्येव दिद्युत तर्षुच्यवसो जुह्वो नाग्नेः | अर्चत्रयो धुनयो न वीरा भराजज्जन्मानो मरुतो अध्र्ष्टाः || तं वर्धन्तं मारुतं भराजद्र्ष्टिं रुद्रस्य सूनुं हवसा विवासे | दिवः शर्धाय शुचयो मनीषा गिरयो नाप उग्रा अस्प्र्ध्रन ||...

4 min · TheAum

Rig Veda - Book 07 - Hymn 66

Text: Rig Veda Book 7 Hymn 66 पर मित्रयोर्वरुणयोः सतोमो न एतु शूष्यः | नमस्वान तुविजातयोः || या धारयन्त देवाः सुदक्षा दक्षपितरा | असुर्याय परमहसा || ता न सतिपा तनूपा वरुण जरितॄणाम | मित्र साधयतं धियः || यदद्य सूर उदिते.अनागा मित्रो अर्यमा | सुवाति सविताभगः || सुप्रावीरस्तु स कषयः पर नु यामन सुदानवः | ये नो अंहो.अतिपिप्रति || उत सवराजो अदितिरदब्धस्य वरतस्य ये | महो राजान ईशते || परति वां सूर उदिते मित्रं गर्णीषे वरुणम | अर्यमणंरिशादसम || राया हिरण्यया मतिरियमव्र्काय शवसे | इयं विप्रामेधसातये || ते सयाम देव वरुण ते मित्र सूरिभिः सह | इषं सवश्च धीमहि || बहवः सूरचक्षसो....

4 min · TheAum

Rig Veda - Book 08 - Hymn 66

Text: Rig Veda Book 8 Hymn 66 तरोभिर्वो विदद्वसुमिन्द्रं सबाध ऊतये | बर्हद गायन्तः सुतसोमे अध्वरे हुवे भरं न कारिणम || न यं दुध्रा वरन्ते न सथिरा मुरो मदे सुषिप्रमन्धसः | य आद्र्त्या शशमानाय सुन्वते दाता जरित्र उक्थ्यम || यः शक्रो मर्क्षो अश्व्यो यो वा कीजो हिरण्ययः | स ऊर्वस्य रेजयत्यपाव्र्तिमिन्द्रो गव्यस्य वर्त्रहा || निखातं चिद यः पुरुसम्भ्र्तं वसूदिद वपति दाशुषे | वज्री सुशिप्रो हर्यश्व इत करदिन्द्रः करत्वा यथा वशत || यद वावन्थ पुरुष्टुत पुरा चिच्छूर नर्णाम | वयं तत्त इन्द्र सं भरामसि यज्ञमुक्थं तुरं वचः || सचा सोमेषु पुरुहूत वज्रिवो मदाय दयुक्ष सोमपाः | तवमिद धि बरह्मक्र्ते काम्यं वसु देष्ठः सुन्वते भुवः || वयमेनमिदा हयो....

4 min · TheAum

Rig Veda - Book 09 - Hymn 66

Text: Rig Veda Book 9 Hymn 66 पवस्व विश्वचर्षणे.अभि विश्वानि काव्या | सखा सखिभ्य ईड्यः || ताभ्यां विश्वस्य राजसि ये पवमान धामनी | परतीची सोम तस्थतुः || परि धामानि यानि ते तवं सोमासि विश्वतः पवमान रतुभिः कवे || पवस्व जनयन्निषो.अभि विश्वानि वार्या | सखा सखिभ्य ऊतये || तव शुक्रासो अर्चयो दिवस पर्ष्ठे वि तन्वते | पवित्रं सोम धामभिः || तवेमे सप्त सिन्धवः परशिषं सोम सिस्रते | तुभ्यं धावन्ति धेनवः || पर सोम याहि धारया सुत इन्द्राय मत्सरः | दधानो अक्षिति शरवः || समु तवा धीभिरस्वरन हिन्वतीः सप्त जामयः | विप्रमाजा विवस्वतः || मर्जन्ति तवा समग्रुवो....

6 min · TheAum

Rig Veda - Book 10 - Hymn 66

Text: Rig Veda Book 10 Hymn 66 देवान हुवे बर्हच्छ्रवसः सवस्तये जयोतिष्क्र्तो अध्वरस्यप्रचेतसः | ये वाव्र्धुः परतरं विश्ववेदसैन्द्रज्येष्ठासो अम्र्ता रताव्र्धः || इन्द्रप्रसूता वरुणप्रशिष्टा ये सूर्यस्य जयोतिषो भागमानशुः | मरुद्गणे वर्जने मन्म धीमहि माघोने यज्ञंजनयन्त सूरयः || इन्द्रो वसुभिः परि पातु नो गयमादित्यैर्नो अदितः शर्मयछ्तु | रुद्रो रुद्रेभिर्देवो मर्ळयाति नस्त्वष्टा नोग्नाभिः सुविताय जिन्वतु || अदितिर्द्यावाप्र्थिवी रतं महदिन्द्राविष्णू मरुतःस्वर्ब्र्हत | देवानादित्यानवसे हवामहे वसून रुद्रांसवितारं सुदंससम || सरस्वान धीभिर्वरुणो धर्तव्रतः पूषा विष्णुर्महिमावायुरश्विना | बरह्मक्र्तो अम्र्ता विश्ववेदसः शर्म नोयंसन तरिवरूथमंहसः || वर्षा यज्ञो वर्षणः सन्तु यज्ञिया वर्षणो देवाव्र्षणो हविष्क्र्तः | वर्षणा दयावाप्र्थिवी रतावरीव्र्षा पर्जन्यो वर्षणो वर्षस्तुभः || अग्नीषोमा वर्षणा वाजसातये पुरुप्रशस्ता वर्षणा उपब्रुवे | यावीजिरे वर्षणो देवयज्यया ता नः शर्मत्रिवरूथं वि यंसतः || धर्तव्रताः कषत्रिया यज्ञनिष्क्र्तो बर्हद्दिवा अध्वराणामभिश्रियः | अग्निहोतार रतसापो अद्रुहो....

5 min · TheAum

BG: 18.67

Shloka इदं ते नातपस्काय नाभक्ताय कदाचन | न चाशुश्रूषवे वाच्यं न च मां योऽभ्यसूयति ||१८-६७|| Transliteration idaṃ te nātapaskāya nābhaktāya kadācana . na cāśuśrūṣave vācyaṃ na ca māṃ yo.abhyasūyati ||18-67|| Translations Dr.S.Sankaranarayan 18.67. This [knowledge] is for you, and it should never be imparted to one who does not observe austerities; to him who has no devotion; to him who has no desire to listen; and to him who is indignant towards Me....

January 3, 2022 · 6 min · TheAum

BG: 2.67

Shloka इन्द्रियाणां हि चरतां यन्मनोऽनुविधीयते | तदस्य हरति प्रज्ञां वायुर्नावमिवाम्भसि ||२-६७|| Transliteration indriyāṇāṃ hi caratāṃ yanmano.anuvidhīyate . tadasya harati prajñāṃ vāyurnāvamivāmbhasi ||2-67|| Translations Dr.S.Sankaranarayan 2.67. That mind, which is directed to follow the wandering (enjoying) sense-organs-that mind carries away his knowledge just as wind does a ship on waters. Shri Purohit Swami 2.67 As a ship at sea is tossed by the tempest, so the reason is carried away by the mind when preyed upon by straying senses....

January 3, 2022 · 3 min · TheAum

Rig Veda - Book 05 - Hymn 67

Text: Rig Veda Book 5 Hymn 67 बळ इत्था देव निष्क्र्तम आदित्या यजतम बर्हत | वरुण मित्रार्यमन वर्षिष्ठं कषत्रम आशाथे || आ यद योनिं हिरण्ययं वरुण मित्र सदथः | धर्तारा चर्षणीनां यन्तं सुम्नं रिशादसा || विश्वे हि विश्ववेदसो वरुणो मित्रो अर्यमा | वरता पदेव सश्चिरे पान्ति मर्त्यं रिषः || ते हि सत्या रतस्प्र्श रतावानो जने-जने | सुनीथासः सुदानवो ऽंहोश चिद उरुचक्रयः || को नु वाम मित्रास्तुतो वरुणो वा तनूनाम | तत सु वाम एषते मतिर अत्रिभ्य एषते मतिः ||...

2 min · TheAum

Rig Veda - Book 06 - Hymn 67

Text: Rig Veda Book 6 Hymn 67 विश्वेषां वः सतां जयेष्ठतमा गीर्भिर्मित्रावरुणावाव्र्धध्यै | सं या रश्मेव यमतुर्यमिष्ठा दवा जनानसमा बाहुभिः सवैः || इयं मद वां पर सत्र्णीते मनीषोप परिया नमसा बर्हिरछ | यन्तं नो मित्रावरुणावध्र्ष्टं छर्दिर्यद वां वरूथ्यं सुदानू || आ यातं मित्रावरुणा सुशस्त्युप परिया नमसा हूयमाना | सं यावप्नः सथो अपसेव जनाञ्छ्रुधीयतश्चिद यतथो महित्वा || अश्वा न या वाजिना पूतबन्धू रता यद गर्भमदितिर्भरध्यै | पर या महि महान्ता जायमाना घोरा मर्तायरिपवे नि दीधः || विश्वे यद वां मंहना मन्दमानाः कषत्रं देवासो अदधुः सजोषाः | परि यद भूथो रोदसी चिदुर्वी सन्ति सपशो अदब्धासो अमूराः || ता हि कषत्रं धारयेथे अनु दयून दरंहेथे सानुमुपमादिव दयोः | दर्ळ्हो नक्षत्र उत विश्वदेवो भूमिमातान दयां धासिनायोः || ता विग्रं धैथे जठरं पर्णध्या आ यत सद्म सभ्र्तयः पर्णन्ति | न मर्ष्यन्ते युवतयो....

4 min · TheAum

Rig Veda - Book 07 - Hymn 67

Text: Rig Veda Book 7 Hymn 67 परति वां रथं नर्पती जरध्यै हविष्मता मनसा यज्ञियेन | यो वां दूतो न धिष्ण्यावजीगरछा सूनुर्न पितरा विवक्मि || अशोच्यग्निः समिधानो अस्मे उपो अद्र्श्रन तमसश्चिदन्ताः | अचेति केतुरुषसः पुरस्ताच्छ्रिये दिवो दुहितुर्जायमानः || अभि वां नूनमश्विना सुहोता सतोमैः सिषक्ति नासत्या विवक्वान | पूर्वीभिर्यातं पथ्याभिरर्वाक सवर्विदा वसुमता रथेन || अवोर्वां नूनमश्विना युवाकुर्हुवे यद वां सुते माध्वीवसूयुः | आ वां वहन्तु सथविरासो अश्वाः पिबाथो अस्मेसुषुता मधूनि || पराचीमु देवाश्विना धियं मे....

4 min · TheAum

Rig Veda - Book 08 - Hymn 67

Text: Rig Veda Book 8 Hymn 67 तयान नु कषत्रियानव आदित्यान याचिषामहे | सुम्र्ळीकानभिष्टये || मित्रो नो अत्यंहतिं वरुणः पर्षदर्यमा | आदित्यासो यथा विदुः || तेषां हि चित्रमुक्थ्यं वरूथमस्ति दाशुषे | आदित्यानामरंक्र्ते || महि वो महतामवो वरुण मित्रार्यमन | अवांस्या वर्णीमहे || जीवान नो अभि धेतनादित्यासः पुरा हथात | कद ध सथहवनश्रुतः || यद वः शरान्ताय सुन्वते वरूथमस्ति यच्छर्दिः | तेना नो अधि वोचत || अस्ति देवा अंहोरुर्वस्ति रत्नमनागसः | आदित्या अद्भुतैनसः || मा नः सेतुः सिषेदयं महे वर्णक्तु नस परि | इन्द्र इद धि शरुतो वशी || मा नो मर्चा रिपूणां वर्जिनानामविष्यवः | देवा अभि पर मर्क्षत || उत तवामदिते मह्यहं देव्युप बरुवे | सुम्र्ळीकामभिष्टये || पर्षि दीने गभीर आनुग्रपुत्रे जिघांसतः | माकिस्तोकस्य नो रिषत || अनेहो न उरुव्रज उरूचि वि परसर्तवे | कर्धि तोकाय जीवसे || ये मूर्धानः कषितीनामदब्धासः सवयशसः | वरता रक्षन्ते अद्रुहः || ते न आस्नो वर्काणामादित्यासो मुमोचत | सतेनं बद्धमिवादिते || अपो षु ण इयं शरुरादित्या अप दुर्मतिः | अस्मदेत्वजघ्नुषी || शश्वद धि वः सुदानव आदित्या ऊतिभिर्वयम | पुरा नूनं बुभुज्महे || शश्वन्तं हि परचेतसः परतियन्तं चिदेनसः | देवाः कर्णुथ जीवसे || तत सु नो नव्यं सन्यस आदित्या यन मुमोचति | बन्धाद बद्धमिवादिते || नास्माकमस्ति तत तर आदित्यासो अतिष्कदे | यूयमस्मभ्यं मर्ळत || मा नो हेतिर्विवस्वत आदित्याः कर्त्रिमा शरुः | पुरा नुजरसो वधीत || वि षु दवेषो वयंहतिमादित्यासो वि संहितम | विष्वग वि वर्हता रपः ||...

3 min · TheAum

Rig Veda - Book 09 - Hymn 67

Text: Rig Veda Book 9 Hymn 67 तवं सोमासि धारयुर्मन्द्र ओजिष्ठो अध्वरे | पवस्व मंहयद्रयिः || तवं सुतो नर्मादनो दधन्वान मत्सरिन्तमः | इन्द्राय सूरिरन्धसा || तवं सुष्वाणो अद्रिभिरभ्यर्ष कनिक्रदत | दयुमन्तं शुष्ममुत्तमम || इन्दुर्हिन्वानो अर्षति तिरो वाराण्यव्यया | हरिर्वाजमचिक्रदत || इन्दो वयव्यमर्षसि वि शरवांसि वि सौभगा | वि वाजांसोम गोमतः || आ न इन्दो शतग्विनं रयिं गोमन्तमश्विनम | भरा सोम सहस्रिणम || पवमानास इन्दवस्तिरः पवित्रमाशवः | इन्द्रं यामेभिराशत || ककुहः सोम्यो रस इन्दुरिन्द्राय पूर्व्यः | आयुः पवत आयवे || हिन्वन्ति सूरमुस्रयः पवमानं मधुश्चुतम | अभि गिरा समस्वरन || अविता नो अजाश्वः पूषा यामनि-यामनि | आ भक्षत कन्यासु नः || अयं सोमः कपर्दिने घर्तं न पवते मधु | आ भक्षत कन्यासु नः || अयं त आघ्र्णे सुतो घर्तं न पवते शुचि | आ भक्षत कन्यासु नः || वाचो जन्तुः कवीनां पवस्व सोम धारया | देवेषु रत्नधा असि || आ कलशेषु धावति शयेनो वर्म वि गाहते | अभि दरोणा कनिक्रदत || परि पर सोम ते रसो....

6 min · TheAum

Rig Veda - Book 10 - Hymn 67

Text: Rig Veda Book 10 Hymn 67 इमां धियं सप्तशीर्ष्णीं पिता न रतप्रजातां बर्हतीमविन्दत | तुरीयं सविज्जनयद विश्वजन्यो.अयास्य उक्थमिन्द्राय शंसन || रतं शंसन्त रजु दीध्याना दिवस पुत्रासो असुरस्यवीराः | विप्रं पदमङगिरसो दधाना यज्ञस्य धामप्रथमं मनन्त || हंसैरिव सखिभिर्वावदद्भिरश्मन्मयानि नहनाव्यस्यन | बर्हस्पतिरभिकनिक्रदद गा उत परास्तौदुच्चविद्वानगायत || अवो दवाभ्यां पर एकया गा गुहा तिष्ठन्तीरन्र्तस्यसेतौ | बर्हस्पतिस्तमसि जयोतिरिछन्नुदुस्रा आकर्विहि तिस्र आवः || विभिद्या पुरं शयाथेमपाचीं निस्त्रीणि साकमुदधेरक्र्न्तत | बर्हस्पतिरुषसं सूर्यं गामर्कंविवेद सतनयन्निव दयौः || इन्द्रो वलं रक्षितारं दुघानां करेणेव वि चकर्तारवेण | सवेदाञ्जिभिराशिरमिछमानो....

4 min · TheAum

BG: 18.68

Shloka य इदं परमं गुह्यं मद्भक्तेष्वभिधास्यति | भक्तिं मयि परां कृत्वा मामेवैष्यत्यसंशयः ||१८-६८|| Transliteration ya idaṃ paramaṃ guhyaṃ madbhakteṣvabhidhāsyati . bhaktiṃ mayi parāṃ kṛtvā māmevaiṣyatyasaṃśayaḥ ||18-68|| Translations Dr.S.Sankaranarayan 18.68. Whosoever shall declare this highest secret to My devotees, he, cultivating an utmost devotion towards Me, and not entertaining any doubt, shall reach Me. Shri Purohit Swami 18.68 But he who teaches this great secret to My devotees, his is the highest devotion, and verily he shall come unto Me....

January 3, 2022 · 3 min · TheAum