Rig Veda - Book 08 - Hymn 59

Text: Rig Veda Book 8 Hymn 59 इमानि वां भागधेयानि सिस्रत इन्द्रावरुणा पर महे सुतेषु वाम | यज्ञे-यज्ञे ह सवना भुरण्यथो यत सुन्वते यजमानाय शिक्षथः || निष्षिध्वरीरोषधीराप आस्तामिन्द्रावरुणा महिमानमाशत | या सिस्रतू रजसः पारे अध्वनो ययोः शत्रुर्नकिरादेव ओहते || सत्यं तदिन्द्रावरुणा कर्शस्य वां मध्व ऊर्मिं दुहते सप्त वाणीः | ताभिर्दाश्वांसमवतं शुभस पती यो वामदब्धो अभि पाति चित्तिभिः || घर्तप्रुषः सौम्या जीरदानवः सप्त सवसारः सदन रतस्य | या ह वामिन्द्रावरुणा घर्तश्चुतस्ताभिर्धत्तं यजमानाय शिक्षतम || अवोचाम महते सौभगाय सत्यं तवेषाभ्यां महिमानमिन्द्रियम | अस्मान सविन्द्रावरुणा घर्तश्चुतस्त्रिभिः साप्तेभिरवतं शुभस पती || इन्द्रावरुणा यद रषिभ्यो मनीषां वाचो मतिं शरुतमदत्तमग्रे | यानि सथानान्यस्र्जन्त धीरा यज्ञं तन्वानास्तपसाभ्यपश्यम || इन्द्रावरुणा सौमनसमद्र्प्तं रायस पोषं यजमानेषु धत्तम | परजां पुष्टिं भूतिमस्मासु धत्तं दीर्घायुत्वाय पर तिरतं न आयुः ||...

4 min · TheAum

Rig Veda - Book 09 - Hymn 59

Text: Rig Veda Book 9 Hymn 59 पवस्व गोजिदश्वजिद विश्वजित सोम रण्यजित | परजावद रत्नमा भर || पवस्वाद्भ्यो अदाभ्यः पवस्वौषधीभ्यः | पवस्व धिषणाभ्यः || तवं सोम पवमानो विश्वानि दुरिता तर | कविः सीद नि बर्हिषि || पवमान सवर्विदो जायमानो.अभवो महान | इन्दो विश्वानभीदसि || pavasva ghojidaśvajid viśvajit soma raṇyajit | prajāvad ratnamā bhara || pavasvādbhyo adābhyaḥ pavasvauṣadhībhyaḥ | pavasva dhiṣaṇābhyaḥ || tvaṃ soma pavamāno viśvāni duritā tara | kaviḥ sīda ni barhiṣi || pavamāna svarvido jāyamāno....

1 min · TheAum

Rig Veda - Book 10 - Hymn 59

Text: Rig Veda Book 10 Hymn 59 पर तार्यायुः परतरं नवीय सथातारेव करतुमतारथस्य | अध चयवान उत तवीत्यर्थं परातरं सग़्म || सामन नु राये निधिमन नवन्नं करामहे सु पुरुधश्रवांसि | ता नो विश्वानि जरिता ममत्तु परातरं सुनिरतिर्जिहीताम || अभी षवर्यः पौंस्यैर्भवेम दयौर्न भूमिं गिरयोनाज्रन | ता नो विश्वानि जरिता चिकेत परातरं सुनिरतिर्जिहीताम || मो षु णः सोम मर्त्यवे परा दाः पश्येम नु सूर्यमुच्चरन्तम | दयुभिर्हितो जरिमा सू नो अस्तु परातरं सुनिरतिर्जिहीताम || असुनीते मनो अस्मासु धारय जीवातवे सु पर तिरा नायुः | रारन्धि नः सूर्यस्य सन्द्र्शि घर्तेन तवन्तन्वं वर्धयस्व || असुनीते पुनरस्मासु चक्षुः पुनः पराणमिह नो धेहिभोगम | जयोक पश्येम सूर्यमुच्चरन्तमनुमते मर्ळया नह्स्वस्ति || पुनर्नो असुं पर्थिवी ददातु पुनर्द्यौर्देवी पुनरन्तरिक्षम | पुनर्नः सोमस्तन्वं ददातु पुनः पूषापथ्यां या सवस्तिः || शं रोदसी सुबन्धवे यह्वी रतस्य मातरा | भरतामप यद रपो दयौः पर्थिवि कषमा रपो मो षु ते किंचनाममत || अव दवके अव तरिका दिवश्चरन्ति भेषजा | कषमाचरिष्ण्वेककं भरतामप यद रपो दयौः पर्थिवि कषमारपो मो षु ते किं चनाममत || समिन्द्रेरय गामनड्वाहं य आवहदुशीनराण्यानः | भरतामप यद रपो दयौः पर्थिवि कषमा रपो मोषु ते किं चनाममत ||...

4 min · TheAum

BG: 18.60

Shloka स्वभावजेन कौन्तेय निबद्धः स्वेन कर्मणा | कर्तुं नेच्छसि यन्मोहात्करिष्यस्यवशोपि तत् ||१८-६०|| Transliteration svabhāvajena kaunteya nibaddhaḥ svena karmaṇā . kartuṃ necchasi yanmohātkariṣyasyavaśopi tat ||18-60|| Translations Dr.S.Sankaranarayan 18.60. O son of Kunti ! Being bound fully by your own duty, born of your own nature, and also being [hence] not independent, you would perform what you do not wish to perform, because of your-delusion. Shri Purohit Swami 18.60 O Arjuna! Thy duty binds thee....

January 3, 2022 · 4 min · TheAum

BG: 2.60

Shloka यततो ह्यपि कौन्तेय पुरुषस्य विपश्चितः | इन्द्रियाणि प्रमाथीनि हरन्ति प्रसभं मनः ||२-६०|| Transliteration yatato hyapi kaunteya puruṣasya vipaścitaḥ . indriyāṇi pramāthīni haranti prasabhaṃ manaḥ ||2-60|| Translations Dr.S.Sankaranarayan 2.60. For, the turbulent sense-organs do carry away by force, the mind even of this person of discerning, O son of Kunti ! Shri Purohit Swami 2.60 O Arjuna! The mind of him, who is trying to conquer it, is forcibly carried away in spite of his efforts, by his tumultuous senses....

January 3, 2022 · 3 min · TheAum

Rig Veda - Book 01 - Hymn 074

Text: Rig Veda Book 1 Hymn 74 उपप्रयन्तो अध्वरं मन्त्रं वोचेमाग्नये | आरे अस्मे च शर्ण्वते || यः सनीहितीषु पूर्व्यः संजग्मानासु कर्ष्टिषु | अरक्षद दाशुषे गयम || उत बरुवन्तु जन्तव उदग्निर्व्र्त्रहाजनि | धनंजयो रणे-रणे || यस्य दूतो असि कषये वेषि हव्यानि वीतये | दस्मत कर्णोष्यध्वरम || तमित सुहव्यमङगिरः सुदेवं सहसो यहो | जना आहुः सुबर्हिषम || आ च वहासि तानिह देवानुप परशस्तये | हव्या सुश्चन्द्र वीतये || न योरुपब्दिरश्व्यः शर्ण्वे रथस्य कच्चन | यदग्नेयासि दूत्यम || तवोतो वाज्यह्रयो....

2 min · TheAum

Rig Veda - Book 03 - Hymn 60

Text: Rig Veda Book 3 Hymn 60 इहेह वो मनसा बन्धुता नर उशिजो जग्मुरभि तानि वेदसा | याभिर्मायाभिः परतिजूतिवर्पसः सौधन्वना यज्ञियं भागमानश || याभिः शचीभिश्चमसानपिंशत यया धिया गामरिणीत चर्मणः | येन हरी मनसा निरतक्षत तेन देवत्वं रभवः समानश || इन्द्रस्य सख्यं रभवः समानशुर्मनोर्नपातो अपसो दधन्विरे | सौधन्वनासो अम्र्तत्वमेरिरे विष्ट्वी शमीभिः सुक्र्तः सुक्र्त्यया || इन्द्रेण याथ सरथं सुते सचानथो वशानां भवथासह शरिया | न वः परतिमै सुक्र्तानि वाघतः सौधन्वना रभवो वीर्याणि च || इन्द्र रभुभिर्वाजवद्भिः समुक्षितं सुतं सोममा वर्षस्वा गभस्त्योः | धियेषितो मघवन दाशुषो गर्हे सौधन्वनेभिः सह मत्स्वा नर्भिः || इन्द्र रभुमान वाजवान मत्स्वेह नो....

3 min · TheAum

Rig Veda - Book 05 - Hymn 60

Text: Rig Veda Book 5 Hymn 60 ईळे अग्निं सववसं नमोभिर इह परसत्तो वि चयत कर्तं नः | रथैर इव पर भरे वाजयद्भिः परदक्षिणिन मरुतां सतोमम रध्याम || आ ये तस्थुः पर्षतीषु शरुतासु सुखेषु रुद्रा मरुतो रथेषु | वना चिद उग्रा जिहते नि वो भिया पर्थिवी चिद रेजते पर्वतश चित || पर्वतश चिन महि वर्द्धो बिभाय दिवश चित सानु रेजत सवने वः | यत करीळथ मरुत रष्टिमन्त आप इव सध्र्यञ्चो धवध्वे || वरा इवेद रैवतासो हिरण्यैर अभि सवधाभिस तन्वः पिपिश्रे | शरिये शरेयांसस तवसो रथेषु सत्रा महांसि चक्रिरे तनूषु || अज्येष्ठासो अकनिष्ठास एते सम भरातरो वाव्र्धुः सौभगाय | युवा पिता सवपा रुद्र एषां सुदुघा पर्श्निः सुदिना मरुद्भ्यः || यद उत्तमे मरुतो मध्यमे वा यद वावमे सुभगासो दिवि षठ | अतो नो रुद्रा उत वा नव अस्याग्ने वित्ताद धविषो यद यजाम || अग्निश च यन मरुतो विश्ववेदसो दिवो वहध्व उत्तराद अधि षणुभिः | ते मन्दसाना धुनयो रिशादसो वामं धत्त यजमानाय सुन्वते || अग्ने मरुद्भिः शुभयद्भिर रक्वभिः सोमम पिब मन्दसानो गणश्रिभिः | पावकेभिर विश्वमिन्वेभिर आयुभिर वैश्वानर परदिवा केतुना सजूः ||...

3 min · TheAum

Rig Veda - Book 06 - Hymn 60

Text: Rig Veda Book 6 Hymn 60 शनथद वर्त्रमुत सनोति वाजमिन्द्रा यो अग्नी सहुरी सपर्यात | इरज्यन्ता वसव्यस्य भूरेः सहस्तमा सहसा वाजयन्ता || ता योधिष्टमभि गा इन्द्र नूनमपः सवरुषसो अग्न ऊळ्हः | दिशः सवरुषस इन्द्र चित्रा अपो गा अग्ने युवसे नियुत्वान || आ वर्त्रहणा वर्त्रहभिः शुष्मैरिन्द्र यातं नमोभिरग्ने अर्वाक | युवं राधोभिरकवेभिरिन्द्राग्ने अस्मे भवतमुत्तमेभिः || ता हुवे ययोरिदं पप्ने विश्वं पुरा कर्तम | इन्द्राग्नी नमर्धतः || उग्रा विघनिना मर्ध इन्द्राग्नी हवामहे | ता नो मर्ळात ईद्र्शे || हतो वर्त्राण्यार्या हतो दासानि सत्पती | हतो विश्वा अप दविषः || इन्द्राग्नी युवामिमे....

4 min · TheAum

Rig Veda - Book 07 - Hymn 60

Text: Rig Veda Book 7 Hymn 60 यदद्य सूर्य बरवो.अनागा उद्यन मित्राय वरुणाय सत्यम | वयं देवत्रादिते सयाम तव परियासो अर्यमन गर्णन्तः || एष सय मित्रावरुणा नर्चक्षा उभे उदेति सूर्यो अभि जमन | विश्वस्य सथातुर्जगतश्च गोपा रजु मर्तेषु वर्जिना चपश्यन || अयुक्त सप्त हरितः सधस्थाद या ईं वहन्ति सूर्यं घर्ताचीः | धामानि मित्रावरुणा युवाकुः सं यो यूथेव जनिमानि चष्टे || उद वां पर्क्षासो मधुमन्तो अस्थुरा सूर्यो अरुहच्छुक्रमर्णः | यस्मा आदित्या अध्वनो रदन्ति मित्रो अर्यमा वरुणःसजोषाः || इमे चेतारो अन्र्तस्य भूरेर्मित्रो अर्यमा वरुणो हि सन्ति | इम रतस्य वाव्र्धुर्दुरोणे शग्मासः पुत्रा अदितेरदब्धाः || इमे मित्रो वरुणो दूळभासो....

4 min · TheAum

Rig Veda - Book 08 - Hymn 60

Text: Rig Veda Book 8 Hymn 60 अग्न आ याह्यग्निभिर्होतारं तवा वर्णीमहे | आ तवामनक्तु परयता हविष्मती यजिष्ठं बर्हिरासदे || अछा हि तवा सहसः सूनो अङगिरः सरुचश्चरन्त्यध्वरे | ऊर्जो नपातं घर्तकेशमीमहे.अग्निं यज्ञेषु पूर्व्यम || अग्ने कविर्वेधा असि होता पावक यक्ष्यः | मन्द्रो यजिष्ठो अध्वरेष्वीड्यो विप्रेभिः शुक्र मन्मबिः || अद्रोघमा वहोशतो यविष्ठ्य देवानजस्र वीतये | अभि परयांसि सुधिता वसो गहि मन्दस्व धीतिभिर्हितः || तवमित सप्रथा अस्यग्ने तरातरतस कविः | तवां विप्रासः समिधान दीदिव आ विवासन्ति वेधसः || शोचा शोचिष्ठ दीदिहि विशे मयो रास्व सतोत्रे महानसि | देवानां शर्मन मम सन्तु सूरयः शत्रूषाहः सवग्नयः || यथा चिद वर्द्धमतसमग्ने संजूर्वसि कषमि | एवा दहमित्रमहो यो अस्मध्रुग दुर्मन्मा कश्च वेनति || मा नो मर्ताय रिपवे रक्षस्विने माघशंसाय रीरधः | अस्रेधद्भिस्तरणिभिर्यविष्ठ्य शिवेभिः पाहि पायुभिः || पाहि नो अग्न एकया पाह्युत दवितीयया | पाहि गीर्भिस्तिस्र्भिरूर्जां पते पाहि चतस्र्भिर्वसो || पाहि विश्वस्माद रक्षसो अराव्णः पर सम वाजेषु नो....

5 min · TheAum

Rig Veda - Book 09 - Hymn 60

Text: Rig Veda Book 9 Hymn 60 पर गायत्रेण गायत पवमानं विचर्षणिम | इन्दुं सहस्रचक्षसम || तं तवा सहस्रचक्षसमथो सहस्रभर्णसम | अति वारमपाविषुः || अति वारान पवमानो असिष्यदत कलशानभि धावति | इन्द्रस्य हार्द्याविशन || इन्द्रस्य सोम राधसे शं पवस्व विचर्षणे | परजावद रेता भर || pra ghāyatreṇa ghāyata pavamānaṃ vicarṣaṇim | induṃ sahasracakṣasam || taṃ tvā sahasracakṣasamatho sahasrabharṇasam | ati vāramapāviṣuḥ || ati vārān pavamāno asiṣyadat kalaśānabhi dhāvati | indrasya hārdyāviśan || indrasya soma rādhase śaṃ pavasva vicarṣaṇe | prajāvad retaā bhara ||...

1 min · TheAum

Rig Veda - Book 10 - Hymn 60

Text: Rig Veda Book 10 Hymn 60 आ जनं तवेषसन्द्र्शं माहीनानामुपस्तुतम | अगन्मबिभ्रतो नमः || असमातिं नितोशनं तवेषं निययिनं रथम | भजेरथस्य सत्पतिम || यो जनान महिषानिवातितस्थौ पवीरवान | उतापवीरवान्युधा || यस्येक्ष्वाकुरुप वरते रेवान मराय्येधते | दिवीवपञ्च कर्ष्टयः || इन्द्र कषत्रासमातिषु रथप्रोष्ठेषु धारय | दिवीवसूर्यं दर्शे || अगस्त्यस्य नद्भ्यः सप्ती युनक्षि रोहिता | पणीन नयक्रमीरभि विश्वान राजन्नराधसः || अयं मातायं पितायं जीवातुरागमत | इदं तवप्रसर्पणं सुबन्धवेहि निरिहि || यथा युगं वरत्रया नह्यन्ति धरुणाय कम | एवादाधार ते मनो जीवातवे न मर्त्यवे....

3 min · TheAum

BG: 18.61

Shloka ईश्वरः सर्वभूतानां हृद्देशेऽर्जुन तिष्ठति | भ्रामयन्सर्वभूतानि यन्त्रारूढानि मायया ||१८-६१|| Transliteration īśvaraḥ sarvabhūtānāṃ hṛddeśe.arjuna tiṣṭhati . bhrāmayansarvabhūtāni yantrārūḍhāni māyayā ||18-61|| Translations Dr.S.Sankaranarayan 18.61. O Arjuna ! This Lord dwells in the heart of all beings, causing, by His trick-of-Illusion, all beings to whirl round [as if they are] mounted on a [revolving] mechanical contrivance. Shri Purohit Swami 18.61 God dwells in the hearts of all beings, O Arjuna! He causes them to revolve as it were on a wheel by His mystic power....

January 3, 2022 · 3 min · TheAum

BG: 2.61

Shloka तानि सर्वाणि संयम्य युक्त आसीत मत्परः | वशे हि यस्येन्द्रियाणि तस्य प्रज्ञा प्रतिष्ठिता ||२-६१|| Transliteration tāni sarvāṇi saṃyamya yukta āsīta matparaḥ . vaśe hi yasyendriyāṇi tasya prajñā pratiṣṭhitā ||2-61|| Translations Dr.S.Sankaranarayan 2.61. Restraining them (the same-organs) by mind, the master of Yoga would sit making Me his goal; for, the intellect of that person is stabilized whose sense-organs are under control. Shri Purohit Swami 2.61 Restraining them all, let him meditate steadfastly on Me; for who thus conquers his senses achieves perfection....

January 3, 2022 · 4 min · TheAum