Rig Veda - Book 04 - Hymn 58
Text: Rig Veda Book 4 Hymn 58 समुद्राद ऊर्मिर मधुमां उद आरद उपांशुना सम अम्र्तत्वम आनट | घर्तस्य नाम गुह्यं यद अस्ति जिह्वा देवानाम अम्र्तस्य नाभिः || वयं नाम पर बरवामा घर्तस्यास्मिन यज्ञे धारयामा नमोभिः | उप बरह्मा शर्णवच छस्यमानं चतुःश्र्ङगो ऽवमीद गौर एतत || चत्वारि शर्ङगा तरयो अस्य पादा दवे शीर्षे सप्त हस्तासो अस्य | तरिधा बद्धो वर्षभो रोरवीति महो देवो मर्त्यां आ विवेश || तरिधा हितम पणिभिर गुह्यमानं गवि देवासो घर्तम अन्व अविन्दन | इन्द्र एकं सूर्य एकं जजान वेनाद एकं सवधया निष टतक्षुः || एता अर्षन्ति हर्द्यात समुद्राच छतव्रजा रिपुणा नावचक्षे | घर्तस्य धारा अभि चाकशीमि हिरण्ययो वेतसो मध्य आसाम || सम्यक सरवन्ति सरितो न धेना अन्तर हर्दा मनसा पूयमानाः | एते अर्षन्त्य ऊर्मयो घर्तस्य मर्गा इव कषिपणोर ईषमाणाः || सिन्धोर इव पराध्वने शूघनासो वातप्रमियः पतयन्ति यह्वाः | घर्तस्य धारा अरुषो न वाजी काष्ठा भिन्दन्न ऊर्मिभिः पिन्वमानः || अभि परवन्त समनेव योषाः कल्याण्यः समयमानासो अग्निम | घर्तस्य धाराः समिधो नसन्त ता जुषाणो हर्यति जातवेदाः || कन्या इव वहतुम एतवा उ अञ्ज्य अञ्जाना अभि चाकशीमि | यत्र सोमः सूयते यत्र यज्ञो घर्तस्य धारा अभि तत पवन्ते || अभ्य अर्षत सुष्टुतिं गव्यम आजिम अस्मासु भद्रा दरविणानि धत्त | इमं यज्ञं नयत देवता नो घर्तस्य धारा मधुमत पवन्ते || धामन ते विश्वम भुवनम अधि शरितम अन्तः समुद्रे हर्द्य अन्तर आयुषि | अपाम अनीके समिथे य आभ्र्तस तम अश्याम मधुमन्तं त ऊर्मिम ||...