Rig Veda - Book 04 - Hymn 58

Text: Rig Veda Book 4 Hymn 58 समुद्राद ऊर्मिर मधुमां उद आरद उपांशुना सम अम्र्तत्वम आनट | घर्तस्य नाम गुह्यं यद अस्ति जिह्वा देवानाम अम्र्तस्य नाभिः || वयं नाम पर बरवामा घर्तस्यास्मिन यज्ञे धारयामा नमोभिः | उप बरह्मा शर्णवच छस्यमानं चतुःश्र्ङगो ऽवमीद गौर एतत || चत्वारि शर्ङगा तरयो अस्य पादा दवे शीर्षे सप्त हस्तासो अस्य | तरिधा बद्धो वर्षभो रोरवीति महो देवो मर्त्यां आ विवेश || तरिधा हितम पणिभिर गुह्यमानं गवि देवासो घर्तम अन्व अविन्दन | इन्द्र एकं सूर्य एकं जजान वेनाद एकं सवधया निष टतक्षुः || एता अर्षन्ति हर्द्यात समुद्राच छतव्रजा रिपुणा नावचक्षे | घर्तस्य धारा अभि चाकशीमि हिरण्ययो वेतसो मध्य आसाम || सम्यक सरवन्ति सरितो न धेना अन्तर हर्दा मनसा पूयमानाः | एते अर्षन्त्य ऊर्मयो घर्तस्य मर्गा इव कषिपणोर ईषमाणाः || सिन्धोर इव पराध्वने शूघनासो वातप्रमियः पतयन्ति यह्वाः | घर्तस्य धारा अरुषो न वाजी काष्ठा भिन्दन्न ऊर्मिभिः पिन्वमानः || अभि परवन्त समनेव योषाः कल्याण्यः समयमानासो अग्निम | घर्तस्य धाराः समिधो नसन्त ता जुषाणो हर्यति जातवेदाः || कन्या इव वहतुम एतवा उ अञ्ज्य अञ्जाना अभि चाकशीमि | यत्र सोमः सूयते यत्र यज्ञो घर्तस्य धारा अभि तत पवन्ते || अभ्य अर्षत सुष्टुतिं गव्यम आजिम अस्मासु भद्रा दरविणानि धत्त | इमं यज्ञं नयत देवता नो घर्तस्य धारा मधुमत पवन्ते || धामन ते विश्वम भुवनम अधि शरितम अन्तः समुद्रे हर्द्य अन्तर आयुषि | अपाम अनीके समिथे य आभ्र्तस तम अश्याम मधुमन्तं त ऊर्मिम ||...

4 min · TheAum

Rig Veda - Book 05 - Hymn 58

Text: Rig Veda Book 5 Hymn 58 तम उ नूनं तविषीमन्तम एषां सतुषे गणम मारुतं नव्यसीनाम | य आश्वश्वा अमवद वहन्त उतेशिरे अम्र्तस्य सवराजः || तवेषं गणं तवसं खादिहस्तं धुनिव्रतम मायिनं दातिवारम | मयोभुवो ये अमिता महित्वा वन्दस्व विप्र तुविराधसो नॄन || आ वो यन्तूदवाहासो अद्य वर्ष्टिं ये विश्वे मरुतो जुनन्ति | अयं यो अग्निर मरुतः समिद्ध एतं जुषध्वं कवयो युवानः || यूयं राजानम इर्यं जनाय विभ्वतष्टं जनयथा यजत्राः | युष्मद एति मुष्टिहा बाहुजूतो युष्मद सदश्वो मरुतः सुवीरः || अरा इवेद अचरमा अहेव पर-पर जायन्ते अकवा महोभिः | पर्श्नेः पुत्रा उपमासो रभिष्ठाः सवया मत्या मरुतः सम मिमिक्षुः || यत परायासिष्ट पर्षतीभिर अश्वैर वीळुपविभिर मरुतो रथेभिः | कषोदन्त आपो रिणते वनान्य अवोस्रियो वर्षभः करन्दतु दयौः || परथिष्ट यामन पर्थिवी चिद एषाम भर्तेव गर्भं सवम इच छवो धुः | वातान हय अश्वान धुर्य रयुयुज्रे वर्षं सवेदं चक्रिरे रुद्रियासः || हये नरो मरुतो मर्ळता नस तुवीमघासो अम्र्ता रतज्ञाः | सत्यश्रुतः कवयो युवानो बर्हद्गिरयो बर्हद उक्षमाणाः ||...

3 min · TheAum

Rig Veda - Book 06 - Hymn 58

Text: Rig Veda Book 6 Hymn 58 शुक्रं ते अन्यद यजतं ते अन्यद विषुरूपे अहनी दयौरिवासि | विश्वा हि माया अवसि सवधावो भद्रा ते पूषन्निहरातिरस्तु || अजाश्वः पशुपा वाजपस्त्यो धियंजिन्वो भुवने विश्वे अर्पितः | अष्ट्रां पूषा शिथिरामुद्वरीव्र्जत संचक्षाणोभुवना देव ईयते || यास्ते पूषन नावो अन्तः समुद्रे हिरण्ययीरन्तरिक्षे चरन्ति | ताभिर्यासि दूत्यां सूर्यस्य कामेन कर्त शरव इछमानः || पूषा सुबन्धुर्दिव आ पर्थिव्या इळस पतिर्मघवा दस्मवर्चाः | यं देवासो अददुः सूर्यायै कामेन कर्तं तवसं सवञ्चम ||...

2 min · TheAum

Rig Veda - Book 07 - Hymn 58

Text: Rig Veda Book 7 Hymn 58 पर साकमुक्षे अर्चता गणाय यो दैव्यस्य धाम्नस्तुविष्मान | उत कषोदन्ति रोदसी महित्वा नक्षन्ते नाकं निरतेरवंशात || जनूश्चिद वो मरुतस्त्वेष्येण भीमासस्तुविमन्यवो.अयासः | पर ये महोभिरोजसोत सन्ति विश्वो वो यामन भयते सवर्द्र्क || बर्हद वयो मघवद्भ्यो दधात जुजोषन्निन मरुतः सुष्टुतिं नः | गतो नाध्वा वि तिराति जन्तुं पर ण सपार्हाभिरूतिभिस्तिरेत || युष्मोतो विप्रो मरुतः शतस्वी युष्मोतो अर्वा सहुरिः सहस्री | युष्मोतः सम्राळ उत हन्ति वर्त्रं पर तद वो अस्तु धूतयो देष्णम || ताना रुद्रस्य मीळ्हुषो विवासे कुविन नंसन्ते मरुतः पुनर्नः | यत सस्वर्ता जिहीळिरे यदाविरव तदेन ईमहे तुराणाम || परा सा वाचि सुष्टुतिर्मघोनामिदं सूक्तं मरुतो जुषन्त | आराच्चिद दवेषो वर्षणो युयोत यूयं पात … ||...

2 min · TheAum

Rig Veda - Book 08 - Hymn 58

Text: Rig Veda Book 8 Hymn 58 यं रत्विजो बहुधा कल्पयन्तः सचेतसो यज्ञमिमं वहन्ति | यो अनूचानो बराह्मणो युक्त आसीत का सवित तत्र यजमानस्य संवित || एक एवाग्निर्बहुधा समिद्ध एकः सूर्यो विश्वमनु परभूतः | एकैवोषाः सर्वमिदं वि भात्येकं वा इदंवि बभूव सर्वम || जयोतिष्मन्तं केतुमन्तं तरिचक्रं सुखं रथं सुषदं भूरिवारम | चित्रामघा यस्य योगे.अधिजज्ञे तं वां हुवेति रिक्तं पिबध्यै || yaṃ ṛtvijo bahudhā kalpayantaḥ sacetaso yajñamimaṃ vahanti | yo anūcāno brāhmaṇo yukta āsīt kā svit tatra yajamānasya saṃvit || eka evāghnirbahudhā samiddha ekaḥ sūryo viśvamanu prabhūtaḥ | ekaivoṣāḥ sarvamidaṃ vi bhātyekaṃ vā idaṃvi babhūva sarvam || jyotiṣmantaṃ ketumantaṃ tricakraṃ sukhaṃ rathaṃ suṣadaṃ bhūrivāram | citrāmaghā yasya yoghe....

3 min · TheAum

Rig Veda - Book 09 - Hymn 58

Text: Rig Veda Book 9 Hymn 58 तरत स मन्दी धावति धारा सुतस्यान्धसः | तरत स मन्दी धावति || उस्रा वेद वसूनां मर्तस्य देव्यवसः | तरत स मन्दी धावति || धवस्रयोः पुरुषन्त्योरा सहस्राणि दद्महे | तरत स मन्दी धावति || आ ययोस्त्रिंशतं तना सहस्राणि च दद्महे | तरत समन्दी धावति || tarat sa mandī dhāvati dhārā sutasyāndhasaḥ | tarat sa mandī dhāvati || usrā veda vasūnāṃ martasya devyavasaḥ | tarat sa mandī dhāvati || dhvasrayoḥ puruṣantyorā sahasrāṇi dadmahe | tarat sa mandī dhāvati || ā yayostriṃśataṃ tanā sahasrāṇi ca dadmahe | tarat samandī dhāvati ||...

1 min · TheAum

Rig Veda - Book 10 - Hymn 58

Text: Rig Veda Book 10 Hymn 58 यत ते यमं वैवस्वतं मनो जगाम दूरकम | तत त आवर्तयामसीह कषयाय जीवसे || यत ते दिवं यत पर्थिवीं मनो जगाम दूरकम | तत त … || यत ते भूमिं चतुर्भ्र्ष्टिं मनो जगाम दूरकम | तत त… || यत ते चतस्रः परदिशो मनो जगाम दूरकम | तत त … || यत ते समुद्रमर्णवं मनो जगाम दूरकम | तत त … || यत ते मरीचीः परवतो मनो जगाम दूरकम | तत त … || यत ते अपो यदोषधीर्मनो जगाम दूरकम | तत त … || यत ते सूर्यं यदुषसं मनो जगाम दूरकम | तत त … || यत ते पर्वतान बर्हतो मनो जगाम दूरकम | तत त … || यत ते विश्वमिदं जगन मनो जगाम दूरकम | तत त … || यत ते पराः परावतो मनो जगाम दूरकम | तत त … || यत ते भूतं च भव्यं च मनो जगाम दूरकम | तत त… ||...

3 min · TheAum

BG: 18.59

Shloka यदहंकारमाश्रित्य न योत्स्य इति मन्यसे | मिथ्यैष व्यवसायस्ते प्रकृतिस्त्वां नियोक्ष्यति ||१८-५९|| Transliteration yadahaṃkāramāśritya na yotsya iti manyase . mithyaiṣa vyavasāyaste prakṛtistvāṃ niyokṣyati ||18-59|| Translations Dr.S.Sankaranarayan 18.59. In case, holding fast to the sense of ego, you think (decide) ‘I shall not fight’, that resolve of yours will be just useless. [For] your own natural condition will incite you [to fight]. Shri Purohit Swami 18.59 If thou in thy vanity thinkest of avoiding this fight, thy will shall not be fulfilled, for Nature herself will compel thee....

January 3, 2022 · 2 min · TheAum

BG: 2.59

Shloka विषया विनिवर्तन्ते निराहारस्य देहिनः | रसवर्जं रसोऽप्यस्य परं दृष्ट्वा निवर्तते ||२-५९|| Transliteration viṣayā vinivartante nirāhārasya dehinaḥ . rasavarjaṃ raso.apyasya paraṃ dṛṣṭvā nivartate ||2-59|| Translations Dr.S.Sankaranarayan 2.59. Leaving their taste [behind], the sense-objects retreat from the embodied who abstain from food; his taste too disappears when he sees the Supreme. Shri Purohit Swami 2.59 The objects of sense turn from him who is abstemious. Even the relish for them is lost in him who has seen the Truth....

January 3, 2022 · 4 min · TheAum

Rig Veda - Book 01 - Hymn 059

Text: Rig Veda Book 1 Hymn 59 वया इदग्ने अग्नयस्ते अन्ये तवे विश्वे अम्र्ता मादयन्ते | वैश्वानर नाभिरसि कषितीनां सथूणेव जनानुपमिद ययन्थ || मूर्धा दिवो नाभिरग्निः पर्थिव्या अथाभवदरती रोदस्योः | तं तवा देवासो.अजनयन्त देवं वैश्वानर जयोतिरिदार्याय || आ सूर्ये न रश्मयो धरुवासो वैश्वानरे दधिरे.अग्ना वसूनि | या पर्वतेष्वोषधीष्वप्सु या मानुषेष्वसि तस्य राजा || बर्हती इव सूनवे रोदसी गिरो होता मनुष्यो न दक्षः | सवर्वते सत्यशुष्माय पूर्वीर्वैश्वानराय नर्तमाय यह्वीः || दिवश्चित ते बर्हतो जातवेदो वैश्वानर पर रिरिचे महित्वम | राजा कर्ष्टीनामसि मानुषीणां युधा देवेभ्यो वरिवश्चकर्थ || पर नू महित्वं वर्षभस्य वोचं यं पूरवो वर्त्रहणं सचन्ते | वैश्वानरो दस्युमग्निर्जघन्वानधूनोत काष्ठा अव शम्बरं भेत || वैश्वानरो महिम्ना विश्वक्र्ष्टिर्भरद्वाजेषु यजतो विभावा | शातवनेये शतिनीभिरग्निः पुरुणीथे जरते सून्र्तावान ||...

3 min · TheAum

Rig Veda - Book 01 - Hymn 073

Text: Rig Veda Book 1 Hymn 73 रयिर्न यः पित्र्वित्तो वयोधाः सुप्रणीतिश्चिकितुषो नशासुः | सयोनाशीरतिथिर्न परीणानो होतेव सद्म विधतो वि तारीत || देवो न यः सविता सत्यमन्मा करत्वा निपाति वर्जनानि विश्वा | पुरुप्रशस्तो अमतिर्न सत्य आत्मेव शेवो दिधिषाय्यो भूत || देवो न यः पर्थिवीं विश्वधाया उपक्षेति हितमित्रो न राजा | पुरःसदः शर्मसदो न वीरा अनवद्या पतिजुष्टेव नारी || तं तवा नरो दम आ नित्यमिद्धमग्ने सचन्त कषितिषु धरुवासु | अधि दयुम्नं नि दधुर्भूर्यस्मिन भवा विश्वायुर्धरुणो रयीणाम || वि पर्क्षो अग्ने मघवानो अश्युर्वि सूरयो ददतो विश्वमायुः | सनेम वाजं समिथेष्वर्यो भागं देवेषु शरवसेदधानाः || रतस्य हि धेनवो वावशानाः समदूध्नीः पीपयन्त दयुभक्ताः | परावतः सुमतिं भिक्षमाणा वि सिन्धवः समया सस्रुरद्रिम || तवे अग्ने सुमतिं भिक्षमाणा दिवि शरवो दधिरे यज्ञियासः | नक्ता च चक्रुरुषसा विरूपे कर्ष्णं च वर्णमरुणं च सं धुः || यान राये मर्तान सुषूदो अग्ने ते सयाम मघवानो वयं च | छायेव विश्वं भुवनं सिसक्ष्यापप्रिवान रोदसी अन्तरिक्षम || अर्वद्भिरग्ने अर्वतो नर्भिर्नॄन वीरैर्वीरान वनुयामा तवोताः | ईशानासः पित्र्वित्तस्य रायो वि सूरयः शतहिमा नो अश्युः || एता ते अग्न उचथानि वेधो जुष्टानि सन्तु मनसे हर्दे च | शकेम रायः सुधुरो यमं ते....

4 min · TheAum

Rig Veda - Book 03 - Hymn 59

Text: Rig Veda Book 3 Hymn 59 मित्रो जनान यातयति बरुवाणो मित्रो दाधार पर्थिवीमुत दयाम | मित्रः कर्ष्टीरनिमिषाभि चष्टे मित्राय हव्यंघ्र्तवज्जुहोत || पर स मित्र मर्तो अस्तु परयस्वान यस्त आदित्य शिक्षति वरतेन | न हन्यते न जीयते तवोतो नैनमंहो अश्नोत्यन्तितो न दूरात || अनमीवास इळया मदन्तो मितज्ञवो वरिमन्ना पर्थिव्याः | आदित्यस्य वरतमुपक्षियन्तो वयं मित्रस्य सुमतौ सयाम || अयं मित्रो नमस्यः सुशेवो राजा सुक्षत्रो अजनिष्ट वेधाः | तस्य वयं … || महानादित्यो नमसोपसद्यो यातयज्जनो गर्णते सुशेवः | तस्मा एतत पन्यतमाय जुष्टमग्नौ मित्राय हविरा जुहोत || मित्रस्य चर्षणीध्र्तो....

3 min · TheAum

Rig Veda - Book 05 - Hymn 59

Text: Rig Veda Book 5 Hymn 59 पर व सपळ अक्रन सुविताय दावने ऽरचा दिवे पर पर्थिव्या रतम भरे | उक्षन्ते अश्वान तरुषन्त आ रजो ऽनु सवम भानुं शरथयन्ते अर्णवैः || अमाद एषाम भियसा भूमिर एजति नौर न पूर्णा कषरति वयथिर यती | दूरेद्र्शो ये चितयन्त एमभिर अन्तर महे विदथे येतिरे नरः || गवाम इव शरियसे शर्ङगम उत्तमं सूर्यो न चक्षू रजसो विसर्जने | अत्या इव सुभ्वश चारव सथन मर्या इव शरियसे चेतथा नरः || को वो महान्ति महताम उद अश्नवत कस काव्या मरुतः को ह पौंस्या | यूयं ह भूमिं किरणं न रेजथ पर यद भरध्वे सुविताय दावने || अश्वा इवेद अरुषासः सबन्धवः शूरा इव परयुधः परोत युयुधुः | मर्या इव सुव्र्धो वाव्र्धुर नरः सूर्यस्य चक्षुः पर मिनन्ति वर्ष्टिभिः || ते अज्येष्ठा अकनिष्ठास उद्भिदो ऽमध्यमासो महसा वि वाव्र्धुः | सुजातासो जनुषा पर्श्निमातरो दिवो मर्या आ नो अछा जिगातन || वयो न ये शरेणीः पप्तुर ओजसान्तान दिवो बर्हतः सानुनस परि | अश्वास एषाम उभये यथा विदुः पर पर्वतस्य नभनूंर अचुच्यवुः || मिमातु दयौर अदितिर वीतये नः सं दानुचित्रा उषसो यतन्ताम | आचुच्यवुर दिव्यं कोशम एत रषे रुद्रस्य मरुतो गर्णानाः ||...

4 min · TheAum

Rig Veda - Book 06 - Hymn 59

Text: Rig Veda Book 6 Hymn 59 पर नु वोचा सुतेषु वां वीर्या यानि चक्रथुः | हतासो वां पितरो देवशत्रव इन्द्राग्नी जीवथो युवम || बळ इत्था महिमा वामिन्द्राग्नी पनिष्ठ आ | समानो वां जनिता भरातरा युवं यमाविहेहमातरा || ओकिवांसा सुते सचानश्वा सप्ती इवादने | इन्द्रा नवग्नी अवसेह वज्रिणा वयं देवा हवामहे || य इन्द्राग्नी सुतेषु वां सतवत तेष्व रताव्र्धा | जोषवाकं वदतः पज्रहोषिणा न देवा भसथश्चन || इन्द्राग्नी को अस्य वां देवौ मर्तश्चिकेतति | विषूचो अश्वान युयुजान ईयत एकः समान आ रथे || इन्द्राग्नी अपादियं पूर्वागात पद्वतीभ्यः | हित्वी शिरो जिह्वया वावदच्चरत तरिंशत पदा नयक्रमीत || इन्द्राग्नी आ हि तन्वते नरो धन्वानि बाह्वोः | मा नो अस्मिन महाधने परा वर्क्तं गविष्टिषु || इन्द्राग्नी तपन्ति माघा अर्यो अरातयः | अप दवेषांस्या कर्तं युयुतं सूर्यादधि || इन्द्राग्नी युवोरपि वसु दिव्यानि पार्थिवा | आ न इह परयछतं रयिं विश्वायुपोषसम || इन्द्राग्नी उक्थवाहसा सतोमेभिर्हवनश्रुता | विश्वाभिर्गीर्भिरा गतमस्य सोमस्य पीतये ||...

3 min · TheAum

Rig Veda - Book 07 - Hymn 59

Text: Rig Veda Book 7 Hymn 59 यं तरायध्व इदम-इदं देवासो यं च नयथ | तस्मा अग्ने वरुण मित्रार्यमन मरुतः शर्म यछत || युष्माकं देवा अवसाहनि परिय ईजानस्तरति दविषः | पर स कषयं तिरते वि महीरिषो यो वो वराय दाशति || नहि वश्चरमं चन वसिष्ठः परिमंसते | अस्माकमद्य मरुतः सुते सचा विश्वे पिबत कामिनः || नहि व ऊतिः पर्तनासु मर्धति यस्मा अराध्वं नरः | अभि व आवर्त सुमतिर्नवीयसी तूयं यात पिपीषवः || ओ षु घर्ष्विराधसो यातनान्धांसि पीतये | इमा वो हव्या मरुतो ररे हि कं मो षवन्यत्र गन्तन || आ च नो बर्हिः सदताविता च न सपार्हाणि दातवे वसु | अस्रेधन्तो मरुतः सोम्ये मधौ सवाहेह मादयाध्वै || सस्वश्चिद धि तन्वः शुम्भमाना आ हंसासो नीलप्र्ष्ठा अपप्तन | विश्वं शर्धो अभितो मा नि षेद नरो न रण्वाः सवने मदन्तः || यो नो मरुतो अभि दुर्ह्र्णायुस्तिरश्चित्तानि वसवो जिघांसति | दरुहः पाशान परति स मुचीष्ट तपिष्ठेन हन्मनाहन्तना तम || सान्तपना इदं हविर्मरुतस्तज्जुजुष्टन | युष्माकोतीरिशादसः || गर्हमेधास आ गत मरुतो माप भूतन | युष्माकोती सुदानवः || इहेह वः सवतवसः कवयः सूर्यत्वचः | यज्ञं मरुत आव्र्णे || तर्यम्बकं यजामहे सुगन्धिं पुष्टिवर्धनम | उर्वारुकमिवबन्धनान मर्त्योर्मुक्षीय माम्र्तात ||...

4 min · TheAum